________________
भग्निः ]
अग्निः तान्यस्याशान्तान्येवेतराणि नामान्यग्निरित्येव शान्ततमम् ।
श० १ । ७ । ३ । ८ ॥
यो वै रुद्रः सोऽग्निः । श ० ५। २ । ४ । १३ ॥ अग्निर्वाsअर्कः
39
""
99
""
93
33
"
37
""
99
"3
31
ܕ
"
39
95
39
39
"
11
33
""
79
>>
( ३ )
: । श०२ । ५ । १ । ४ । १० । ६।२।५ ॥ अयं वाऽअग्निरर्कः । श०८ । ६ । २ । १९ ।। ९ । ४ । २ । १८ ॥ अग्निवी अरुषः । तै० ३ १९ । ४ । १ ॥
अग्निर्वै पशूनामी । श० ४ | ३ | ४ | ११ ॥ asएते सर्वे पशवो यदग्निः । श० ६ । २ । १ । १२ ॥ अग्निष यत्पशवः । श० ६ । २ । १ । १२ ॥ पशुरेष यदग्निः श० ६ । ४ ।
१ । २ ॥
३ । २ । १७ ॥
७ । २ ।
अग्निर्हि देवानां पशुः । ऐ० १ । १५ ॥ ते देवा अब्रुवन्पशुर्वाऽअग्निः । श० ६ । ३ अग्निर्वै देवानामवमेो विष्णुः परमः । ऐ० १
१ ॥
अग्निर्वै देवानामवराय विष्णुः परार्ध्यः । कौ० ७ । १ ॥ अग्निर्वै यशस्याव राय विष्णुः परार्ध्यः । १ ॥ ५ । १ । ३।६॥
श० ३
। १ । ३
एते वै यशस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च । ऐ० १ । १ ॥
अग्निर्वै देवानां वसिष्ठः । ऐ० १ । २८ ॥
४ । ३० ॥ ७ ।
Jain Education International
। १ । २२ ॥
शिर एवाग्निः । श० १० । १ । २ । ५ ॥
शिर एतद्यशस्य यदग्निः । श० ९ । २ । ३ । ३१ ।।
अग्निर्वै योनिर्यशस्य । श० १ । ५ । २ । ११, १४ ॥ ३ । १
३ । २८ ।। ११ । १ । २।२ ॥
अग्निर्वै यज्ञमुखम् । तै० १ । ६ । १ । ६ ॥
1
अग्निः सर्वा देवताः । ऐ० २ । ३ ॥ तै० १ । ४ । ४ । १० ॥
अग्निर्वै सर्वा देवताः । ऐ० १ । १ ॥ श० १ । ६ । २ । ८ ॥ ३ । १ । ३ । १ ।। तां० ९ । ४ । ५ ।। १८ । १ | ८ || ५० ३ । ७ ॥ गो० उ० १ । १२, १६ ॥
सर्वदेवत्योऽग्निः । श० ६ । १ । २ । २८ ॥
अग्नेर्षा एताः सर्वास्तन्वो यदेता (वाय्वादयः) देवताः । ऐ०३ | ४ ॥ अग्निर्वै सर्वेषां देवानामात्मा । श० १४ । ३ । २ । ५ ।।
For Private & Personal Use Only
www.jainelibrary.org