________________
[ अभिलयः अभिजित् ( यज्ञः ) अभिजिता धै देवा इमान् लोकानभ्यजयन् ।
तां० २२।८।४॥ अभिजिता वै देवा असुरानिमान् लोकानभ्यजयन् । तां० २०।८।१॥ सो (इन्द्रः) ऽकामयत यन्मेऽनभिजितं तदभिजयेयमिति स एतमभिजितमपश्यत्सेनानभिजितमभ्यजयत् । तां०१६।४।६॥ यदभिजिद्भवत्यनभिजितस्याभिजित्यै । तां० १६ । ४ । ७॥ अग्निरेवाभिजिदग्निहींदं सर्वमभ्यजयत् । कौ०२४।१॥ अंथ यदभिजितमुपयन्ति । आग्निमेव देवता यजन्ते । श०१२। १।३।१२ ॥ स वा अभिजिदमयसामा सर्वस्तोमो भवति । कौ० ३४ । १॥
एकाहो वा अभिजित् । कौ० २५ । २॥ अभितष्टीयम् (सूक्तम् ) प्रजापतिवी अभितष्टीयम् । कौ० २९।७।। भभितृण्णवत्यः (ऋचः) इन्द्रो वै प्रातःसवने न व्यजयत स एता.
भिरेव माध्यन्दिनं सवनमभ्यतृणधदभ्यतणत्तस्मादेता अभितृण्णवत्यो भवन्ति । ऐ०६।११॥ तद्यदेताभिः (इन्द्रः) माध्यन्दिनं सवनमभ्यतृणत्तस्मादेता अभितृण्णवत्यो भवन्ति ।
गो० उ०२॥२१॥ अभिद्यवः (३० ३ । २७ ! १ ) अर्द्धमासा वाऽ अभिद्यवः । श०१।
४।१।९॥
मासादेवा अभिद्यवः। गो० पू०५।२३॥ अभिनिधनम् (साम) अभिनिधनेन वा इन्द्रो वृत्राय वजं प्राहरत्त
मस्तृणुतस्तृणुते भ्रातृव्यमभिनिधनेन तुष्टुवा
नः। तां०१४।४।५॥ भाभिप्लयः (पंडहः) (आदित्याः) स्वर्ग लोकमभ्यप्लवन्त यदभ्यप्लवन्त
तस्मादभिप्लवः । गो० पू०४ । २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org