________________
सामाइअकड]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[सामान्य
समायः, समाय: प्रयोजनमस्याध्ययनस्य शानि
विशे० ५५४ । रागद्वेषविरहित: सम इत्ययनमय इतिदायरुपस्येति सामायिकम् । अनु० ४४ । समायेन निवृत्तं गमनमिति समागमनं समाय:, स एव सामायिकम् । समाये भवं वा सामायिक, यद्वा समानां-ज्ञानदर्शन. दि. १३१३ । साम्न आयो-लाभः सामायिक सम्यचारित्राणामायो-सामः समायः समाय एव सामायिकम् । गयो वा, साम्यस्थायो-लामः समानि-सम्यक्त्वज्ञानचर. प्रज्ञा० ६३ ।
णानि हेतु तैर्वा अयनमय: समायः स एव सामायिकः। सामाइअकड-सामायिक-सावद्ययोगपरिवर्जननिर्वद्ययोगा- विश. १३१३ । सेवनस्वभावं कृतं-विहितं देशतो येन स सामायिककृतः, सामाइयकपठिती-समानि ज्ञानदीनि तेषामायो-लामा बाहिताण्यादिदर्शनात् क्तान्तस्योत्तरपदस्वं, तदेवम प्रति. समायः स एव सामायिक-संयमविषयः तस्य तदेव पा पत्रपौषषस्य दर्शनवतोपेतस्य प्रतिदिनभयसाध्य सामा. कल्पःकरणमाचार इति सामायिक कल्पः। ठाणा. १६७ । यिककरणं मास त्रयं यावदिति, श्राद्धस्य तृतीया प्रतिमा। सामाइया-सामाजिका:-समूहवृत्तयो लोका।। उत्त. सम० १९ । सामाइओ। नि० चू० प्र. ६ बा ।'
सामाए-श्यामाकी-धाग्यविशेषः । जं.प्र. ३३ । सामाइयं कुखा-सामायिकं कुर्यादु-मध्यस्थो भूयात् । आव. सामाग-श्यामाक: पहपतिविशेषः । पाव. २२७ । ३३० ।
गाथापतिविशेषः । बापा० ४२४ । सामाइय-समो-रापादिरहितस्तस्य अयो-गमनं प्रवृत्ति- सामाचार्युपक्रमकालः-उपनामस्य प्रथमो भेदः ।योष. १॥ रित्यर्थः समाया, समाय एव समाये भवं समायेन निवृत्तं सामाण-सहस्सारे सप्तसागरोपमस्थिकं देवविमानम् । समायस्य विकारो-अंशो वा समायो वा प्रयोजनमस्येति सम०३३ । सामानः औदीच्याणपन्निकव्यन्तराणामिः । सामायिकम् । ठाणा. ३२३ । सामायिक-संयमविशेपः। प्रशा०१८ । ठाणा० १६७ । सामायिक-चारित्रविशेषः । भग० ६.९ | सामाणा-लोकोत्तरपुरुषाः सूत्रार्थोभयदानादिना यथोत्तरसमानां-ज्ञानादीनो आयो-लाभः समायः स एव सामायि- मुपकारविशेषकारी समाना पाकृतत्वात् सामानाः । कम् । ठाणा० ६५ । सामायिकं-एकातोपशान्तिगमनम्।। ठाणा० ११३ ।। धाव. ३६४ । समभावरूपम् । भव० १०.। सामायिक-सामाणिअ-सामानिक:-इन्द्रसमान द्धकः । सम० ३९ । समशत्रुमित्रभावः । सूत्र० २६५ । सामायिक समानां-| सामाणिओ-सामानिक:-सन्निहितः । विशे. १०६५ । ज्ञानदर्शनचारित्राणां आयः समायः, समाय एव सामयि. सामानिकः-सन्निहितः, अप्रवसितः । आव. ३२६ । कम् । आव ७९ । सामायिक इति रागद्वेषान्तराल. सामाणिय-समानया-इन्द्रतुल्या ऋद्धया चरतीति सावर्ती समः-मध्यस्थ उच्चते, 'अयगता'विति अयनं, अय:- सानिकः । भग० १५४ । सामाणिय:-सामानिक: इन्द्रगमनमित्यर्थः समस्य अयः समायः स एव सामायिकम् । समानायुकादिमावः । और. ५३ । इसमानरः ।
२६४। सामायिकप्रतिमा-श्रावकस्य तृतीया प्रतिज्ञा । आणा. ११७ । आव ६४६ । समो-रागद्वेषवियुक्तो यः सर्वभूनान्या. सामाणोअ-समाने -विजयदेव पहशे आयुर्युतविभवादो. स्मवत्पश्पति तस्य आय:-तिक्षणमपूर्वापूर्वज्ञानदर्शन वारि.. भाः समानिकः । जं. प्र. ६१ ।। अपर्याय णां निरुपमसुखहेतुभूतान मत्र:कृतचिन्तामगिकता- सामातिअ-सामाजिकः । नि० चू० द्वि० १०७ आ । द्रुमोपमानां लाभः समायः स प्रयोजनमानुपानस्येति सामानिका-प्रमास्थपितृगुरूपाध्यायमहतरवत् तत्वा० ४ । सामायिकम् । उपा० ६ । रागद्वेषविरहितः समस्तस्य सामानविट्ठ सामान्यतो दृष्टार्य योगात सामान्यदृष्टम् । प्रतिक्षगमपूर्वापूर्वनिर्जरा हेतुभूताया विशुद्ध रायो लामः । अनु० २१६ । समायः स एव सामायिक सर्वपावद्ययोगविरमणमित्ययः। । सामान्य-असतीकृत तुल्यमाः प्रधानीकृ तुम
( १९२७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org