________________
सव्वदुक्खवहीण ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५
[ सबभासाणुगामी
४७७ ।
सव्वदुक्खप्पहीण-सर्वदुःखप्रक्षोण:-मोक्षगतः । भग । सव्वप्पभा-सर्वप्रभा उत्तररुचकवास्नव्या षष्ठी दिक्कुमारी १११ । सर्वदुःखप्रहोणः-मोक्षः तत्कारणम् । आव० महत्तरिका । आव. १२२ ।
सव्वपाणभूतजीवसत्तसुहावह-सर्वे-विश्वे ते च ते प्रा. सम्वदुक्खयहोणट्रा-प्रकर्षण हानि गतानि-क्षीणानि वा णाश्च द्वीन्द्रिादयो भूताश्च-तरवः जीवाश्च-पडचेद्रिथाः ससर्वद खान यस्मिन् यदि वा सर्व खानां प्रहोणं - प्रक्षीण | स्वाश्च-पृथिव्यादया इति, तेषां सूख, शुभ वा आवहवा यस्मिन् यच्च सिद्धक्षेत्रमेव सदर्थ यन्त इवार्थयन्ते सर्वा- तीति सर्व गणभूत जीवसत्वसुखावहः । ठाणा० ४६१ । थेच्छोपरमेऽपि तगामिनया येते तथा विषाः । प्रहीणानि सव्वकालितामए-सर्व निरवशेष स्फटिकविशेषमणिमयं वा सर्वदुःखान्यश्चि-प्रयोजनानि तेषां ते तथाविधाः । सर्बस्फटिकमयम् । जीवा० ३७६ ।। उत्त० ५६६ ।
सम्पफालियामए-सर्व-निरवशेष स्फटिकविशेषमणिमयं सव्वदुक्खप्पहिणमग्ग-सर्वदुःखप्रक्षीणमार्गः-सकलाशमक्ष
सर्वस्फटिक मयं चन्द्रविमानम् । सूर्य २६२ । सोरायः । ज्ञाता: ४६ ।
सव्वफालियामय-सर्वस्फटिकमयं सर्वात्मना स्फटिकमसम्बद्धा-सर्वाद्धा-अतीतानागतवर्तमानकालस्वरूपा । अनु , यम् । जीवा. १७४ ।
सवफालिहमय-सर्वस्फटिकमयं सर्वात्मना स्फटिकमयम् । सन्दध-सर्व दधातीति सर्वध-निरविशेषवचनम् । आव। प्रज्ञा० ९९ ।
सवबंध-जीवो यदा प्राक्तन शरीरक विहायान्यद् गृह्णाति सव्वधत्ता-सर्व घरं-धारयति येन कारणेन तेन सा सर्व- तदा प्रथमसमये उत्पत्तिस्थानगतान् शरीरप्रायोग्यपुदूगधता । विशे. १३१६ । सर्व-जीवाजीवारव्यं वस्तु धत्तं | लान् प्रल्ह्णात्येवेत्यवं सर्वबन्धः । भग० ४०० निहितमस्यां विवक्षायामिति सा सर्वध-निरविशेषवचनं सबबल-सर्वबलं -सामस्त्यः स्वस्वहस्त्यादिसम्यम् । जीवा० सर्वधमातं-आगृहीतं यस्यां विवक्षायो सा सर्वधत्ता ।।
पवताया सा सवधत्ता । २४३ । आव० ४७७ ।
सव्वबाहिरिया-सर्वबाह्या । सुर्य० ६७ । सम्वधम्मा-सर्वधर्मा-अष्टो प्रवचनमातरः । आव • ५४८ । सत्रभंतर-सर्वाभ्यन्त सः । सुर्य० ११ । सम्बधम्माइक्कमणा-प्रवचनमातणां लङ्कनं यस्यां सा सवभंतरिए-सर्वाभ्यन्तरकः सर्वात्मना-सामस्त्येनाभ्यसर्वधर्मातिक्रमणा, आशातनाभेदः । आव. ५४८ । न्तरः । जीवा. १७७ । सव्वन्नू-सर्वस्य-वस्तुस्तोमस्य विशेषरूपतया ज्ञायकत्वेन | सम्वन्भतरिया-सर्वाभ्यन्तरिका । सूर्य० ६७ । सर्वज्ञः । भग० ७ । सर्वज्ञः । जीवा० २५६ । सम्वभंगो- । नि० चू० प्र० १६७ अ। सम्वपाणभूयजीवसंतसुहावहा सर्वप्राणभूतजीवसत्वः सु- सव्व भंडिओ-सर्वभाण्डिकः । उत्त० १२३ । खाव हा, सर्वेषां प्राणभूतजीवसत्वानां सुखावहा उपद्रव सव्वभत्ती-सर्वभक्तिः सर्ववस्त्रप्रकारः । ठाणा० ४४६ । कारित्वाभावात्, इषस्यागमाराया द्वादशमं नाम । प्रज्ञा० सव्वभाव-सर्वभावः शक्त्यनुरूपम् । दश० २३० । सा१०७ ।
क्षात्कारः । ठाणा० ३४।। सर्व प्रकार: स्पर्श रसगन्ध. सव्वपरिन्नाचारी-सर्वपरिज्ञाचारी विशिष्टज्ञानान्वितः स. रूपज्ञानं घटमित्यर्थः । ठाणा० ५०६ । सर्वमेव सावसंवरचारित्रोपेतः । आचा० १४७ ।
क्षात्कार:-चक्षुपत्पक्षः । भग० ३४२ । सव्वप्पग-सवंत्राप्यात्मा यस्यासो सर्वात्मको लोभः । सुत्र सव्वभावविऊ-भाव्येकादशमजिनः । सम० १५३ ।
सव्वभावा-सव्वपज्जया । दश• चू० १६ । सवप्पणया सर्वात्मना सवैरात्म प्रदेशः । प्रज्ञा० ५०३ । सव्वभासाणुगामो-सर्वभाषानुगामी सर्वभाषा:-बार्या'सर्वात्मना-सर्वात्मप्रदेशः । भग० २२ । भग० ७६२।। .. नार्यामरवाचः अनुगच्छन्ति-अनुकुर्वन्ति तद्भाषाभाषित्वात
(१९१५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org