________________
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
Jain Education International
सामइय ]
सामइय-सामयिक :- त्रिपिटकादिसमयवृत्तिः । दश० १२७ । सामायिक - सर्वेषामपि मुमुक्षूणां समये संकेते भवं सामयिकम् । विशे० ६१३ । सामकरिल्ल- श्यामा- प्रियः । अनुत्त० ४ । सामकोट - ऐखते तीर्थंकृत् । सम० १५३ । सामग - तृणविशेषः । सूत्र० ३०६ । सामगादी - बीया । नि० ० ० २५५ अ । सामग्गिय - सामग्रय - सम्पूर्णः । आचा० ३४० । सामग्रथ
समग्रता । बाचा० ३२६ । सामणिय - श्रामण्यं श्रमणभावः चरणपरिमगंर्भः । दश० २२३ ।
सामण्णं - सामान्यं - नामजात्यादिकल्पनारहितम् । विशे० १५५ । समानस्य भावः सामान्यं - साम्यम् । विशे० ५७ | आणपाणेन्द्रः । ठाणा० ८५ । सामण्णपुत्रग- श्राम्यतीति श्रमणः तद्भावः श्रामण्यं तस्य पूर्वकारणं श्रामण्यपूर्वं तदेव श्रमण्यपूर्वकम् । दशवैका लिकस्य द्वितीयमध्ययनम् । दश० ८२ । सामण्णोवणिवाइअं - सामान्योपनिपातिकं अभिनव शेष:: | लोकमध्यावसानिकम् । जं० प्र० ४१२ । सामत्थ मन्त्रः । ज्ञाता० ५२ । सामथ्यं बलम् । ज्ञाता० २११ । णिब्वाधितो । नि० ० प्र० २२४ मा । धितिसरीरसत्ती । नि० ० ० १ आ सामथ्यं - प्रज्ञाबलम् । दश० ४४ । सामथ्यं मन्त्रणम् । प्रश्न० ५३ । सामत्थण - स्वभः सह पर्यालोचनम् । पिण्ड० ४७ । संप्रधारणम् । नि० ० प्र० ८० अ । पर्यालोचनम् । बृ० द्वि० ३ अ । घृ० प्र० १६२ अ । बृ० द्वि० & अ । बृ० तृ० ७२ मा । सामत्थयति-संप्रधारयति । व्य० द्वि० ३६५ अ । सामत्थियं विचारितम् । नि० ० प्र० २९८ आ सामत्थेऊण - विचायं । व्य० ० २४८ | सामन्त सन्निकृष्टम् । सूर्य० ५ । सामन्तोवणिवाइया - समन्तातु-सवंत उपनिपातो-जनपीलकस्तस्मिन् सामन्तोपनिपातिकी । ठाणा ४२ । अश्वादिरथादिकं लोके श्लाघयति हृष्यतो बाश्वादिपतेरिति । ठाना० ३१७ ।
/ सामाइअ
सामन्न - श्रामण्यं व्रतम् । निरय० २२ । एकमद्वितीयस्वादेकसङ्ख्योपेतं सामान्यम् । विशे० २७ । सामशः ॥ ओप० २०४ |
सामन्नग्गाही - सामान्य ग्राही - सामान्यवादी । विशे० ५१ । सामन्नरए - श्रामण्यरतः । भग० १२३ । सामन्नलक्खणं - सामान्यलक्षणं यथा सिद्धत्वं सिद्धान सद्रव्यजीव मुक्तादिधर्मेः सामान्यमिति । आव० २८१ । सामर्थ्य व्याख्यानम् - । विशे० १६६ ।
सामलया - श्यामलता - पियगुलता । ज्ञाता० २३१ । लताविशेषः । प्रज्ञा० ३२ । श्यामलता-लत्ताविशेषः । जीवा० १५२ ।
सामला - श्यामला-श्यामी । ज्ञाता० २३१ ।
सामलि - शाल्मली - वृक्षविशेषः । जीवा० २७३ | तृतीयवणवासिनचैत्यवृक्षः । ठाना० । ४८७ | शाल्मली - वृक्षविशेष: । प्रश्न० १४ । सामलिगंडियं । भग० ७०५ |
भग०
सामली - शाल्मली - वृक्षविशेषः । प्रश्न० ८२ । सामवेद सामवेदः, चतुर्णां वेदानां तृतीयः । भग० ११२ । सामवेय - सामवेदः - तृतीयो वेदः । ज्ञाता० १०५ । सामस्त्यं निरवशेषम् । प्रज्ञा० ५८२ | सामहत्थि - भगवत्यां दशमशतके चतुर्थोद्देशकः । ४९२ । सामहत्थी - महावीरविभोः शिष्यः । भग० ५०१ । सामा- महासेनराजपुत्रसहसेनस्य देवी । विपा० ८२ । त्रयोदशम तीर्थं कृतमाता । सम० १५१ | श्यामा-विमलनाथमाता | धाव० १६० । श्यामा- प्रियङ्गुः । प्रज्ञा० ३६० । चुळणीपाथापतेर्भार्या । बाद० ३१ । दयामाप्रियङ्गुः । अनुत्त● ४ श्यामा रात्रिः । औप० १४१ । दयामाः - प्रियङ्गुः । जं० प्र० ३३ । तृतीयजिन प्रथमशिष्या । सम० १५२ | श्यामा-अतसी । उत्त० ३५१ । यामाको ध्यान विशेषः । राज० ३२ । सामाइअ - यः सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः तस्याऽऽय:- प्रतिक्षणं ज्ञानादिगुणोत्कर्षप्राप्तिः समायः, समो हि प्रतिक्षणमपूर्व : ज्ञानदर्शनचरणपर्यायै वाटवीभ्रमण हेतु संक्लेश विच्छेदकं निरूपम सुखहेतुभिः सम्युज्य के ( ११२६ )
For Private & Personal Use Only
www.jainelibrary.org