________________
सम्पभूयप्पभूय ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
| सब्वाणुभूती
स्वमाषयच वा । सर्वमाषा:-संस्कृतप्राकृतमागध्याचा सव्वसमाहिवत्तियागार-सर्वसमाधिकार: ।आव० ८५३ । अनुगमयन्ति-व्याख्यान्तीत्येवं शीला ये ते तया। औप० सव्वसमुदय-सवंसमुदाय:-स्वस्वाभियोग्यादिसमस्तपरिवा.
। जीवा० २४५ । पौरादिमीलनम् । भय ४७६ । सब्वभूयप्पभूय-सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतः यः सव्वसामतोणिवाइया-सर्वसामन्तोपनिपातिकी, यत्र बारमवत् सर्वभूतानि पश्यति । दश. १५७ ।
सर्वत:-समन्तात् पेक्षकानामागमो भवति सा क्रिया। सव्वभूमिया-सर्वभूमिका-मन्त्रिअमात्यादिस्थानकः। ज्ञा. याव० ६१३ । ता० ११ ।
| सव्वसाह-सर्वे सामायिकादिविशेषणाः प्रमत्तादयः पुलासब्वमूलगुणपञ्चक्खाण-सर्वमूलगुणप्रत्याख्यान, पञ्चमहा. कादयः वा जिनकल्पिकप्रतिमाकल्पिक्यथाबन्दकल्पिकपव्रतानि । आव० ८०४ ।
रिहारविशुद्धिकल्पिकस्थविरकल्पिकस्थितकल्पिकतास्थित. सम्वरतणा-देवेन्द्रस्य राजधानी । ठाणा० २३१ ।
कल्पिकस्थितास्थितकल्पिककल्पातीतभेदाः, प्रत्येकबुद्धस्वयसम्वरयण-सर्वरत्नं सर्वरत्ननामा निधिः । ठाणा० म्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः, सुषमदुःषमादिविशे४४८ । मानुष्योत्तरपर्वते तृतीयः कूटः । ठाणा० २२३।।
पिता वा साधवः सर्वसाधवः। भग. ४ । ये सर्वेभ्यो सर्वरस्ताख्यः महानिधिः । जं.प्र. २५८ ।
जीवेभ्यो हिताः सार्वाः ते च ते साधवश्व । सार्वस्य वा सन्धरयणा-सर्वरत्ना उत्तरपश्चिमरतिकरपर्वतस्यापरस्या अर्हत: साधवः सार्वसाधवः । सर्वान् वा शुभयोगान् दिशीशानदेवेन्द्रय वसुमित्राख्याऽयमहिण्या पाजधानी। साधयन्ति-कुर्वन्ति सार्वान वा अहंतः साधयन्ति-आरा.
धयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसा. सबरयणामय-सर्वरत्नमयं सर्वात्मना-सामस्त्येन नत्वेक- धवो वा । श्रव्येषु श्रवणार्हेषु वाक्येषु साधवः-निपुणाः । देशेन रस्नमयं समस्तरत्नमयं वा । प्रज्ञा० ८७ । सव्यसाधवः ये सव्येषु दक्षिणेसु अनुकूलेषु कार्येसु सव्वरसाल-सर्वरसाढघम् । आव० ४३४।
साधवो-निपुणाः श्रव्यसाधवः वा सव्यसाधवः । भा० सवरहस्सिओ-सर्वराहस्थिक: भाण्डविशेषः । आव०
सम्वसिणाण-सर्वस्नानम् । दश. ११७ । सव्वलोहिय-सकल लोहमयो। बाव० ६०५ । सम्वसिद्धा-सर्वसिद्धा चतुर्थीरात्रिनाम । सुर्य० १४८ । सव्ववडु-मर्वबहुः । आव० ४०८ ।
सव्वसुत्तमहोदही-सर्वत्राणां महोदधिरिवः महोदधिः सम्वविभूई-सर्वविभूति:-स्वस्याभ्यन्तरवैकियकरणादिवा- सामत्स्येन तदाधारतया तत्सम्बोधनं सर्वपूत्रमहोदधिः । ह्यरत्नादिसम्पद् । जीवा० २४५ ।
उत्त० ५११ । सम्वविभूसा-सर्वविभूषा यावच्छक्तिस्फारोदारशृङ्गारक. सव्वसूयगा-सर्वसूचकाः-स्वनगरं पुनरागच्छनि पुर्यान्ति रणम् । जीवा० २४५ ।
तत्र ये सूचिका: तैः श्रुतं द्रष्टं सर्वपनुपूकेम्पः कथयन्ति । सव्वविससमुदओ-सर्वविषसमुदयः सर्वव्यसनकराजमार्गः।। व्य० प्र० १७० आ। आव० ५६७ ।
सव्व पो-सर्वप्रकारेण । नि० चू, प्र. २७ अ । सव्ववेतालीओ-सर्ववैतालिकः । आव. २५५ । सम्याउए । ज्ञाता० ९।। सम्बसंभम-प्रमोदकृतोत्सुक्यम् । भग० ४७६ । सर्वोत्कृष्टः सव्वाणंद-जम्बवैरवते आगामिन्यो षोडशमतीर्थ कृत् । सम सम्भ्रमः सर्वसम्भ्रमः । जीवा. २४५ ।।
१५४ । सधसमण्णागयपण्णाण-सर्वसामान्यागतप्रज्ञानः । सर्वा- | सव्वाण-वैश्रमणस्य पुत्रस्थानीयो देवः । भय. २०० वबोधविशेषानुगतः। अविपरोतज्ञान: सर्वद्रव्यपर्यायज्ञाना, | सम्घाणजक्ख । नि० चू० द्वि० २३ । बशेषज्ञेयज्ञानः, पोक्षानुष्ठानक शानः । बाचा० ७६ । । सव्वाणुभूती-पोशालकेन तेजोलेश्यया दग्धमुनिः । भर
(१९१६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org