________________
सायण )
अल्पपरिचितसैद्धान्तिकशब्दकोषः,' भा० ५
[ सारक्खामि
सायणी-"हीनभिन्नम्वरो दीनो विपरीतो विचित्तकः । । नंदी. १५७, १६४ । सार:-काष्ठमध्यम् । ठाणा, १८६ । दुर्बलो दुःखितः स्वपति संप्राप्तो दशमी दशाम् ॥१॥"।
सार:-फलं प्रधानतरं वा । आव०६६ । सार:-प्राधा. दश० ८ ।
न्यम् । ओघ० २२२ । सास:-गर्भः । जं० प्र० ३८ । सायदुलह-सातगवेषकः । मर० ।
सार:-शुभपुद्गलोपचयजः, शारीरः शक्तिविशेषः । अनु० सायमंड-वनस्पतिविशेषः । भग० ८०२ ।
१५८ । अक्षय्यम् । प्रभ० ६२ । सारं-सामथ्र्यम् । सायरदत्त-सागरदत्त:-मायोदाहरणे साकेतपूरे धनावह- आव. ७८८ । सार:-सन्दोहः । आव.६१९ । सार:जोवः अशोक तेभ्यपुत्रः । आव० ३.४ ।
शुभपुद्गलोपययजन्यो पातुविशेषः । जं. प्र. १८२ । सायरव्यह-संन्यस्य ध्यूहविशेषः । भग० ३१७ । सारं-अभेद्यत्वेनामङगुरम् । जं. प्र. २०१। भ्रमरसायवाती-सात-सुखमभ्यसनीयमिति वदतीति सातवाली। पत्रान्तर्गतो विशिष्टश्यामतोपचित: प्रदेशः । जं.प्र. ३२ । ठाणा० ४२५ ।
सार:-समूच्छिमभुजपरिसर्पतिर्यग्योनिकः । जीवा० ४. । सायवाहण-राया । नि० चू० प्र० ३४० अ ।
सार:-विवक्षितकर्मणः परमार्थः । आव० ४२६ । सार:सायसोक्ख-सातसौख्यं सात-आह्लादरूपं सोख्यम् । सामर्थ्य विभवो वा। सूत्र० २७८ । कटह्र । नि० चू० जीना. ४०३ ।
द्वि० १४१ अ । सारशब्दोऽत्र प्रधानवचनः, फलवचनः । साया-साता-सुखम् । आद० ५७६ ।
विशे० ५०९ । प्रधानः । ज्ञाता० ६ । अर्थम् बृ०प्र० सायाउल-साताकुल.-भावि पुखार्थ व्याक्षिप्त: । दश०
४० आ।
सारइए-शारदिक:-शरदकालजातः । ज्ञाता० १.१ । सायागारव-सातगौरवं-सुख प्राप्त्यभिमानाप्राप्तप्रार्थनद्वा - सारइयं-शरदि भवं शारदम् । उत्त० ३३८ । रेणास्मनोऽशुभ भावगौरवम् । आव ० ५७६ ।
सारए-सारक: स्मारको वा प्रवर्तकः विस्मृतस्य सूत्रादेः सायाडियाए । आचा० ३८० ।
स्मारणात् । भग० ११४ । सुष्ठवा जीवनमदया सायासुक्खपडिबद्ध-सातसौख्यप्रतिबद्धः-सातात-पुण्यप्रकृ' । संयमानुष्ठाने रतः स्वारत: । आचा० १६३ । सारकः । ते: सकाशान्यत्सौख्यं-सुखं गन्धरसस्पर्शलक्षणं विषयसः | अध्यापनद्वारेण प्रवर्तक: स्मारको वा, अन्येषा विस्मृतस्य म्पाद्यं तत्र प्रतिबद्धः तत्पयो ब्रह्मचारी । ठाणा० ४४५ । स्मारणात् । ज्ञाता० ११० । सायासोक्ख-सातात-सातवेदनीयोदयात् सौख्यं सुखम् । सारकता-संध्यग्रामस्य पञ्चमी मुर्छना । ठाणा० ३९३ । ज्ञाता० १८० । सातसोख्य-मालादरूप सौख्यम् । जीवा. सारकत्ताल-वलयविशेषः । प्रज्ञा० ३३ ।
सारक्खति-उचितोपचारकरणतः संरक्षति । जं० प्र० सायि-साति:-विश्रामः । राज. ११५ । सायिसंपओ-पातिसम्प्रयोग:-यः सातिशयेन द्रव्येण कस्त- सारक्खण-संरक्षणा । आव. ४०५ । रिकादिना अपरस्य सम्प्रयोगः। राज० ११५ । सारक्खणानुबंधि-संरक्षणानुबन्धिः- संरक्षणे - सर्वोपायः सायय-साकेतं नगरं, मित्रनन्दिराजधानी । विपा० ६५ परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत् । ठाणा. सारंग-सारङ्ग प्रधानदलम्, सारङ्गमय:-कस्तूरी । ० १८९। प्र० १८३ । चतुरिन्द्रियविशेषः । प्रज्ञा• ४२ । चतुरि. सारक्खणिज्जे-संरक्षणीयम् । बाव०६३ । द्रियजन्तुविशेषः । जीवा० ३२ ।
सारक्खमाणी-संरक्षयन्ती पालयन्ती। ज्ञाता०९।। सारंभ सरम्भ:-वधसङ्कल्पः। भग० ३३५ ।
सारक्खह-संरक्षय । आव० ३७३ । संरक्षत । आव. सारंभइ-संरभते-विनाशसङ्कल्पं करोति । भग० १५३ ।। २०१ । सार-सार:- सफलः । सम° १२२ । सार:-परमार्थः । । सारक्खामि-संरक्षामि । भग० ६७३ । (अन्य० १४२)
( १९२६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org