________________
सामान्यलब्ध्यक्षरं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ साय
-
समतया प्रज्ञायमानाः सामान्यमिति व्यपदिश्यन्ते । ठाणा १४ । स्वमस्यास्तीति स्वामी तद्भाव: स्वामित्वं नाय१३ । एकं नित्यं निरवयवं सर्वगं सामान्यम् । ठाणा० कत्वम् । जं० प्र०६३ ।
सामिधेय-समित्समूहः । अन्त० ११ । सामान्यलब्ध्यक्षरं- । बृ० प्र० १० आ ।
सामिय-स्मामिक:-अधिपतिः । ज्ञाता० १६५ । सामान्यवादी-सर्वमेवैकं प्रतिपद्यते । ठाणा० ४२५ । सामिलिणा-बच्छगोत्रे चतुर्थो भेदः । ठाणा० ३६० । सामान्यको इ-अनुवृत्तव्यावृत्तावबोधहेतुभूतम् । ठाणा० सामिताल-स्वामिझ्याल: । उत्त. २७३ । -३९१ ।
सामो-स्वामी नेता, प्रभुः । आव. ६६१ । स्वामीसामान्यसूर्य । बृ० प्र० २०१ आ ।
जद्गुरूभगवान् श्रीमहावीरः । सूर्य० २ । स्वामीसामान्याभिधान-देवदत्तभूक्ते सर्व कुटुम्ब भुक्तमितिवद. ग्राम दिनायकः । पिण्ड० १११ । 'अन्यथा त्रयाणामित्यभिधेय स्यात्, कालवृद्धयनुसारेण सामुच्छा- समुच्छेदः-वस्तुविनाशः तद्वेदिनो वा सामुच्छेदा:द्रव्यादिवृद्धिदर्शनात् चैवभिधानं स्यात्, कालसामाश्या- क्षणायभावप्रका: । विशे९३३ । भिधानम् । आव ३२ ।
सामुच्छेइता-चतुर्थनिह्नवमान्यता । ठाणा० ४१० । सामान्यार्थावग्रहः-अवग्रहे द्वितीयो भेदः । नंपी १७४ । सामुच्छेइया-नारकादिभातानां प्रतिक्षणं समुच्छेद-क्षयं सामायारी-समाचरणं समाचारः तद्भावः सामाचार्य _ विन्तीति सामुच्छेदिकाः । औप० १०४ । तदेव सामाचारी-सव्यवहारः । ठाणा. ५०० । सामा
सामच्छेद समुच्छे-मधीयते तद्वेदी वा. क्षणक्षयिभावचारी-एथायुष्कभेदभिन्नोऽभिधानीयः । विशे० ८३७ । प्ररूपकः चतुर्थनिन्हवमतः । आव० ३११ । सामाचारी-शिष्टाचरितक्रियाकलापता । आव० २५८ ।
क-निह्नवविशेष:-क्षणिकपक्षवान् ।उत्त० ४४४॥ समाचारी-उत्तराध्ययनेषु षट्विंशतितममध्ययनम् । उत्त० सामुदाइया कृष्णस्य भेरीः । ज्ञाता० २०८ । ६ । समाचारी-समाचरणम् । उत्त०६६ । सामाचारी- सामुदाणिय-सामुदानिक-भिक्षापिण्डम् । आचा० ३३६ । उत्तराध्धयनेषु षर्विशतितममध्ययनम् । उत्त० ५३२।। भेरी विशेषः । निरय० ४० । उत्तराध्ययनेषु षविंशतितममध्ययनम् । सम• ६४ । सामुदाणो । नि० चू० प्र० १४२ आ । सामायारोउवक्कमकाल-यः सामाचार्युपक्रमद्वारेणोप. सामुदायिको-जनमोलकप्रयोजना । शाता० १०१ ।
क्रम्यते सः काल: सामाचार्युपक्रमकालः । विशे० ८४१ । सामुद्द-सामुदं -छन्दोविशेषः । सूत्र. २६२ । सामुद्रसामाथिइ-सामायिक-सम्यक्त्वश्रुतदेशविरतिरूपम् उत्त० समुद्रसम्बन्धिलवणम् । दा० ११५ । २५१ ।
सामुद्दय-सामुद्रिक -समुद्रसम्बन्धी । भग० २१२ । सामायिक-सामान्यज्ञायामेवावतिष्ठते । अनु० २२२ । सामुयाणिय भक्षम् । प्राचा० ३३१ । सर्वसावद्ययोगनिक्षेपः । तत्वा० ७-१६ । बोधिः । सामोसिओ एगगामणिवासी । नि. चू० द्वि० १९ अ। याव० ३४७ ।
साम्प्रतः शब्दन यस्य प्रथमो भेदः । उत्त. ७७ । सामासाए-श्यामाशः श्यामा-रजनी तस्यामशनं श्यामाश: साम्भोगिक-मपुखदुक्ख माजः । व्य० प्र० ३०१ । तदर्थम् । आचा० १३ । ।
सायंका -महङ्कारः। उत्त० १४८ । . सामिआ-स्वामिकाः, अज्ञातस्वामिन इत्यज्ञाताकप्रत्ययः ।।
साय-आरएकपे विश सागरोपमस्थितिकं देवविमानम् । जं. प्र. २२० ।
सम०३८ । स तं-सुखम्, तृतीयगारवम् । आव० ५७९ । सामिग्वामित्व-नायकत्वम् । जोवा० २१७ । स्वा.
विकालवेला अर्य. १०६ । सन्ध्याकालः । सूर्य.४५ । मित्व--स्वामिभावम् । सम० ८६ । आत्मलाभः ! नि.
सात-सुखम् हातहेतुर्ग । उत० ८९ । सातं सुखं शाहीर चू. ११ । । स्वामित्वं-स्वस्वामिमावम् । भग० ।
मानसं च इहोपचारात्तन्निबंधनं कर्मव । उत्त० ६४३ ॥ ५ ११२८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org