________________
लक्ष्णमत्स्य
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[संकम
स्कन्धनिष्पन्नम् । जीवा० १६० ।
सम्यग रमणीयतया । जं.प्र. ७७ । एकीभावः । लक्षणमत्स्य-मत्स्यभेदः । सम० १३५ ।
आव. २७८ । संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते. श्लाघा-श्लोकः । भग० ६७३ ।।
प्रतिशब्दार्थत्वाद्वा प्रतिप्रभातम् । ठाणा० ११८ । सम्पगश्लोपद-रोगविशेषः ।
। बृ० प्र० १७० अ। एकीभावः । प्रज्ञा० १८ । संशब्दः प्रकर्षादिवचनः । श्लेषणता
। आचा० २५५ । भग० १४ । सङ्करेण स्वपरलाभमीलनात्मकः । भग श्लोक-श्लाघा । बाव० ४७२ । श्वपता-चाण्डाला ये शुनः पचन्ति तन्त्रीश्च विक्रीणतीति । | संआवतकप्पे
| संआवतकप्पे- नि• चू० प्र० ३४७ आ। ध्य प्र. २८५ अ ।
संकटु-संकष्टो-संथासः । व्य० द्वि० ३१२ आ। श्वयथु-रोगविशेषः । बृ० प्र० १७० ण ।
संकड-सङ्कट-दुष्प्रवेशम् । ओघ ० १८१ । सङ्कटंश्वेतपट-अर्हरपुत्रकः । नंदी० १५२ ।
विषमम् । पिण्ड० १७१ । सङ्कट-गहनम् । प्रश्न• ५२ । श्वेतविका-यत्रार्याषाढ़ः । विशे० ९५२ ।। संकडमुह-सङ्कटमुखभाजनः कमठादि । ओघ० १८२ ।
संकणिज्जे-शनीयं-भयजनकम् । ज्ञाता० ७८ । २ षकारः षट् परिक्षेपा-षड्जातीयाः परिक्षेपाः । जं० प्र. २८६ ।।
संकपय-शङ्कापदं किमेतन्मदारब्धमनुष्ठानं निष्फल स्या
दित्येवंभूतो विकल्पः शङ्का तस्याः पद-निमित्तकारणम् । षड्जीवनिकायः-दशवैकलिके चतुर्थमध्ययनम् । आव०
आचा० १६७ । ५६३ । षण्णवतिछेदनकदापी-यो राशिरखेंनान छिद्यमानः
संकप्प-सङ्कल्प:- भयादिविकल्पः । भग० २०२ । सङ्कल्प:
प्रक्रमाद्रागद्वेषमोहरूपाध्यवसाय:। उत्त० ६३७ । सङ्कल्प:षष्णवति वारानु छेदं सहते पर्यन्ते च सकलमेकं रूपं
कर्तव्याध्यवसाय: । आचा० २०३ । सङ्गल्प:-विकल्पो पर्यवसितं भवति स राशिः । प्रज्ञा० २८१ ।।
मनोविशेष एव विमर्शः । ठाणा० १८३ । संकल्पःषद्धं-सागरियं । नि. द्वि० ३३ अ । . षष्टितन्त्र-कुशास्त्रविशेषः । नंदी० २४९ ।।
इष्टानिष्टवियोगप्राप्तिजो मानस आतङ्कः। दश० २७३ ।
सङ्कल्पः-अप्रशस्ताध्यवसाय: । दश० ८५ । संकल्पश्च षोडशोकला-चन्द्रमण्डलं बुद्धघा द्वाषष्ठिसयर्भागः परि
द्विधा-ध्यानात्मकः चिन्तात्मकच, तत्र आद्यः स्थिराध्यव. कल्प्यते, परिकल्प्य च तेषां भागानो पञ्चदशभिर्भायो हियते लब्धाश्चत्वारो द्वाषष्ठिभागाः शेषो दो भागो
सायलक्षणस्तथाविधदृढसंहनादिगुणोपेताना, द्वितीयश्चला.
ध्यवसायलक्षणस्तदितरेषाम् । जं० प्र०२०३ । सङ्कल्प:तिष्ठतः तो च सदाऽनावृत्तौ एषा किल षोडशी कसा ।
वधाध्यवसायः, छेदनं वा । भग० ९३ । सङ्कल्प:सूर्य. १४८ ।
विकल्पः । भग० ११६॥ सङ्कल्प:-अध्यवसायस्यैकथिकः। घोलिका-काश्चनकोशी । जं.प्र. ५२८ ।
'विपा. ३८ । अब्रह्मणः षष्ठं नाम, विकलपस्तत्प्रभव.. सकार:
त्वादस्य सङ्कल्पः । प्रभः ६६ । युक्तायुक्तविवेचनम् । सं-सम् सङ्गता । ठाणा० १४० । सम्-सम्यक् प्रवृत्त्या ।। ज्ञाता. २८ । सङ्कल्प:-विकल्पः । ज्ञाता. २८ । उत्त० २२५ । सम्-एकत्र । ठाणा० १३६ । सम्- संकप्पओ-सङ्कल्पज:-यो मनसः सङ्कल्पाजायते प्राणाभृशम् । उत्त० ५६६ । सम्-भृशम् । उत्त० ६०५ । तिपातः । आव० ८१८ । संशब्दः प्रकर्षादिवचनः । औप० ८४ । सम-सन्ततम् । संकप्पियं-तुझे यं पछित्तं विजिहिति । नि० चू० प्र० ठाणा० ५८ । सम्-भृशम् । उत्त० १८३ । सम्-पर- ३०६ अ । स्परसंश्लेषार्थः । भग० ३७ । सम्-साङ्गत्यं, एकोभावोसंकम-यां प्रकृति बध्नाति जीवः तदनुभावेन प्रकृत्यन्तथा । उत्त० ५६७ । एकीभावः । प्रज्ञा० ५५९ ।। रस्थं दलिकं वीर्यविशेषेण यत्परिणमयति स सनमः ।
(१०३८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org