________________
सिद्धिमूल ]
प्राचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[सिय
-
मार्गः । ज्ञाता० ४९ । हितार्थप्राप्त्युपायः । भय० ४७१। शिल्पः तूर्णनसीवनप्रभृतिः पिण्ड० १२६ । आचर्योपदेसिद्धिमल-चरणकरणम् । आव. ५३३ ।
शजं शिल्पम् । ६०प्र० । ।३६ । रहगारचुनगारादि । सिद्धिवरा-सकलकर्मक्षयलभ्या भवसिद्धिरिति । प्रभ. नि० चू० द्वि. ४४ । शिल्प-चित्रपत्रच्छेदादिविज्ञा
नम् । उत्त. ४२.। शिल्पं-अङ्गमईनादि । औप. सिद्धिविग्गहगई-सिद्धावविग्रहेण-अवक्रेण गमनं सिद्धय- ६५ । शिल्पं चित्रादि । प्रभ०६४ । शिल्प-साचार्यक विग्रहगतिः । ठाणा. ४९७ ।
चित्रकर्मादि । प्रश्न. ११७ । शिल्पं-क्रियासु कौशलम्। सिद्धो सिद्धिः-सिध्यन्ति-कृतार्था भवन्ति यस्या सा| जीवा. १२२ । सिद्धिः, सा च यद्यपि लोकाग्रं, तत्प्रत्यासत्त्येषत्प्रा- | सिप्पसंपूड संठित-सुक्तिकासंपुटसंस्थानसंस्थित:-उद्वेधनग्माराऽपि । सिद्धिः-कृतकृत्यः, लोकाग्रमणिमादिका । ललस्य जलवृद्धि जलस्य चकत्रमीलनचिन्तायो शुक्तिकावा । ठाणा• २४ । सिद्धयन्ति तस्यामिति सिद्धिः । संपुटाकारसाहश्यम् । जीवा० ३२५ । ठाणा. ४४० । प्रसिद्धिः विपक्षे दोषदर्शनं सिद्धि: । सिप्पसय-शिल्पशतं. विज्ञानशतम् । जं. प्र. २५८ । व्य० वि० १२८ आ । सिद्धिः-यद्यपि परमार्थत: सक- शिल्पशतम् । जं० प्र० १६६ । लकमक्षयरूपा सिद्धाधाराकाशरूपा वा तथाऽपि सिद्धा- | सिप्पा-शिल्या-नदीविशेषः । बाव. ४१६ । धाराकाशदेशप्रत्यासन्नत्वेनेषप्रारभारा पृथिवी सिद्विरुक्ता। सिप्पि-शिलि-: । प० द्वि० ३४३ वा । शिल्ली- कुम्भ: भग० ११६ ।
कारादिकः । बोप० ४ । सिद्धोपहूतं. । व्य० द्वि० ३५३ था ।
| सिप्पिय-तणविशेषः । प्रज्ञा० ३३ । शक्तय: । उत. सिध्मः-अष्टम भुढकुष्टः । प्रश्न १६६ । शुद्रकुष्टः । ६९५ । वनस्पतिकायविशेषः । भग० ८०२ । आचा० २३५
सिप्पिसंपुडा सपुटरूपा शुक्तिः । द्वीन्द्रियविशेषः । जीवा. सिनाय-स्नातका, निग्रन्थपञ्चके चतुर्थः । व्य. दि. ४.२ | ३१ । द्वान्द्रियविशेषः, संपुटरूपा: शुक्तयः । प्रज्ञा० ४१॥
सिप्रा-उज्जैन्यां नदी । नंदी. १४५ । सिन्धु-महानदी । ठाणा० ७५ । कूटविशेषः । ठाणा० सिबलि-मुद्रादीना विध्वस्ता फलि: । बाचा० ३५४ । ७१।
सिबिआ-शिबिका-कुटाकारणाच्छादिता जम्पान विशेषः. सिन्धुराज-गर्भाधानपरिसाटनरूपमूलद्वारविवरणे राजा । पं. प्र. ३० । जम्पानविशेषरूपा उपर्याच्छात्तिा को पिण्ड० ४५ ।
ठाकारा । जं. प्र० ३७ । वषय-अभिन्नवस्त्रप्रावरणे दृष्टान्तः । बृ० त०२५
सिबिया-शिबिका- कूटाकारणाच्छादिता जम्पान विशेषः ।
जीवा० १८६, २८२ । शिक्षिका जम्मानविशेषरूपा सिन्धसौवीर-उदायनराज्ञो: जनपदः । प्रभ०८९ । उपर्याच्छादिता कोष्ठाकारा । जीवा. १९२ आचा० । सिन्न-विक्षन्तः । ओघ ९६ ।
४२३ । शिविका । आव०३६६ सिमे-सीमानि ।। सिप्प-स्थावरकायः । ठाणा. २९२ । शिल्प-तर्णनादि | ग. । साचार्यकं वा । ठाणा० ३.४ । शिल्प-रथकारकर्मसिय-प्रशंसाऽस्तित्वविवादविचारणाऽनेकाम्तशंषय प्रभादिण्यप्रभृतिः । बृ० तु. ९२ मा । शिल्प-यदाचार्योपदेशजं| थेषु । प्रज्ञा. १८१ । स्याग-कदाचित् । आचाग्रन्थनिबम्पादोपजायते सातिशयं कर्मापि तश्छिल्पम् । ३०५ स्यात्- कश्चित् । जीवा० । १८३ । स्यातर भाव. ४०५ । शिल्पं-आचार्योपदेशप्राप्यं चित्रादि । कद विद् । भग. ३५ । स्यात नियातोऽनेयान्तद्योती। प्रभ० ६६ । शिल्प-आवर्जक, प्रीत्युत्पादकम् । पिण्ड ० | प्रज्ञा ० ५६६ । स्यात्-कश्चित् । प्रशा. २४५ । सितं१२६ । शिल्प-कुम्भकारकियादि । दश० २४६ ।। धवलम् । जीवा० ९७५ । सितम् । भग• ६२
( १९४४)
आ
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org