________________
[ अग्निः अग्निः सर्वेषामु हैष देवानामात्मा यदग्निः। श०। ७।४।१ । २५ ॥९
, आत्मैवाग्निः । श०६।७।१।२० ॥१०।१ । २।४ ॥ ,, आत्मा वाऽअग्निः। श०७।३।१ । २॥ ।, प्रजापतिर्देवताः सृजमानः । अग्निमेव देवतानां प्रथममसृजत ।
तै०२।१ । ६।४॥ सः (प्रजापतिः) अग्निमब्रवीत्वं घे मे ज्येष्ठः पुत्राणामसि । त्वम्प्रथमो वृणीष्वेति । सः (अग्निः ) अब्रवीन्मन्द्रं सानो वृणे ऽन्नाद्यमिति । जै० १० १।५१ । ५-६॥ अग्निमुखा वै देवताः । तां २५ । १४।४॥ अग्निना वै मुखेन देवा असुरानुक्थेभ्यो निर्जनुः । ऐ.
६।१४॥ ,, तस्माद्देवा अग्निमुखा अन्नमदन्ति श०७।१।२।४॥ , अग्नि देवानां मुखम् । कौ०३।६॥ ५। ५॥ तां०६।१।
६॥ गो० उ०१।२३ ॥
अग्नि देवानां मुखं सुहृदयतमः । ऐ० ७ । १६॥ , अग्निर्वे देवतानां मुखं प्रजनयिता स प्रजापतिः । श० ३।
९।१।६॥ अग्निर्वै देवयोनिः । ऐ०१ । २२ ॥२॥३॥
अग्नि देवानां मृदुहृदयतमः । श० १ । ६ । २ । १०॥ , अग्नि देवानामन्नादः । तै० ३ । १।४।१॥ ,, स यो हैवमेतमग्निमन्नादं वेदान्नादो हैव भवति । श० २।२।
, अन्नादोऽग्निः । श०२।१।४।२८ ॥२।२।४।१॥ , (प्रजापतेर्या ) अन्नादा ( तनूः ) तदग्निः । ऐ० ५ । २५ ॥ , अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति श० १।६।२।८॥ , अग्निर्देवानां जठरम् । तै० ५। ७ । १२ । ३॥ ,, सर्व वाऽइदमग्नेरन्नम् । श० १०।१।४।१३ ॥ ,, अग्निर्वै सर्वमाद्यम् । तां० २५ । ९ । ३॥ ,, एष उ ह वाव देवानाम्महाशनतमो यदग्निः । जै० उ० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org