________________
[ अप्सराः
( ३४ )
अपामेम (यजु० १३ | ५३) वायुर्वा अपामेम यदा ह्येवैष इतश्चेतश्च वात्यथापो यन्ति । श०७ । ५ । २ । ४६ ॥ अपामो (यजु० १३ । ५३) ओषधयो वाऽअपामोश यत्र ह्याप उन्दन्त्यस्तिष्ठन्ति तदोषधयो जायन्ते । श० ७ । ५ । २ । ४७ ॥
अशिर्वराणि (छन्दांसि ) अपिशर्वर्या अनुस्मसीत्यब्रवन्नपिशर्वराणि खलु वा एतानि छंदांसीति ह स्माहैतानि हन्द्रिं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयंस्तदपिशर्वराणामपिर्शर्वरत्वम् । ऐ०
४ । ५ ॥ तद्यदपिशर्वर्या अपिस्मसीत्यब्रवंस्तदपि - शर्वराणामपिशर्वरत्वं शर्वराणि खलु ६ वा अस्यैतानि छन्दांसीति ह स्माद्वैतानि ह वा इन्द्रं रात्र्यास्तमसो मृत्योरभिपत्यावारयंस्तदपिशर्वराणामपिशर्वरत्वम् ।
गो० उ०५ । १ ॥ द्वादशस्तोत्राण्यपिशर्वराणि । ऐ० ४ । ६ ॥ अपूपः इन्द्रियमपूपः । ऐ० २ । २४ ॥
55
अपूर्वा (प्रजापतेस्तनूविशेष: ) अपूर्वा तन्मनः । ऐ० ५ | २५ ॥
कौ०
53
99
१०२७ । ५ ॥
अप्तोर्यामः यद् (विष्णुः पशून् ) आमोत् । तदप्तोर्यामस्याप्तोर्यामत्वम् । तै०
० २ । ७ । १४ । २ ॥
असोर्यामा ताः ( प्रजाः) यदापवायच्छदतो वा अतोर्यामा |
गो० उ०५ । ९ ॥
यं कामङ्कामयते तमेतेनाप्नोति । तदप्तोर्थ्यानोऽतोय्यमत्वम् । तां० २०।३।४-५ ॥ अप्रतिष्टष्या (प्रजापतेस्तनूविशेषः) अप्रतिधृष्या तदादित्यः । ऐ० ५ । २५ ॥
अप्सराः गन्ध इत्यप्सरसः ( उपासते ) । श० १० | ५ | २ | २० ॥ किं नु तेऽस्मासु ( अप्सरस्सु ) इति । हसो मे क्रीडा मे मिथुनम्मे । जै० उ० ३ । २५ । ८ ॥
25
Jain Education International
ツ
For Private & Personal Use Only
www.jainelibrary.org