________________
अभिजित् ] अप्सराः सोमो वैष्णवो राजेत्याह तस्याप्सरसो विशस्ता इमा
आसत इति युवतयः शोभना उपसमेता भवन्ति ता उपदिशत्यङ्गिरसो वेदः सोऽयमिति । श० १३ । ४।३।८॥ (यजु० १८ । ३८) तस्य (अग्नेः) ओषधयोऽसरसः ।
श०९।४।१।७॥ (यजु० १८ । ३९) तस्य (सूर्यस्य) मरीचयोऽपसरसः।
श०९।४।१।८॥ (यजु. १८ । ४०) तस्थ (चन्द्रमसः) नक्षत्राण्यप्सरसः ।
श०९।४।१ । ९॥ १८ । ४१) तस्य (वातस्य) आपोऽपसरसः।
श०९।४।१।१०॥ (यजु० १८ । ४२) तस्य ( यशस्य ) दाक्षिणा अप्सरसः।
श०९।४।१ । ११॥ , (यजु० १८ । ४३) तस्य (मनसः) ऋक्सामान्यप्सरसः ।
श०९।४।१ । १२॥ भब्जाः एप (सूर्यः) वा अब्जा अभ्यो वा एष प्रातरुदेत्यपः
सायं प्रविशति । ऐ० ४।२०॥ अभयम् (यजु०१२।४८) स्वर्गो वै लोकोऽभयम् । श० १२।८।१।२२।। अभिचारः नैन शतम् । नाभिचरितमागच्छति य एवं वेद ।
तै०३।१२। ५ । १॥ भभिजित् (नक्षत्रम् ) देवासुराः संयत्ता आसन् । ते देवास्तस्मिन्न:
क्षत्रेऽभ्य जयन् । यदभ्यजयन् तदभिजितो ऽभिजिस्वम् । तै०१।५ । २ । ३-४ ॥ यस्मिन्ब्रह्माभ्यजयत् सर्वमेतत् । अमुञ्च लोकमिदमू च सर्वम् । तन्नो नक्षत्रमभिजिद्विजित्य श्रियं दधात्वहणीयमानम् । तै० ३। १। २।५॥ अभिजिन्नाम नक्षत्रमुपरिष्टादषाढानामवस्ता
च्छोणायै । ते. १।५।२।३॥ अभिजित् (यज्ञः) अभिजिता वै देवा अभ्यजयन्निमांस्त्रील्लोकान् ।
कौ०२४।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org