________________
अमीवतः ] अभिप्लवः (पाहा) तऽआदित्याः । चतुर्भिस्तोमैश्चतुर्मिः पृष्ठलघुभिः
सामाभिः स्वर्ग लोकमभ्यवन्त यदभ्यप्लवन्त तस्मादभिप्लवाः । श० १२ । २।२।१०॥ यद्वेष षडहः पुनः पुनरभिप्लवते तस्मादभिप्लवो नाम । कौ०२१ । ६॥ ते (देवाः) एतेनाभिप्लवेनामिप्लुत्य मु.युं पाप्मानमपहत्य ब्रह्मणः सलोकतां सायुज्यमापुः ।
कौ० २१ । १॥ ,, (= परिप्लवः) तद्यदभिप्लवमुपयन्ति संवत्सरमेव तद्यजमानाः
समारोहन्ति । कौ० २० ॥१॥ इमे वै लोका अभिप्लवाः । श० १२।२।२।१॥ पिता वा अभिप्लवः पुत्रःपृष्ठयः। गो० पू०४।१७॥ श्रीर्वा अभिप्लवाः । को०२१ । ५॥
पशवो वा अभिप्लवाः । कौ० २१ ॥ ५ ॥ अभिभूतयः उन्दासि वा अभिभूतयः । तां०९।४।७॥ अभिमातिः [यजु० ९ । ३७ ॥ ३८ ॥ ८॥] सपनो वाऽअमिमातिः।
श०३।९।४।९॥५। २।४।१६ ॥२४ ।२।
२।८॥ अभिमातिपाद: [बहुवचने [यजु. १२ । ११३] संवृष्णान्यभिमातिषाह
इति सरेतासि पाप्मसह इत्येतत् । श० ७ ।
अभिषेकः शीर्षतो चाऽअभिपिच्यमानोऽभिषिच्यते । श० ९।३।
अभीवरी (यजु० २८ । ६) सेना घ। अभीत्वरी । कौ० २८ ॥ ५॥ अभीवतः (ब्रह्मसाम) अभीवर्तन वै देघाः स्वर्ग लोकमभ्यवर्तन्त ।
तां०४।३।२॥ अभीवर्सेन वै देवा असुरानभ्यवर्तन्त यदभीवों ब्रह्मसाम भवति वाव्यस्याभिवृत्यै । तां.८।२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org