________________
सिरिगुत्ता ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[सिरिसोम.
६६ । परप्पवादि । नि० चू०४० ९८ आ। श्रीगुप्तः- सिरिमती-श्रीमती वनजङ्घभार्या श्रेयांसजीवः । (?) । षडुलू के कुत्रिकापणचर्चरीकारकः । दश. ५८१ सिरिमहिअ-महाशुके चतुर्दशसागरोपमस्थितको देवः । तिरिगुत्ता-श्रीगुप्ता:-अस्तरञ्जिकायां आचार्याः । उत्त सम० २७ ।
१६८ । श्रीगुप्ता:-आचार्यविशेष: बाब० ३१८ । सिरिमहिआ-श्रीमहिता-पुष्करिणीनाम । ०५० ३६०. सिरिधर-धोगह-माण्डागारम । ज्ञाता०२१९ । श्रीगृहमा ३३५ । बाव. ३५७ । श्रीगृह-भाण्डागारम् । आव०६६ । सिरिमाल-श्रीमालं नगरविशेषः । आव २६६।। ज्ञाता० ५३ ।
सिरिमालो-श्रीमाली-इन्द्रदत्तराजस्य ज्येष्ठपुरः । उत्त०. सिरिघरिए-श्रीगृह - भाण्डागारम् । विशे० ६१५ । । १४६ । श्रीमालि: तितिक्षोदाहरणे इन्द्रदत्तराज्ञो ज्येष्ठसिरिघरिओ-लोभोदाहरणे . जिनदत्तः श्रावकस्थापितः | पुत्रः । भाव० ७.३ । श्रीमालिः इन्द्रदत्त राज्ञो ज्येष्ठश्रीगृहिकः । आव० ३९८ ।
कुमारः । आव० ३३३ ।। सिरिचंद - जम्ब्व रखते आगामिन्यामुत्सपिण्यां षतीर्थकृत ।। सिरियंदलग-श्रीकग्दलक:-एकखरविशेषः। प्रभ७॥ सत्र. १५४ ।
सिरिय-विनस्पतिकायविशेषः । भग०८०३ । सिरिचंदा-श्रीचन्द्रा पुष्करिणीनाम । जं. प्र. ३३५, / सिरिया-मरनाथमाता । सम० १५१ । ३६० ।
सिरिरुक्खा-श्रीवृक्षः- वत्सः । जीवा० २३४ । सिरिलिया-श्रीनिलया-पुष्करिणोनाम .प्र. ३६. । सिरिलि सिरिल:-वनस्पतिविशेषः । जीवा० २७ । अनसिरित-श्रीयक:-नन्दराजस्य अमात्यः । उत्त० १०५ ।। सकायबिशेषः । भग० ३.० । सिरितिलय-विमानविशेषः । मर० ।
..
सिरिलो-कन्दविशेषः । उत्त• ६६१ ।। सिरिदाम-श्रीदामः-अनेकरत्नखचितं दर्शन सुभगम् । आव. सिरिवच्छ-अच्युतकल्म एकविंशतिसागरोपमस्थितिक देव.. १८० ।
विमानम् । सम० ३९ । श्रीवत्स:-सुष्ठुलाञ्छनः । सिरिदामकंड - अच्युते विमान, यत्र एकविंशति स्थितिको समः १५८ । श्रीवत्स-यानविमानचिकुव को देवः । जं. देवः । सम, ३६ ।
प्र० ४०५ । श्रीवत्सा-तीर्थङ्करहृदयेऽवयव विशेषाकारा । सिरिदामगंड-श्रीदामगण्डम् । आव० १२४ ।
औप० १० । श्रीवत्स:-अष्टमङ्गलेषु षष्ठः । जं. प्र.. शिरिदेवी-जम्बूभरते पञ्चमचक्रिमाता । सम• १५२ ।। ४१९ । श्रीवत्सः । प्रश्न ७७ । श्रावच्छ:-लाञ्छन. सिरिधराओ- । मग. ४७२ ।
विशेषः । जं. प्र. १११। श्रीवत्सः । औप० ५२ । सिरिनिलया-श्रोनिलया-पृष्करिणोनाम । ज० प्र० ३३५॥ | श्रीवरम:-जिनप्रतिमायाँ प्रसिद्धो वृक्षोऽन्तः सुप्रमाणोत्तसिरिपभ-श्रीप्रभंः-विमानविशेषः । आव० ११६ । श्रीप्रभः । मांसलप्रदेशविशेषः । जं.प्र. १८३ । पुष्करोदे समूदे देवविशेषः । जीवा. ३४९ । श्रीप्रमः- | सिरिवच्छसंठाण-श्रीवत्ससंस्थानम् । उत्त० २१५। . ईशाने विमानः । आव० १६ ।
सिरिवणं-श्रीवन-पोलाशपुरे उद्यान दिशेषः । अन्त०२३॥ सिरिभद्दा-श्रीभद्रा-पितृदत्तगाथापतिमार्या । आव २०५।। सुप्रतिष्ठतनगरम् । अन्त० २३ । श्रीवन-भद्दलपुरे सिरिभूई-जम्बूभरते आगामिन्यामुत्सपिणां षष्ठचक्रवर्ती। उद्यानविशेषः । अन्त. ४ । सम० १५४ ।
| सिरिसंभूआ-श्रीसंभूता-षष्ठमरात्रिनाम । जं० प्र० ४६१ । सिरिमंदिरकारउ-नपुंसकविशेषः । नि० चु० दि. ३२ सिरिसंभूता-षष्ठमरात्रिः । सूर्य० १४७ । आ।
सिरिस-सप्तमतीर्थकृच्चत्यवृक्षः । सम. १५:५ सिरिमाइ-श्रीमती-मायोदाहरणे कोशलपुरे नन्दनेभ्यपुत्री, सिरिसोम-जम्बूमरते आगामिन्यामुत्सपिण्या सप्तमचकी। या पूर्व मवे धरपतिष्ठिपत्नी। आव० ३९४ । । सम• १५४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org