________________
( २३ )
अनीकम्] अनदा पुरुषः कोऽनद्धा पुरुष इति न देवान्न पितृन्न मनुष्यानिति ।
ऐ० ७॥९॥ एष ह वाऽ अनद्धापुरुषो यो न देवानवति न पितृन्न
मनुष्यान् । श०६।३।१। २४॥ अनी अनी प्रेहीति । असपत्नेन प्रेहीत्येवैतदाह । श०३।।२३॥ अनश्नन्सांगमनः अथ य एष सभायामग्निः । एष एवानश्नन्सांगम
नस्तद्यदेतमनशित्वेवोपसंगच्छंते तस्मादेषोऽनश्नन् ।
श० २।३।२।३॥ अनात्मा अनात्मा हि मर्त्यः । श०२।२।२।८॥ अनादृष्टं छन्दः (यजुः १४ ।९) विराड्वाऽअनाधृष्टं छन्दः । श०८।
२।४।४॥ अनादृष्टा (प्रजापतेस्तनूविशेषः) अयं वा अग्निरनाधृष्टः । कौ० २७॥५॥ अनाधृष्या (प्रजापतेस्तनूविशेषः) अनाधृष्या तदग्निः । ऐ० ५। २५ ॥
असावादित्योऽनाधृष्यः। कौ०२७।५॥ अनाप्ता (प्रजापतेस्तनूविशेषः ) अनाप्ता तत्पृथिवी । ऐ०५।२५ ॥
इयं वै पृथिव्यनाप्ता । कौ० २७ । ५ ॥ अनाप्या (प्रजापतेस्तनूविशेषः) अनाप्या तयोः । पे० ५ ॥ २५ ॥
असौ द्यौरनाप्या । कौ० २७ ॥ ५ ॥ अनाशकः ( = अनशनम् ) एतद्वै सर्व तपो यदनाशकस्तस्मादुपवसथे
नाश्नीयात् । श०९।५।१।६॥ अनिरुक्तम् अनिरुक्त हि मनोऽनिरुक्त ह्येतद्यत्तष्णीम् । श०१।
४।४।५॥ , सवाऽअनिरुक्तम्।श०१।३।५।१०॥ १।४।१।२१॥
२.२।१।३॥१०।१ । ३ । ११ ॥ , अपरिमितं वाऽअनिरुक्तम् । श०५।४।४। १३ ॥ अनिरुक्तः अनिरुक्तो ह्येष (अन्तरिक्ष.) लोकः । श०१।४।१।२६॥ अनिलया (प्रजापतेस्तनूविशेषः) अनिलया तद्वायुन ह्येष कदाचनेलयति
ऐ०५ । २५ ॥ अनिलया तद्वायुन ह्येष इलयति ।
कौ०२७।५॥ अमीकम् सेनाया वै सेनानीरनीकम् । श० ५ । ३।१।१॥
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org