________________
संकमइ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ संकित
ठाणा. २२२ । संकमिजति जेण, पाणियस्स वागडाए । संकलिआ-सङ्कलिका । ओष० ७६ । । वा भण्णइ । दश. चू० ७४ । सङ्क्रमगम्यो नदीपथः । संकलियं-शृंखला । महाप० । बृ० त० १६१ आ । तत्थ जइ संकमणं तं । नि० ०० संकसमाण-सम्-एकोभावेन कसन-गच्छन् संकसमानः । तृ० २० आ । सङ्क्रमः । आव १५० । सडकम:- जीवा० १२३ । कवलप्रक्षेपं कुर्वन्तः अथवा आस्वादयन्तः । विषमोत्तरणमार्गः । प्रभ० ८ । सङक्रमः-अनेकेष्टकादि. नि० चू० द्वि० ५१ अ। निर्मितः । ओघ० ३१ । नि० चू० प्र० २३२ मा । | संकया-सङ्कथा-वार्तालाप: । आव० ६६५ । सङ्कथा । काष्टचारः । नि० चू० प्र० ११६ अ । सङ्कमः, सेतू ।। उत्त. १६२ । जं० प्र० २३० । सङ्क्रमः-जलगर्तापरिहाराय पाषाण- संका-संकणं शंका-अनिरपेक्षाध्यवसायः । नि० चू. प्र. काष्ठरचितः । दश० १६४ ।।
६६ अ । शङ्का-विकल्पः । आचा० १६० । शङ्कन संकमइ-सङ्क्रामति-याति । दश० १२२ ।
शङ्का-संशयकरणम् । आव० ८११ । संकमण-फुडियस्स गमणकाले संकमण भण्णति । नि० संकाइय-साङ्गायिक-मारोवहनयन्त्रं साङ्गायिकम् । भग० चू० द्वि० ८३ अ । सङ्क्रमणं-मूलप्रकृत्यभिधानामुत्तर- ५२० । प्रकृतीनामध्यवसायविशेषेण परस्परं सञ्चारणम् । भय | | संकामणे-सङ्क्रामणं-प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं, २५ । सङ्क्रम्यतेऽनेनेति सङ्क्रमणं चारित्रम् । आचा० | प्रमेयान्तरगमनमित्यर्थः, अथवा प्रतिवादिमते बारमन। १२२ ।
सङ्क्रामणं परमाताम्यनुज्ञानमित्यर्थः ।अष्टमदोषः। ठाणा. संकमणकाल-सङ्क्रमणकालं-मरणकालम् ।आव० ३४५ । ४६३ । संकममाण-सङ्क्रामन् सङ्क्रमितुमिच्छनु । सूर्य० ४६ । | संकामिओ-सङ्कामितो दत्तः । ६० द्वि०७६ । स्वस्थासंकमिउ-सङ्क्रमितुम् । आव० १९२ ।
नात् परं स्थानं नीतः सङ्क्रामितः । आव. ५७४ । संकर-सङ्करः, उक्कुरुडिका । उत्त० ३५९ । सङ्कर:- संकामिय-सङ्क्रामितं विभक्तिवचनाद्यन्तयतया परिणापित सङ्कीर्यते सङ्करणं वा-सम्पिण्डनं सङ्करः । परिग्रहस्य | तदनुयोगः । गणा० ४६५ । सप्तमं नाम । प्रभ० ६२ । सङ्करः-भिन्नजातीयानां संकास-सङ्काशः-सदृशः । उत्त० ४५६ । सङ्काश-सहमोलकः । सूत्र० ११ । नि० चू० तृ० १३३ आ । शम् । उत्त० ८४ । संकाश:-छायाविशेषः । आव. तृणादिकचवरः । ३० तृ० १८ अ । संमिलनशील: १८६ । निर्भयो वा । बृ० तृ० ९७ अ । सकर:-नाम किश्चिद् | संकासा-साशा-सहशी । उत्त० ६५२ । ग्रामोऽपि खेटमपि छाश्रमोऽपि । बृ० प्र० १८१ बा । संकिए-शङ्कित:-सञ्जातशङ्कः । भग० ११४ । सकर:-तृणाद्यवाकरः । व्य० प्र० ११५ आ। संकिओ-शङ्कित:-भिक्षादोषविशेषः । आव० ५७५ । संकरक्षत्रिय-प्रधानक्षत्रियः, द्विजेन क्षत्रिययोषितो जातः। संकिट्ठा-संकृष्टा--विलिखिता । ज्ञाता० १ । संक्तिष्टाआचा० ८।
___ अतिसङ्कटा । व्या दि. १८१ ला। संकर दुस-सङ्करः स चेह प्रस्तावात्तणभस्मगोमयाङ्गारादि-संकिण्ण-सङ्कीर्णः- शबलीकृतचारित्रः । बृ० तृ. १६॥ मोलक सक्कुरुडि केतियावत् तत्र दुष्यं वस्त्रं सङ्करदुष्यम्। संकित-एषणेऽप्यनेषणीयतया शङ्कितः । ठाणा. ४८४ ॥ उत्त० ३५६ ।
शतिः-यस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति स संकरिसण-आगमि यामुत्सपियां नवमवासुदेवः । सम० शात:-देशतः सर्वतो वा संशयवान । ठाणा. १७६ । १५४ ।
शतिः -किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान् । संकला-शृङ्खला । आव. ३५० ।
ज्ञाता० ९४ । शङ्कित:-एकभावविषयसंशययुक्तः । ठाणा. संकलिअं
। आव० २२६ ।। २४७ ।
(१०३६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org