________________
( २७ )
अन्तरिक्षम् ] मनराधाः (नक्षत्रम् ) अन्वेषामरात्समेति । तदनूराधाः । तै.
१।५।२।८॥ ( नक्षत्रियस्य प्रजापतेः) प्रतिष्ठाऽनूराधाः । तै०१५।२।२॥ मित्रस्यानूराधाः । तै० १।५।१।३॥
३।१।२।१॥ अनृतम् अमेध्यो वै पुरुषो यदनृतं वदति । तेन पूतिरन्तरतः।
श०१ । १।।१॥३।१।२ । १०॥ , अनृते खलु वै क्रियमाणे वरुणो गृह्वाति । तै०१ । ७।२।६॥ , तस्मादु हेतच आसक्त्यनृतं वदत्यूष हवेव पिस्यत्याग्य इव
भवति परा ह त्वेवान्ततो भवति । श०९।५।१।१७॥ , एतवाचश्छिद्रं यदनृतम् । तां०८।६।१३॥ , अनृतं ( वा एतत्) यदा तपति वर्षति । तै०१७।।३॥ ,, सत्यमेव देवा अनृतं मनुष्याः । श० १।१।१।४॥
१।१।२।१७॥३।३।२।२॥ अन्तः अन्तो वै क्षयः। कौ०८।१॥
, अन्तो वै पासोन्त उर्दकः। गो० उ०३।१६॥४॥४॥४॥१८॥ अन्तःसदसम् या इमा (पुरुषस्य) अन्तर्देवतास्तेऽन्तःसदसम् ।
कौ० १७। ७॥ अन्तक: एष (संवत्सरः) हि मानामहोरात्राभ्यामायुषोऽन्तं गच्छ
त्यथ नियन्ते तस्मादेष एवान्तकः स यो हैतमन्तकं मृत्यु,
संवत्सरं वेद । श. १०।४ । ३ । २॥ अन्तरिक्षम् तद्यदस्मिन्निदं सर्वमन्तस्तस्मादन्तर्यक्षम् । अन्तर्यक्ष
हवै नामैतत् । तदन्तरिक्षमिति परोक्षमाचक्षते । जै० उ०१।२०।४॥ अन्तरेव वा इदमिति तदन्तरिक्षस्यान्तरिक्षत्वम् । तां०२०।१४।२॥ सह हैवेमावग्रेलोकावासतुस्तयोवियतोर्योऽन्तरेणाकाश आसीत्तदन्तरिक्षमभवदीक्ष हैतन्नाम ततः पुरान्तरा वादमीक्षमभूदिति तस्मादन्तरिक्षम् । श० ७। १ ।
२।२३॥ , अन्तरिक्षायतना हि प्रजा । तां० ४।८।१३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org