________________
श्रव्यशदार्थ
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भाग" .
'. [लणः
अव्यशब्दार्थ-पधुरम् । अनु० १३३ । | पेक्षमेवानुप्रवर्तते तद्, भवाहादिलक्षणं श्रुतनिश्रितम् । श्रस्तर:-सस्तरणम् । उत्त० ३८० ।
आव०६। श्राद्ध-पितृक्रिया । जीवा० २८१ ।
तभेद-सूत्रार्थोभयविषयः । ठाणा० ३८१ । श्राद्धक:
। दश• १०३ । श्रुतव्यवहारिण:-अवशेषपूर्वधरा एकादशाङ्गधारिणः । श्राद्धधम्म:-सम्यक्त्वमूलानि द्वादशवतानि । ६० प्र. ध्य. प्र. ५ । १८८ आ.
श्रुतसम्पत्-बहुश्रुततादिश्चतुर्भेदभिन्नं सम्पत् । उत्त० ३६ । धावक-व्रतवान् । आचा० २८१ ।
श्रुतसमाधिप्रतिमा-समाधिप्रतिमायां प्रथमो भेदः । सम० धावकढङ्ककुम्भकार-सुदर्शनाया: स्थिरकारकः श्राद्धः । ६६ । समाधिप्रतिमायां प्रथमो भेदः। ठाणा० ६५ । विशे० ९३६ ।
श्रुतनाम-स्वदर्शनानुगतशास्त्राणाम् । (१) । श्रावकदुहिता-विद्वज्जुगुप्सायामुदाहरणम् । प्रज्ञा० ६३ । श्रेणिः-पङ्किः। राज० ६६ । . श्रावस्ती-कुलाणजनपदे नगरी । शाता० १२५ । श्रणिक-नन्दपतिः । नंदो० १५० । श्रेणिका-नन्दिषेणश्री-हिमवद्वर्षधरे षष्टकुरटः । ठाण. ७१।
पिता राजा । नंदी. १६६ । श्रेणिक:-क्षायिके दृष्टान्तः । धोकान्ता-उदितोदयस्य राज्ञी । नंदी० १६६ । आव० ३८२ । श्रेणिक:-चारित्रमोहनीयकर्मोदये श्रीखण्ड-मलयम् । जीवा० २४४ । श्रीखण्ड-सुरभिगन्ध. दृष्टान्तः । उत्त०, १८५ । श्रेणिकः- । (?) परिणतः । प्रज्ञा. १,।
१-१-३२। धेणिक:-रोचकसम्यक्त्वे दृष्टान्तः। विशे. श्रीजयसिंहसूरि-निःसङ्गचूडामणिराचार्यः । अनु० २७१।। १०६४ । श्रेणिक:-जिगृहे नराधिपः । विशे• ६११ । श्रीदामगण्डक-जलजादिभास्वरपञ्चवर्णकुसुमनिर्मितम् ।। श्रेणिकः-आत्मोपक्रमे मृत्वा नरकोत्पन्ने दृष्टान्तः। भग. ठाणा० ४०१ ।
७९६ । धेणिकः- कोवलसम्यग्दर्शनो व्यक्तिविशेषः । श्रोदामराजसुत-मथुरायां नृपतिः । ठाणा• ५०८ । आव. ८०५ । श्रेणिक:-क्षायिकसम्यग्दृष्टिवतोऽपि चरण. श्रीदेवी-श्रीदेवीसमाश्रयमध्ययनम् । ठाणा० ५१२ । करणरहितस्य न सिसिः । बाव. ५३३ । श्रेणिक:श्रीनिलय-नगरविशेषः, बाघानुमोदनायां गुणवन्द्रराज. श्रद्धावान् । आचा० २४९ ।। धानी । पिण्ड ४६ ।
श्रेणिकादयः
।व्यदि. ४०५ था। श्रीपर्णीफल-कासवनासीयम् । आचा० ३४६ ।
श्रेणिस्वस्तिक-नाट्यविशेषः । ब. प्र. ४१४ । श्रीमती-गोचरविषयोपयुक्ततायां सामरदत्तष्ठिवधूः । श्रेणोव्यवहारादि-व्यवहारः-पाटीगणितप्रसिद्धोऽनेकधा । पिण्ड ७८ ।
ठणा० ४९७ । श्रोयक स्थूलभद्रस्वामिलघुभ्राता। बुद्वि०१.० अ। | श्रेय:
। आचा० १४६ । श्रोत्स-शुभनाम । भग० २८२ ।।
श्रेयान् -परमप्रशस्यः । जीवा० ३८६ । श्रोविजयराज-
। ज० प्र० १९७ ।। श्रयांस-जातिस्मरणरूपविज्ञानवान् । आचा० २१ । श्रोस्थलक-भानुराजनगरम् । पिण्ड. ३३ ।
श्रेयांस:-येन भगवद्दर्शनाद् सामायिक अवाप्तम् । आव. श्रुतं-शोभनमाणितम् । व्य० द्वि० ४४० अ। ३४७ । श्रुतकेवलिता-चतुर्दशपूर्वी । भग० १२ ।
श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्ट विभूषितोतमाङ्गः । राज. श्रुत जिन-विशिष्टश्रुतधरः । आव० ५०१ ।
१२।। श्रुतज्ञानलाभ-भावदीपः । सूत्र. १८५ ।
श्रोतांसोन्द्रिीयं
। विशे० ३७६ । श्रतधर्म।आव.७८८। श्रोत्रियः
। नंदो. १७२। श्रुतनिश्रित-यत्पूर्वमेव कृतश्रुतोकारं इदानी पुनस्तदनः | श्लक्षणः-सूक्ष्मः । जीवा० २३४ । श्लगः-श्लशपुन
(१०३७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org