________________
[ भनूपन्ध्या अमुष्टुप् अनुष्टुब्भि छन्दसां योनिः । तां० ११ । । । १७ ॥
ज्यैष्ठयं वा अनुष्टुप् । तां०८।७।३॥८।१०।१०॥ परमं वाऽएतच्छन्दो यदनुष्टुप् । श० १३।३।३।१॥
अन्तो वा अनुष्टुप् छन्दसाम् । तां० १९ । १२।८॥ , तस्मादानुष्टुभं छन्दासि नानुव्यूहन्ति । तां०६।१।११॥ , अनुष्टुप् छन्दसाम् (पतमादित्यमानशे)। तां०४।६।७॥
इयं (पृथिवी) वाऽअनुष्टुप् । श०१।३।२।१६॥ तां०८७।२॥ पादावनुष्टुप् । ष०२३॥ प्रजापतिर्वा अनुष्टुप् । तां०४।८।९॥ आनुष्टुभो वै प्रजापतिः । तां०४।५।७॥ आनुष्टुभः प्रजापतिः । तै०३।३।२।१॥ यस्य ते (प्रजापतेः) ऽहं (अनुष्टुप्) स्वं छोऽस्मि । ऐ०३। १३॥ अनुष्टुप् सोमस्यच्छन्दः । कौ० १५ । २॥ १६ ॥ ३॥ विश्वेदेवा अनुष्टुभं समभरन् । जै• उ०१।१८।७॥ आनुष्टुभो राजन्यः । तै० १।८।८।२॥
तां० १८।८।१४॥ , आनुष्टुभो वाऽअश्वः । श० १३।२।२।१९ ॥
आपो वा अनुष्टुप् । कौ० १४ । ४॥ अनुष्टुप् च वै सप्तदश्च समभवताम् । तां० १०।२।४॥ आनुष्टुभी वै वृष्टिः । तां० १२। ८।८॥ आनुष्टुभी वै रात्रिः। ऐ०४।६॥ अनुष्टुबुदीची (दिक्)। श०८।३।१।१२॥ आनुष्टुभैषा (उत्तरा) दिक् । श० १३।२।२।१९ ॥
सत्यानृते वा अनुष्टुप् । तै०१।७।१०।४॥ , आनुष्टुभं वै चतुर्थमहः । को० २२ । ७,८॥ , सक्थ्यावनुष्टुभः । श०८।६।२।९॥ अनूकम् बृहतीछन्दो बृहस्पतिदेवतानूकम् । श० १०।३।२॥३॥ भवन्ध्या चतुर्थमेवैतत्सवनं यवनूबन्ध्या तस्मादच्युता भवति ।
कौ०१८ । ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org