________________
अपामार्गः] अपां सदनम् ( यजु० १३।५३) द्यौर्वाऽअपार्थ सदनं दिविह्यापः सन्नाः।
श०७।५।२। ५६॥ अपां सधस्थम् ( यजु, १३ । ५३) अंतरिक्षं वाऽअपा सधस्थम् ।
श०७।५।२। ५७ ॥ अपां सधिः श्रोत्रं वा अपा सधिः । श०७।५।२।५५॥ अपान: अपानो वा एतवान् (आगमनविशिष्टत्वादाकारोपसर्ग
वानिति सायणः)। श०१।४।३।३॥
अन्तर्वापानः । तां०७। ६।१४ ॥ , अपानेन हि गन्धाअिघ्रति । श०१४।६।२।२॥
तस्माद्वहु किंच किंचाऽपानेन जिघ्रति । जै० उ०१।६०। ५॥
अन्तर्यामोऽपान एव । कौ० १२॥ ४ ॥ , अपानेन हि मनुष्या अन्नमदन्ति । श०१० । १।४।१२॥
अग्निरपानः । जै० उ० ४ । २२। ९॥ अपाना अनुयाजाः । कौ०७।१ ।। १०।३ ॥ श. ११ । २ । ७।२७॥ घोषीव ह्ययमपानः । ष०२।२॥ (प्रजापतिः) अपानादन्तरिक्षलोकं (प्रावृहत्)। कौ०६।१०॥ (अयास्य आङ्गिरसः) अपानेन मनुष्यान्मनुष्यलोके ( अदधात्.) । जै० उ०२।८।३॥ चत्वार ऋतुभिरिति ( यजन्ति.) अपानमेव तद्यजमाने दधति। कौ० १३।९॥ अपानः प्रत्याश्रावितम् । तै० २ । १ । ५ । ९॥ तं (पशुं संज्ञतं ) प्रतीचीदिगपानेत्यनुप्राणदपानमेवास्मिस्त.
वदधात् । श० ११ । ८ । ३।६॥ पापः अपापो ( देवानां) निग्रभीता। ऐ०२।७॥ अपामयनम् (यजु. १३। ५३) इयं (पृथिवी) वाऽअपामयनमस्या
ह्यापो यन्ति । श०७।५ । २।५०॥ अपामार्गः अपामार्गरपमुजते । श० १३ ! ८।४।४॥ , अथापामार्गहोम जुहोति । अपामार्ग देवा दिक्षु नाष्ट्रा
रक्षास्वपामृजत ते व्यजयन्त। श०५।२।४।१४ ॥ " यदपामार्गहोमोभवतिरक्षसामपहत्य । तै०१।७।१।८॥ , प्रतीचीमफलो वा अपामार्गः। श०५।२।४।२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org