________________
सारक्खेता ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सारेति
सारक्खेत्ता उपायेन चौरादिभ्यः संरक्षयिता । ठाणा० सारसा-लोमपक्षिविशेषः । प्रज्ञा० ४९ ।
सारसी-सजनामे षष्ठी मूच्र्छना । ठाणा० ३९३ । सारगल-वनपस्तिविशेषः । भग०८०३ ।
सारस्वत-गणभेदः (मल्ल सारस्वतः) । बृ०४० २४४ अ । सारण-यादवविशेषः । ज्ञाता. २१३ । सारण:-यादवा- लोकान्तिकः । ठाणा० ११७ । परणः । प्रश्र. ७३ । कृत्यं प्रति प्रवर्तनः । उत्त० सारस्सय-सारस्वतम् । आव० १३५ । सारस्वत:-अचि. ५३५ । सारण:-अन्तकृद्दशानां तृतीयवर्गस्य सप्तममध्यय विमानवासी प्रथमो लोकान्तिकदेवः । भग. २७१.। नम् । अन्त० ३ । प्रसर्पण- स्मारणम् । ओघ० १५८।। प्रथमो लोकान्तिक: सारस्वतः । ज्ञाता. १५१ । सारणा-चोदना । आव० २७१ । शिक्षणा । बृ० प्र० सारही-सारथिः-शाकटिकः । ठाणा. २४० । सारथिः११३ आ । स्मारणा-विस्मृतेऽर्थे स्मारणा। व्यः द्वि० । प्रवर्तयिता । उत्त० ४९१ । । ७२ ।
सारा-वप्तिः । व्य० प्र० १७१ अ । भुजपरिसर्पविशेषः । सारणि-सारिणी । आव० ५८१ ।
प्रज्ञा० ४६ । सारदबलाहए-शारदबलाहकः शरत्कालभावी बलाहकः। साराणिता-दविधप्रव्रज्यायां षष्ठी । स्मरणाद्या सा प्रशा० ३६३।
स्मारणिका । ठाणा० ४७३ । सारइं-सा-यहिः शुष्काकारमप्यनमध्ये सादमस्ते । मारि-सागारिकः । बृ. द्वि० ३८ था । व्य० द्वि०
सूत्रः ३८६ । सारभड-सारभाण्ड - महामूल्य वस्त्रादि । उत्त० ४५५ : सारिओ-सारित:-हिते प्रवर्तितः। आव० ७६३ । सारमंत-सारवत्-विशिष्टार्थयुक्तम् । अनु० १३३ ।।
सारिका-पाधायाः प्रामित्यद्वारविवरणे देवराजपत्नी । सारवं-सारवत् बहुपर्यायं सूत्रगुणः । आव० ३७६ । पिण्ड ६८ । पक्षिविशेषः । उत्त० ४०९ । सावंत-सारवत् बहुपर्यायं सूत्रगुणविशेषः । श्राव. सारिक्खामूढो । नि० चू० द्वि० ४२ अ ।
३७६ । सारवद्-अर्थेन युक्तम् । ठाणा० ३९७ । सार• सारिखताणं-सुघोषानदिघोषानां सारणम् । राज. ५२ । वत्-गोशब्दवद्वहुपर्यायम् । अनु० २६२ ।
सारिणो-दोधिका । जीवा० १९७ । नि. चू० प्र०२ सारवए-सासपके-साराकारके । व्य. दि. २०० । आ। सारवणं-निस्कियं, संमाजितं वा। भोघ० ४१ । प्रमाः | सारियं-सारितम् । बाव० ३१५ । जनम् । ६० तृ० १५. श्रा।
सारीकृतं-निगदितम् । जीवा) २७० । साविअ-समाजितः उपलिप्तः । बोध०७५ । प्रमाजितः । सारुट्ठ-मनसा संरुष्टः । भग० ३२२ । ओघ. ६३ . .
साकविया-सारुपिका-श्वेतवाससः । ६०प्र० १८५७। सारविय-प्रमार्जितः । ६० दि. १०६ । सारवितः- सारुवी-मुंडसिरा दो सुक्किलवस्थधारी कच्छं जो बंधति संमाजितः । बृ० प्र० २४३ अ ।
भारिया से गथि भिक्खं हिंडइ वा वा, एरिसो सारविया-संरक्षिता । आव० ६७३ । .
सावो । नि० चू.द्वि० ११३ आ। सारवेड-गोपयति । उत्त ४८ रक्षति। आव०७०३। सारूविग-सुक्किलवस्थपरिहरि मुंडमसिहं धरेइ, बमजयो सारवेति-संरक्षति । बाव. ३४३ ।
अपत्तादिसु भिक्खं हिंडइ, अण्णे भणंति पच्छाकसिद्ध सारस-सारसः लोमपक्षिविशेषः । जीवा० ४१ । सारस:- पुत्ता चेव जे असिहा ते सारूविगा । नि. ० तु.५४ दार्वाधाटः । प्रभ. ५ ।
आ। नि० चू० प्र० ११५ अ । सारसत-प्रथमलोकान्तिकः । ठाणा० ४३२ ।
सारेति-सारयति शिक्षयति । व्य. दि. ३२८ बा । सारसवण्णा-सारसवर्णः । ज्ञाता० २३१ ।
चोदयति । नि० चू. प्र. २९. आ। ( १९३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org