________________
[ अनड्वान्
( २२ ) अधिपतिः (यजुः १४ । ९)प्रजापतिर्वाऽअधिपतिः।श०८।२।३।१२॥ अध्य॰डम् ( साम) (देवाः) प्रतिष्ठाध्यद्धेडन व्यजयन्त । तां०
१०। १२ । ४॥ अध्यर्धः (वायुः) यदयमेक एव पवतेऽथ कथमध्य इति यदस्मिन्निद
सर्वमध्यात्तिनाध्य इति। श. १४।६।२।१०॥ अध्रिगुः आध्रिगुर्वै देवानां शमिता । ऐ० २। ७॥ अध्वरः देघान्ह वै यज्ञेन यजमानान्त्सपत्ना असुरा दुधूर्षाञ्चकः
1 = हिंसितुमिच्छां कृतवन्तः) ते दुधूर्पन्त एव न शेकुधूषितुं
ते परा बभूवुस्तस्माद्यशोऽध्वरो नाम । श०१।४।१ । ४०॥ ,, (ऋ०३। २७ । ४॥) अध्वरो व यज्ञः । श०१।४।१ ।
३८,३९॥ ,, अध्वरो चै यज्ञः। श०१।२।४।५॥१।४।५।३।
२।३।४।१०॥३।५।३।१७॥३।९।२।११ ॥ , प्राणोऽध्वरः । श०७।३।१। ५॥
, रसोऽध्वरः । श०७।३।१।६॥ अध्वर्युः पूर्वार्धा वै यज्ञस्याध्वर्युर्जघनार्धः पत्नी। श०१।९।२।३॥ ,, प्रतिष्ठा वा एषा यज्ञस्य यदध्वर्युः। ते० ३।३।८।१०॥ __ वायुर्वा अध्वर्युरधिदैवं प्राणोऽध्यात्मम् । गो० पू० ४।॥
वह्निरध्वर्युः । तै०१ । १।६।१० ॥ ,, मनोऽध्वर्युः । श०१।५।१।२१ ॥
मनो वाऽअध्वर्युः । श० १२ । १।१।५॥ चक्षुरध्वर्युः । कौ०१७ । ७॥ राज्यं वा अध्वर्युः । तै०३।८।५।१॥
प्राणोदानौ वाऽअध्व! । श०५ । ५ । १ । ११ ॥ अनः भूमा वा अनः । श०१।१ ।२।६॥
यज्ञो वाऽअनः । श०१।१ । २ । ७॥३।९।३।३॥ अनड्वान् अग्निरेष यदनवान् । श० ७।३।२।१॥ , आग्नेयो वाऽअनड्वान् । श०७।३।२।१६ ॥ १३ ।
८।४।६॥ , वह्निर्वा अनड्वान् । तै०१ । १ । ६।१०॥ १।८।२।५॥
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org