________________
सविलियं ]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५
[ सव्वाखरसनिवाइ
सविलियं-सवडम् । शाता० १६५ ।
छाव. २१५ । सविसए-स्व:-स्वकीयो विषयः स्पृष्टायगाढानन्तरावगा सम्वओमद्दसण्णिवेस-सर्वतोभद्रसन्निवेशः जिं० प्र० २०६। ढाख्यः स्वविषयः । भग० २१ । स्वविषयं-स्थोचिता. सम्वओभद्दा-सर्वोमवा यस्यां दशसु दिक्षु प्रत्येकमहोरात्र हारयोग्यम् । जीवा० २० ।
कायोत्सर्ग करोनि । ओप. ३० । सर्वतोमदा प्रतिमासविसयनियय-स्वविषयनियतत्वं-असहायत्वम् । आव० विशेष: । आव० २१५ ।
सम्वकंखा-सर्वकाङ्क्षा सर्वाण्येव दर्शनानि कामति । सविसेसं-सादर-साहिगयरं । नि० चू० प्र. १४ आ। दश० १०२ । सविसेसयरं-सविशेषतरं-अतिरिक्ततरम् । बोघ० २१०।। सम्वकख-सर्वकार्य: सन्धिविग्रहादिः । ज्ञाता० ११ । सीरिए-सवीर्यः उत्थानादिक्रियावान् । भग० ९५।। सवकाम-सर्वकामः वैश्रमणस्य पुत्रस्थानीयो देवः । सवेंटया-सवृन्तिका तुम्बोच्चत्वमानदण्डयुतां पात्रकेसरिका । भग०२००। बृ० तृ. २०२ आ।
सम्वकामगुणिअं-सकलसौन्दर्य संस्कृतम् । आव० ४४७ । सवेला-संजता । नि० चू. द्वि. ५० अ ।
सव्वकामगुणिय-सर्वे कामगुणा -अभिलाषविषयभूता रसासवेलाए नि. चू० प्र० ३५१ आ ।
दयः साता यत्र तत्सर्वलाभगुणितम् । भग० ६६२ । सव्वंति सवंत:-सर्वासु दिक्षु । भग० । ७८ ।
प्रयमपरिपाट्यां च पारणकं सर्व कामगणिक, सर्वे कामसम्व-सर्व-कात्स्न्य म् । आचा० १३१ । सर्व क्षेत्रम् ।। गुणा:-कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तत्तथा, भग० ७८ । सर्वः, सार्वः-अर्हनु, श्रव्यः-श्रवणाहः, द्वितीयायां निविकृतं तनीयायामलेपकादि चतुामा. सव्यः-दक्षिणम् । भग०४। सर्व-समस्तः। भग०१४६।। चाम्लमिति, प्रथमपरिपाटीप्रमाणं चतगणं सर्वप्रमाणं भव. सर्वतन्त्रः। ६० प्र० ३१ मा । सर्वशब्दोऽपरिशेषवाची। तीति । ज्ञाता० १२२ । सर्वे कामगणा-अभिलपणीयप्रज्ञा० ८।
पर्याया रूपरसगन्धस्पर्शलक्षणाः सन्ति साता वा यत्र सम्वउत्तरगुणपञ्चक्खाण-सर्वोत्तरगुणप्रत्याख्यानं दर्शावध. तत् सर्वकामगुणिकं सर्वकामगुणितं वा । ज्ञाता. १५३ । मनागतमतिकान्तम् । बाव. ८०४ ।।
सर्वे कामगुणा-अभिलषणीया रसादिगुणा: सजाता यस्मिन् सम्वओ-सर्वतः-समन्तादथवा दिक्षु विदिक्षु च । ठाणा० तत्तथा सर्व रसोपेतम् । अन्त. २६ । सर्वकामगुणितं१७७ । सर्वतः दिक्षु । जीवा० १०१। सर्वतः-सर्वदिक्षु । सकलसौन्दर्यसंस्कृतम् । प्रज्ञ. ११२ । सर्व कामगुणाभग० ७७ । सर्वतः-सर्वासु दिक्षु । जं० प्र० ५६ । मभिलषणोया रसादिगुणाः सजाता यस्मिनु तत् सर्वरसोसदिक्षु । विपा० ५० । सर्वासु दिग्विदिक्षु । नंदी० पेतम् । अन्त० पे६ । ८५ । सर्वतः-सर्वासु दिक्षु । प्रज्ञा० ३५६ । सर्वतः- सम्वकामविरत्तया-सर्वकामविरक्तता, योगसङ्ग्रहे द्वावि. सर्वदिक्षु । औप० ६ । सर्वः-समिप्रदेशः। मग० २२।। तितमो योगः । आव० ६६४ । सर्वतः-सर्वप्रकारेण द्रव्यादिना । आचा० १७२। सम्यकामसमिद्ध-सर्वकामसमृद्धः, षष्ठो दिवसः । जं० प्र० सम्वोधार-सर्वतः- सर्वासु दिक्षु धारेव धारा-जीवना- ४९० । सर्वकामसमृतः, षष्ठमदिवसनाम । सूर्य, १४७ । सिकाशक्तिरस्येति सर्वतोधारम् । उत्त० ६६६ । सम्वकामिय-सर्वकामनिवृत्तं तत्प्रयोजनं वा सर्वकामिक सवओभद्द-महाशुके षोडशसापरोपमस्थिकदेवविमानम् । षडसोपेतम् । उत्त० ५२३ । सर्वाणि कामानि-अभिन सम० ३२ । दृष्टिवादे सूत्रभेदे विंशतितमो भेदः । सम० लषणीयवस्तूनि यस्मिस्तत् सर्वकाम्यम् । उत्त० ५२३ । १२८ । सर्वतोमद्रः-ईशानेन्द्रलोकपालस्य यमस्य तृतीयं सावक्ख रसन्निवाइ-सर्वाक्षरसन्निपातो सर्वे च तेऽक्षरसनिविमानम् । भग. २०३ । सर्वतोभद्रः । औप० ५२ । पाताश्व-तरसंयोगाः सर्वेषां वाऽक्षराणां सन्निपाताः सर्वासर्वतोभद्रः । जं.प्र. ४०५ । सर्वतोभद्रा प्रतिमाविशेषाः।। क्षरसन्निपातास्ते यस्य ज्ञेयतया सन्ति । भय० १२ ' प. १४०)
( १९१३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org