________________
सिलाविज्जइ ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ५
[ सिरिगुत्त
सितं शुक्लम् । सूर्य ० २६३ । सित:-बद्धः कर्मणा । सिरा शिरा ग्रोवाधमनिः । जीवा० ४.१ शिरा नाडी । गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्थो अन्यतीथि को वा । आचा० ४३० । स्युः । भग० ७६८ । स्युर्भवन्ति । भग० ३७५ । सितं द्रव्यशस्त्रम् । आचा० ७५ । सितंचामरम् । दश० १५४ । स्यात् भवेत् । भग० ८३ । श्रितं - आश्रितम्। आचा० ७२ । सियलाविज्जइ - शीतलीयते । आव० ६२४ । सियलिया । नि० ० प्र० १८९ अ । सिया - शिवा-सदा मङ्गलोपेतम् । प्रज्ञा० ८६ । शिवासमुद्रविजयराज्ञी । उत्त ४५६ | शिवा शक्रदेवेन्द्रस्य द्वितीयाऽग्रमहिषी । जीवा० ३६५ । शिवा - निरुपद्रवा । प्रभ० ७६ । शिबिका - कूटाकाराच्छादितो जम्पानविशेषः । भग० १८७ । सिताः सम्बद्धा: । आचा० ३६ | अवधारणे । नि० चु० द्वि० ७२ अ । आसंका | दश० चू० १३२ । स्यात् कदाचित् । आव० ३३९ । स्यात्कदाचित् । दश० ९४ । अवधारणे । नि० चू० तृ० १३९ अ । सिता- बद्धा । जं० प्र० ५३ । सियाग सुसाणो । नि० चू तृ० ७२ आ । सियाल - शृगालः | आव० ३५१, ८५९ । सनखपदश्चतु पदविशेषः । प्रज्ञा० ४५ । शृगालः - गोमायुः । प्रज्ञा० २५४ । सियालक्खइया - शृगालस्तु न्यग्वृत्योपात्तस्यान्यान्यस्थानभक्षणेन वा स्वादिता तत्स्वभावो वा । ठाणा० २७६ । सिर- शिर:- शिरोज बन्धनम् । औप० ७७ । शिरः-मस्तकम् । प्रश्न ६० । बुध्ने । विशे० ५३८ । सिरत्ताण-शिरस्त्राणं प्रहरणविशेषः । आव० ४८७ । सिर मुह - शिरोमुख:- उमुखः । प्रश्न० ४७ । सिरविसुद्ध शिरसि प्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्धम् । अनु० १३२ ।
सिरसावत्त- शिरसाऽप्राप्तं -अस्पृष्टम् अथवा शिरसि वा बावर्त: आवृत्तिरावर्ततः- परिभ्रमणम् भग० १२७ । शिरसाऽप्राप्तः शिरसा मस्तके नाप्राप्न:- अस्पृष्टः । शिरस्यावृत्तं:- शिरसि वा आवर्तत इति । औप० २३ । सिरसोसिरि-शिरः श्रियं सर्वोत्तमां केवललक्ष्मीम् । उत्त०
४४३ ।
( प ० १४४ )
Jain Education International
प्रश्न ६० ।
सिराहा रुजालओणद्ध संविणद्ध - सिरास्नायुजलावनद्धसंविनद्धम । उत्त० ३२६ । सिरापाणं-शिरादर्शनम् । आव० ४२४ ।
सिरोवेढ - शिरसि बद्धम्य चर्मकोशस्त्र संस्कृततैलापूरलक्षण: शिरोवस्तिः । ज्ञाता० १८१ । सिरावेधो । नि० चू० प्र० १५८ आ सिरावेह - शिरोवेध:- नाडीवेधनं- रुधिरमोक्षणम् । ज्ञाता १५१ । शिरवेध : - नाडीवेध: । विपा० ४१ । सिरावेहसत्ययं । नि० चू० द्वि० १८ मा सिरासयाइं धमनीशतानि । तं । सिरि-निरयावल्यां चतुर्थवर्गे प्रथममध्ययनम् । निर ३७ । श्रीः- उत्तररुचकवास्तव्या दिक्कुमारी । आव ० १२२ । श्रीः - उत्तररुवकवास्तव्या सप्तमी दिक्कुमारी महत्तरिका | जं० प्र० ३६१ । सिरिउत्त- जम्बूभरते आगामिन्यामुत्सर्पिण्यां पञ्चमवकी ।
सम० १५४ ।
सिरिए - श्रीयकः - योग संग्रहे शिक्षाष्ट कल्पकवंसप्रसूतस्य नवमनन्द राजमन्त्रि शकटालस्य लघुपुत्रः । अथ० ए० । सिरिओ-श्रीयक:- कलर कवंशप्रसूतशकटालघुपुत्र आव ६९३ ।
सिरिकंत- महाशुक्रे चतुर्दशसागरोपमस्थितिकं देवविमानम् । सम० २७ ।
सिरिकंता मरूदेवकुल करमार्या । ठाणा० ३९८ | महबेवकुलकरभार्या । सम० १५० श्रीकान्ता - परिणामि क्यामुदितोदयराज्ञी | आव० ४३० । श्रीकान्ता-अलोभोदाहरणे सार्थवाही । आव० ७०१ | श्रीकान्ताषष्ठ कुलकरपत्नी । आव० ११२ । श्रीकान्ता दत्तराजकम्या । विपा० ६५ । श्रीकान्ता, पुष्करिणीविशेषः । जं० प्र० ३३५,३६० ।
सिरिकंदलग - एक खुर विशेषः । प्रज्ञा० ४५ । एक खुरचतु - पदः । जीवा० ३८ ।
सिरिकूड - श्रीदेवीकूटम् । जं० १५० २९६ । सिरिगुत्त - श्री गुप्तः अन्तरञ्जिकायामाचार्यः [ । विशे० ( ११४५ )
For Private & Personal Use Only
www.jainelibrary.org