________________
अग्निः ] आग्निः सर्वतो मुखोऽयमग्निः। यतो होव कुतश्चानावभ्यादधति तत
एव प्रदहति तेनैष सर्वतोमुखस्तेनान्नादः । श० २ । ६ ।
,, अग्निरन्नादोऽनपतिः । तै० २।५।७।३॥
अन्नादो वा एषोऽन्नपतिर्यदाग्निः । ऐ०१८॥ एष ( अग्निः ) हि वाजानां पतिः । ऐ० २ ॥ ५ ॥ अग्निा अन्नानां शमयिता । कौ०६।१४॥ अग्निः प्रजानां प्रजनयिता । तै० १।७।२।३॥ अग्निर्वै मिथुनस्य कर्ता प्रजनयिता। श०३।४।३।४ ॥ अग्निर्वै रेतोधा। तै० २।१ । २ । ११ ॥३।७।३।७॥ प्रजननं वा अग्निः । तै० १।३।१।४॥
इयं (पृथिवी) ह्यग्निः । श०६।१।२।१४॥६।१।१।२६॥ ,, इयं ( पृथिवी) वाऽअग्निः । श०७।३।१ । २२॥ ,, अयं वै (पृथिवी-) लोकोऽग्निः । श० १४।९।१।१४ ॥ ,, अयं वा अग्निलोकः । श०१।९।२।१३॥
संवत्सर एषोऽग्निः। श०६।७।१।१८॥ ,. संवत्सरोऽग्निः । श०६।३।१।२५ ॥
संवत्सर एवाग्निः। श० १०।४।५।२॥ __ अग्निमें वाचि श्रितः । तै०३।१०। ८।४॥ वागेवाग्निः। श०३।२।२।१३॥ सा या सा वागासीत्सोऽग्निरभवत् । जै० उ० ३।२।१॥
अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्यस्य वर्चसा तां०१।३।५॥ , तेजो वाऽअग्निः । श० २।५।४।८॥३।९।१। १९॥
तै०३।९।५।२॥
अग्निर्वै ज्योती रक्षोहा । श०७।४।१ । ३४ ॥ , ते ( देवाः) ऽविदुः। अयं ( अग्निः) चै नो विरक्षस्तमः।
श०३।४।३।८॥ , अग्निर्हि रक्षसामपहन्ता । श० १।२।१ । ६,९॥१।२।
२।१३।। , अग्निर्वै रक्षसामपहन्ता । कौ० ८।४ ॥ १० ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org