________________
संकितगणणोवगा )
माचायंधीवानन्दसागरसूरिसङ्कलित:
[ संखडि
संकितगणणोवगा-शहितगणनोपपाता चासो पणना संकोषिय-संक्रोधिकम् । सूत्र० ३२८ । च तिगणना तां शङ्कितगणनामुपगच्छति या प्रत्यु। संकोय-सङ्कोचः । मग० २३६ । पेलणा सा । मोघ० ११.।
संक्खावत्त-ललाटः । नि० चू० प्र० ३४७ अ । संकिन्न-सङ्कीर्णः-स्वपक्षपरपक्षव्याकुछः । भग. ११६ । संक्रम-अनेकेष्टकादिनिर्मितः । । ओघ• ३१ । संकिय-शङ्कितं सम्माविताधाकर्मादिदोषम्, प्रथम एषणा. संक्लिश्यमानकं उपशमश्रेणेः प्रच्यवमानस्य प्राप्यते । दोषः । पिण्ड० १४७ ।
किशे• ५५५ । संकिलि-सङ्कल्प्य । वृप्र. ११:।
संख-एकोनविंशतितममहाग्रहः । ठाणा• ७८ । शङ्ख:संकिलेस-असमाधिः । ठाणा० ४८६ । सङकलेशः-तीवा- महानिधिः । जं० प्र० २५९ । तृतीयवेलन्धरपर्वते शुभपरिणामः । बाव० ६६१ ।
पल्योपमस्पितिको देवः । ठाणा० २२६ । सप्तमभाविकिलिस्समाण-सडिलक्ष्यमानकं, तत्तपशमणित: प्र- तीर्थकरपूर्वभवनाम । सम० १५४ । शलः । प्रजा. च्यवमानस्य । प्रज्ञा, ६८ ।
३६१ । शङ्ख:-महाग्रहविशेषः । जं० प्र० ५३४ । संकु-शङ्कप्रमाणः । जीवा० १८६ ।
शङ्खो वक्षस्कारः । जं०प्र० ३५७ । शङ्खः-मायोदाहरणे संकुइअ-सचितं अशुभकायव्यापारपरित्यागात् । आव० गजपुरनगरे इभ्यभावकः, यस्य पूर्वमवे धनश्रीः सा
सर्वाङ्गसुदरी दुहिता जाता । आव. ३९४ । शङ्खःसंकुइय-संकुचितं-वलीभृतम् । वृ० दि. २४४ मा ।। मथुरायां युवराजः । उत्त० ३५४ । चक्रवर्तनवममहा. संकुचिअपसारिअ-सङ्कचितप्रसारितं दिव्यनाट्यविधिा, निधिः । ठाणा० ४४८ । द्वाविंशतिनेमिजिनपूर्वभवनाम । सोचनेन सङ्कुचितं प्रसारणेन च प्रसारितम् । जं० प्र. सम. १५१ । भगवत्या द्वादशमक्षतके प्रथमोहेशकः । ४१२ ।
भग• ५५२ । भयवस्यां त्रयोदशशतके दृष्टान्तः । भम संकुचिय-सचितं गात्रसहोचकरणम् । दश ४।।
६१८शत:-प्रतीयो वेलन्धरनागराजः। जीवा० ३११। संकुडण-सोचनम् । बोष. १७८ ।
शङ्क:-तृतीयवेलन्धरनागराजस्य आवासपर्वतः । जीवा. संकुडा-सङ्कुचा सङ्कुचिता । सूर्य० ६७ ।
३११ । शङ्खः-गणराजा, सिद्धार्थ राजमित्रम् । आव. संकुडिअ-सङ्कटितं, सङ्कचितम् । जं० प्र० १७० । २१४ । संग्रामः । ४० द्वि० २५६ ब । श्रमणोपाससंकुडिय-सङ्कटतम् । भग० ३०८ ।
कविशेषः । भग० १५२ । राजा-वाचविशेषः । भग संकुला-सङ्कटा । प्रभ० १६ ।।
२१६ । काशी-वाणारस्या नरपतिः । शाता० १४१ । संकुलिकन्नदीव-सवणसमुद्रे विदिषु चतुर्थोऽन्तरद्वीपः । काशीराजा । ज्ञाता० १२४ । शङ्ख:-दीर्घाकृतिः । नि. ठाणा० २१६ ।
चू० तृ० ६२ अ । शङ्ख:-काशीजनपदराज: वाराणसी संकुलिकन्ना-सङ्कुलिकर्णद्वीपे मनुष्याः । ठाणा. २२६ । निवासी । ठाणा० ४०१ । शङ्खः-समुद्रोद्भवो जन्तुसंकेय-केतनं केतं-चिह्नमङ्गष्टमुष्ठिप्रन्थिगृहादिक स एव | विशेषः । जीवा० ३१ । शङ्खः । आचा० ४१२ । केतकः सह केतकेन सकेतक ग्रन्थादिसहितम् । नवम संखचन्न-शकचूर्ण-शङ्कनिष्पन्न रजः । पिण्ड प्रत्याख्थानम् ।। ठाणा० ४९८ । सङ्केत केतं सचिह्न, संखड-स्वक्षेत्रपक्षपातजनिता र टिरिति । ओघ० ७० । चिह्नसहितम् । आव. ८४० ।
कलहः । पिण्ड० १०० । संकोए-स्कोचनं जानुसदंशकादेः । ओघ० २१४ । संखडति-सङ्खण्डयति । श्राव० १११ । संकोचनवल्लो-हस्तस्पर्शादिभीत्याऽवयक्सङ्कोचनवल्ली । | संखडि सांड:-
संड्यन्ते-विराध्यन्ते प्राणिनः यत्र सा भयसज्ञायाँ दृष्टान्तः । विशे० ६६ ।
सङ्खण्डिः । आचा० ३२९ । सङ्घडि-सङ्खडिभक्तम् । संकोडणा-सवोटता गात्रसोधनम् । प्रभ० ५६ । । बाचा. ३३० । संखडी-प्रकरणविशेषः । ओघ० ४७ ।
(१०४०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org