________________
संडिकरणं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ संखालग
प्रकरणम् । वृ० त० ४३ था। असावाहाराय सङ्कड्यन्ते। पकत्वेन वा । उत्तः २२७ ।
प्राणिनोऽस्यामिति सण्डिः । आचा० ३०६ ।। | संखलेत्तण-विश इलय्य । उक्त० १०० । संखडिकरणं-सखड्यन्ते प्राणिनो यस्यां सा सङ्खडि:- | संखवण-मालभिकानगर्या मुद्यानम् । उपा० ३६ । याल. अनेकसत्त्वव्यापत्तिहेतुः, तस्याः करणं सङ्कडिकरणम्, भिकायो चैत्यम् । भग० ५५० । प्रथमालिकादि । बोघ०११। नि. चू०प्र०२८५ अ संखवण्ण-विशतितममहाग्रहः । ठाणा० ७८ । संखडिनिवेस-सङ्कडिनिवेशः । आचा० ३३१ ।
संखवण्णाभ-शङ्कवर्णाभ:-ग्रहविशेषः। जं० प्र० ५३४। संखडी-सडि:-विवाहादिप्रकरणं, सङ्गड्यन्ते प्राणिनो। संखवन्नाभ--एकविंशतितममहाग्रहः । ठाणा० ७९ । अस्यामिति सङ्घडिः । पिण्ड ० ७९ । यत्र धनजनसमु- संखवाल-धरणाभिधाननागराजस्व लोकपालः शङ्खालकः, दायो जेमनार्थ मिलितः । आव०८५६ । गोचरीदोषः । वरुणस्थ पुत्र स्थानीयो देवः। भग० १६६ । शङ्कआव० ३१४ । सडि:-सामयिकीभाषया भोजनप्रकर- पालकः अन्ययूथिकः भग० ३२३ । आजीवकोपाशकः । णार्थः । ओघ० २३ । प्रकरणम् । ओघ० ४७ । सङ्गडि। भग० ३७० । आव० ८४६, ३६६ । छिडिका । बृ० द्वि०१५ आ। संखसमए-सालयसमयः-साङ्खघसमाचारः । ज्ञाता० नि० चू० प्र० १८५ आ ।
१०५ । संखणग सङ्खागारो। नि० चू०प्र० ५७ आ । शङ्खनक- संखसिला- शङ्खशिला-मुक्तशैलादिका शिला।सूत्र० २६२ । शङ्खाकृति रेयास्यन्तलघुर्जीवः । उत्त० ६६५ । शङ्खनक:- संखा-सम्यक रूपायते-प्रकाश्यतेऽनयेति संख्या प्रज्ञा । लघुशङ्ख । जीवा० ३१ । शङ्खनक:-शङ्घ एव लघुः ।। आचा० २५१ । दीन्द्रियविशेषः शङ्खः समुद्रोद्भवः । प्रज्ञा० ४१ ।
प्रज्ञा० ४१ । साङ्चतम् । ज्ञाता० १०५ । संख्यायन्तेसंखणाभ-शङ्खनामः ग्रहविशेषः । जं० प्र० ५३४ । परिच्छिद्यन्ते जीवादयः पदार्था येन तज्ज्ञानं सङ्ख्या । संखतलं-शङ्घतलं-शङ्खमध्यभागः । जं० प्र० ५२७ । सूत्र० २३५ । ठाणा० ८० । साङ्खाः ब्राह्मणपरिव्राजकः । शङ्घतलं-शङ्खस्योपरितनो भागः । ज० प्र० ४६ । औप. ६६१। सया -व्यवस्था । सूत्र. ४१३ । शङ्कतलं-शङखस्योपरितनो भागः । जीवा० ३६० । संखाइआ-सङ्ख्यानं सङ्ख्या तामतीताः सङ्ख्यातीता शलतलं-शहस्योपरितनो भागः । जीवा० २०५।
असङ्ख्येया इत्यर्थः । बाघ. २७ । संखदत्तित-सखचादत्तिकः-सङख्याप्रधाना:-परिमिता संखाण-सख्यानं-गणितम् । ठाणा०४५२ । सयानएव दत्तयः- सद्भक्तादिक्षेपलक्षणा यस्य सः सङ्ख्या- गणितम् । विशे० ९२८ । भगवत्यां दृष्टान्तः । भग० दत्तिकः । ठाणा० २९८ ।
६७४ । सयान-गणितस्कन्धः : भग ११४ । संखदल-शङ्खदलं शङ्खदलचूर्णम् । प्रज्ञा० १०७ । संखादत्तिए-भिक्षाचर्यायां भेदः । भग० ६२१ । सङ्ख्या. शङ्खदलं शङ्खशकलम् । जोवा. ३६० ।
प्रधानाः पञ्चषादयो दत्तयोभिक्षाविशेषाः । भग० ११४॥ संखधमग-शङ्ख मारवा यो जेमति । भग० ५१६ । । संखादत्तिय-सङ्ख्याप्रधानाभिर्दत्तिभिश्वरति यः सः सङ्ख्या. संखधमा-शङ्ख मात्त्वा ये जेमन्ति, तापसविशेषः । दत्तिकः । प्रश्न० १०६ । निस्य. २५ ।
संखाय-सङ्ख्याय-अवधार्य । आचा० २५८ । संखपाल-धरणस्य चतुर्थो लोकपालः । ठाणा. १९७ । संखायण-सायायनं-श्रवणगोत्रम् । जं० प्र० ५०० । संखमाला-शङ्खमाला द्रुमगणविशेषः । ज०प्र० ९८ । संखायणसगोत्त-श्रवणनक्षत्रगोत्रम् । सूर्य० १५० । एकोरुकद्वीपे वृक्षविशेषः । जीवा० १४५ ।
संखार-संस्कारः । बृ. द्वि० २५५ मा । संखय-संस्करें- तन्तुवात्सन्धातुम् । सूत्र. ६७ । संस्कृतः संखारा-तुम्नाकविशेषः । प्रज्ञा० ५६ । न तात्त्विक शुद्धिमान किन्तूपचरितवृत्तिः, संस्कृतागमप्ररू- संखालग-शङ्खवन्तौ च शङ्खयो:-अक्षिप्रत्यासन्नावयवि. ( अल्प० १३१)
(१०४१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org