________________
शीतोदापातकुण्ड ]
शीतोवा प्रपातकुण्ड - कुण्डविशेषः । ज० प्र० ३०६ । शीतोष्णरूपा-योनिभेदः । बाचा० २४ ।
Preetish आनन्दसागरसूरिसङ्कलितः
शीर्षक
। ठाणा० ४४ । शीर्षद्वारिका - कल्पेन शिरः स्थगनरूपा । बृ० प्र० १२५
आ ।
शीर्षप्रहेलिका- गणनास्थानविशेषः । याचा० ८१ । शोला-गुणसमृद्ध नृपपत्नी । पिण्ड० ४७ । शुक-कीरः । जीवा० १८८ ।
शुक्ति-भाजन विधिविशेषः । जीवा० २६६ । शुक्तिक- द्वीन्द्रियजीव विशेषः । प्रज्ञा० २३ । शुक्तिसंपुट- मुक्ताधारपुटकम् । प्रश्र० १५२ । शुक्लपाक्षिक:- किचिदूनपुद्रलपरावर्त्ताधमात्र संसारको जीवः
। प्रज्ञा० ११७ ।
शुक्लस्थानम् शुक्ष्मक्रियाऽप्रतिपाति- शुक्लध्यानस्य तृतीयो
प्रशाः १०६ ।
शुचिविद्या - मन्त्रशोचम् | ठाणा० ३४१ । शुण्ठी-पर्वगभेदः । आचा० ५७ । शुण्डामकरा - मत्सविशेषः । सम० १३५ | शुद्ध चतुर्थकादयः
शुक:शून्यचित्त:
शून्यवादी
| सूर्यं० २५२ || भेदः ।
शुल्व ताम्रम् । प्रश्न० १५२ ।
शुश्रूषते - सविनयं गुरुवचनं श्रोतुमिच्छति । ( ? ) + शुषिर शङ्खवेण्वादी | आचा० ४१२ । शुष्कगोमय:
शुष्कुलीकर्ण - अन्तरद्वीप विशेषः । जीवा० १४४ |
Jain Education International
। ठाणा ११४ ।
शृङ्गाशृङ्गि - युयुत्सया योधयोवंल्गनम् । ज० १३९ । शेखरक आपीडः, आमेलकः । बी० ३६१ । शेखरक:आपीडः । प्रज्ञा० ९६ | शेखरक:- शिरोवेष्टनम् । ठाणा० ३०४ ।
शेमुषा
| वाचा० ११६ ।
शेषवत् - त्रिविधानुमाने द्वितीयमनुमानम् । भग• २२२ । शैक्षक परिपालना - यावलोपस्याप्यते तावच मिक्षां हिडापयितव्यः । वृ० ४० ६४ अ । शैली रूढिः । नंदी० १५७ । शैलूष:
शुद्धयोग - निर्दोषव्यापार: । उत्त० ६५७ । शुद्धोन्छ - उत्सर्गपदम् । बृ० प्र० २५० आ० । शुल्क - करः । आव० ४६९ ।
शैलूषा
शुल्कपाल- सामुच्छेदिकानां प्रतिबोधकः भावकविशेषः । शैलेश
ठाणा० ४२ ।
शैलेसी
शैवाल- बादरनिगोदविशेषः । प्रज्ञा० ७८ शोभन - मध्यस्थः कथः । शौचं भावविशुद्धिः निष्कल्मषता भिष्वङ्गः । तस्वto ६-६ श्यामाक - बीज विशेषः । आचा० २८५ । श्रंशना- देशतो भङ्गः । प्रश्न० १३८ । श्रमं दौर्बल्यम् । आचा० ३८० ।
श्रमणा - प्रव्रज्याऽऽरम्भदिवसादारभ्य सकलपावद्ययोगविरु तागुरूपदेशादाप्राणो परमाद्यथाशक्त्यनशनादितपञ्चरति । (2) 1
| नंदी० १५१ ।
। ठाणा० ५२३ ।
| नंदी० १५६ |
। प्रज्ञा० ४५५ ।
शूर-भटः । भग ४६३ ।
शूल - आयुद्धविशेषः । ज्ञाता० १३५ । शूलः । सम०
१२६ ।
शूलपाणि- अस्थिकामे बक्षः । ठाषा० ५०१ । गित:
[ श्रणमा
शृगालत्वविहारो-दीनः । वाचा० २५३ । शृगालभक्षित- भक्तविषयं प्रयोजनं सम्यक् न करोति
(यः) । व्य० प्र० १६३ वा ।
शृङ्ग-वृतम् । नि० ० ० ६२ छ । शृङ्गनादितम्
| नंदी० २०७ ।
शृङ्गाटक- समूच्छिंतरुजीवः । आचा० ५७ ॥ शृङ्गाटक:त्रयस्रसंस्थाने दृष्टान्तः । प्रज्ञा० ११ ।
। विशे० ६०५ ।
शृङ्गारमति - गर्भाधान परिसाटरूपमूलद्वार विवरणे सिन्धुराजपत्ती । पिण्ड० १४५ ।
( १०३६ )
For Private & Personal Use Only
। आचा० १४२ ।
। आच० ११३ ।
। आचा० १५७ ।
। भग० १८ ।
। प्रचन० ११४ | धर्म साधनमात्रास्वप्यन
www.jainelibrary.org