________________
[ अनुरूपः
( २४ )
अनुख्याता आदित्योऽनुख्याता । तै० ३ । ७ । ५। ४॥
23
आदित्यो वा अनुख्याता । गो० उ० २ । १९ ॥ ४ । ९ ॥ अनुपानीयाः एताभिर्वा इन्द्रस्तृतीयसवनमन्वपिबत् तदनुपानीयानामनुपानीयात्वम् । ऐ० ३ । ३८ ॥
29
अनुमतिः इयं ( पृथिवी ) वाऽअनुमतिः स यस्तत्कर्म शक्नोति कर्तुं यचिकीर्षतीय हास्मै तदनुमन्यते । श० ५|२| ३ | ४ | इयं (पृथिवी ) वा अनुमतिः । इयमेवास्मै राज्यमनुमन्यते । तै० १ । ६ । १ । ४-५ ।।
इयं (पृथिवी ) वा अनुमतिः । तै० १ । ६ । १ । १ ॥ या पूर्वा पौर्णमासी सानुमतिः । ऐ० ७ । ११ ॥ प० ४ ॥ ६ ॥ गो० उ० १ । १० ॥
""
""
यानुमतिः सा गायत्री । ऐ० ३ । ४७, ४८ ॥
अनुमत्यै हविरष्टकपालं पुरोडाशं निर्वपति । श०५ । २।३।२ ॥
अनुम्लोचन्ती (अप्सराः) (यजुः १५ | १७ ) " प्रम्लोचन्ती " शब्द पश्यत । अनुयाजा तद्यत्तासु सर्वास्विष्टासु ( देवतासु ) अथैतत्पश्चेवानुयजति तस्मादनुयाजाः नाम । श० १ । ८ । २ । ७ ॥ छन्दांसि वाऽ अनुयाजाः । श० १ । ८ । २ । ८, १४ ॥ छन्दार्थस्यनुयाजाः | ० ३ । ९ । ३ । ८ ॥ छन्दांसि ह्यनुयाजाः । श० १ । ३ ।२।९॥ पशवो वाऽअनुयाजाः । श० ३ । ८ । ४ । ८॥ रेतोधेयमनुयाजाः । कौ० १० । ३ ॥ प्रजानुयाजाः । ऐ० १ । ११ ॥
ये ( प्राणाः ) अवाञ्श्ञ्चस्ते ऽनुयाजाः । ऐ० १ । १७ ॥ अपाना अनुयाजाः । कौ०७ ॥ १ ॥ १० ॥ ३ ॥ श० ११ । २ । ७।२७ ॥ अशनिरेव प्रथमोऽनुयाजः । हावुनिर्द्वितीय उल्कुषी तृतीयः । श० ११ । २ । ७ । २१ ॥
न वाऽअत्र देवतास्त्यनुयाजेषु । श० १ । ८ । २ । १५ ॥
دو
""
"
""
""
"
""
33
23
35
23
"
""
अनुरूपः स योऽयं ( पुरुषः ) चक्षुष्येषोऽनुरूपो नाम । अन्वङ् ह्येष
सर्वाणि रूपाणि । जै० उ० १ । २७ । ४॥
पूर्वमु चैव तद्रूपमपरेण रूपेणानुवदति यत्पूर्वं रूपमपरेण
33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org