________________
सम्यक्खरसन्निवाइणो ]
श्राणि श्रवणसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं शीलं यस्य सः श्रन्याक्षरसन्निवादी । भग० १२ । सक्खरसन्निवाइणो-सर्वाणि समस्तानि यान्यक्षराणिअकारादीनि तेषां सन्निपातनं तत्तदर्थाभिवायकतया साङ्ग त्येन घटनाकरणं सर्वाक्षरसन्निपातः स विद्यते -अधिगम
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
विषयतया येषां तेऽमी सर्वाक्षरसनितिनः । उत्त० ३४४ | |सट्टसिद्ध - अनुतरोपनाति भेदविशेषः । सर्वार्थसिद्धः । सखरसन्निवाई - अक्षराणां सन्निपाता:-संयोगाः सर्वे प्रज्ञा० ६९ । सर्वार्थसिद्धः - विमान विशेषः । आव ० १२० । च ते अक्षरसत्रिपाताच सर्वाक्षरसन्निपाताः ते यस्य सम्बड्डी - सर्वद्धिः परिवारादिका । जीवा २४५ ज्ञेनि । सूर्य ० ५ । सर्वेषामक्षराणां अकारादीनां ससव्वणं । निः चू० प्र० १२५ आ । निगता-द्वयादिसंयोगाः अनन्तत्वादनन्ता अनि ज्ञेयतया सव्वणाणावर गिज्ज-सर्वं ज्ञानं के इलाख्यमावृणोतीति सर्वविद्यन्ते येषां ते । जं० प्र० १५४ । ज्ञानवरणीयम्, केवलावरणं हि आदित्यलक्षणस्य केवलज्ञासक्खरसन्निवात-प-प्रकारादि अक्षरसन्तिपाता:नरुपस्य जीवस्याच्छादकतया सान्द्र मेघवृन्दकल्पमिति । आकारादिसंयोगा विद्यन्ते ते तथा विदितसकलवाङ्मयः ।
ठाणा० १७८ ।
सव्वखुड्डु | गा - सर्व दीपसमुद्रेभ्यः क्षुल्लको - लघुरायम विष्क
मायां सर्वाक्षुल्लक: । सुर्य० १३ ।
सव्वग - सर्वानं उत्सेधः । जीवा० ३२५ । सत्वगुणाधाण - सर्वगुणाधानं अशेषगुणस्थानम् । आव० ६११
सः जनिगा - सर्वजननी । मर० । समजस - सर्वशः- वैश्रमणस्य पुत्रस्थानीयो देवः । भग०
२०० ।
सम्वजिनसा सागगाई - सर्वर्जेन :
शिष्य-प्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सर्वजिनशासनकानि । प्रश्न० १०२ । सव्वनुइ - सर्वधुनि:- यथाशक्तिविस्फारितं शरीरतेजः । जीवा० २४५ ।
सन्जु इए - आमरणादिसम्बन्धिन्या सर्वयुक्त्या - उचितचेष्टावस्तुघटना लक्षणया सर्वद्युत्या | भग० ४७६ । सव्वजोगिया सर्वयोनिका :- सर्व गति भाजः । आचा० ३०४ । सज्जु - सर्वर्जुः संयमः, सद्धर्षो वा तं सर्वर्जुकं सत्यम् । सूत्र० ३६ ।
-सन् वज्जुणसुवन्नमयी- सर्वात्मना श्वेतसुवर्णमयी । प्रज्ञा०
१०७ ।
सव्य-सय सर्वे तेऽर्याश्च सर्वा-पत्रकाराः काम
Jain Education International
[ सञ्चदुक्ख
गुणास्तत्सम्पादकाः वा द्रव्यनिचयाः । आचा० २६५ । सर्वार्थ: - एकोनत्रिंशत्तममुहूनाम सर्वार्थः । एकोनत्रिंशत्त ममुहूर्त नाम । सूर्य १४६ | जं० प्र० ४६१ । सर्वैःशयनादिभिरर्थ:- प्रयोजनमस्येति सर्वाथ:-क्षत्रियः भ्रट राजा: । उन० १८३ ।
ठाणा० ९७ ।
सव्वणु भई - जम्बूभरते आगामिन्यामुत्सरियां पञ्चमतीर्थकृत् । सम० १५३ ।
सत्र णोज्जुतोश्रामोद्युक्तः । मर० । सव्वण्गाण - सर्वज्ञानम् । ठाणा० १५४ । सव्वतो नर्वतः सर्वासु दिक्षु । जीवा० ३२७ । सव्वतोभद्द- सर्वतोभद्रं नगरम् । विपा० ८६ । सर्वतोभद्रं जितशत्रुराजघाती । विपा० ६८ | दिग्दर्शकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गः सा सर्वतोभद्रा | ठाण० १६५ । सत्य - सर्वतुकं सर्वर्तुभावि । जीवा० १७२ । सव्वत्य सर्वार्थः - रुचक द्वीपे पूर्वाद्धाधिपतिर्देवः । जीवा ३६८
सव्वदंसो - सर्वं समस्तं गम्यमानत्वात्प्राणिगणं पश्यति-आत्वत्प्रेक्षतइत्येव शील: अभिभूय रागद्वेषी सर्वं वस्तु समतया पश्यतीत्येवं शीलो वा सर्वदर्शी, सवदंशी सर्वदर्शी, सर्वं दशति भक्षयतीत्येवं शीलो वा । उत्त० ४१४ । सव्यदरिसणावर णिज्ज-सर्वदर्शनावरणीयं- निद्रापञ्चकं केवलदर्शनावरणीयम् । ठाणा० ६७ । सव्वदरिसी - सर्वस्य वस्तुस्तोमस्य सामान्यरूपतया ज्ञायकरवेन सर्वदर्शी । भग० ७ । सर्वदर्शी जीवा० २५६ । सन्दुक्ख सर्वदु खं प्राध्यात्मिकाधिभौतिकाधिदै वक लक्षणम् । उत्त० २६६ । सर्व्वदुःख:- नरकादिगतिभा वि शरीरमानसः क्लेशः । उत्त० २९२ ।
( १११४ )
For Private & Personal Use Only
www.jainelibrary.org