________________
सल्लरोहणो]
आचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[ सवियार
मायादीनि कृन्ततोति शल्ककर्तनम् । शता० ४९ । । सवणोग्गह-श्रवणावग्रहः यत्यवग्रहः । आव ३४१ । कृन्ततीनि कर्तन शल्यानि-मायादीनि तेषां कत्तंनं. सवत्त-सपत्न:-विरोधी । दश० १६५ । भवनिबन्धनमायादिशल्पच्छेदकमित्यर्थः । आव ७६० ।। सबत्तग-सापल्यम् । आव० ४५२ । । सल्लरोहणी-शल्यरोहिणी-औषधीविशेष । आव० ३४८ । सवत्तिणो सपत्नी । आव० ८२४ । सल्लहता-शल्यस्य हत्या-हननमुद्धारः शल्यहत्या तत्प्रति- सत्तिसमाण-समान:-साधारण:-पतिरस्याः सपत्नी, पादक तन्त्रमपि शल्यहत्या । ठाणा० ४२७ ।
यथा सा सपत्न्या ईष्यविशादपराधान् वीक्षते एवं यः सल्ला-भुजपरिसर्प विशेषः । प्रज्ञा० ४६ ।
साधुष दूषणदर्शनतत्परोऽनपकारी च स अभिधीयत इति सल्लाहणिज्जं । ज्ञाता० १८५ ।
सपत्नीसमानः । ठाणा० २४३ । सल्लोपति शल्लीपतिः-पाटलीपुत्रे नन्दः । आव० ४३३ । । सवन-कर्मसु प्रेरणम् । सूर्य० १६९ । सल्लद्धरण-शल्योद्धरणं यात्रप्रयोजक:-कष्टकोद्धारः । वि सवनसंवत्सर-सवनं-कर्मषु प्रेरणं, तत्प्रधानः सवत्सर। पा. ८१ ।
सवनसंवत्सरः । सूर्य० १६९ । सल्लद्धरणी-शल्योदरणी-औषधीविशेषः । आव ३४८। सवन्न-सवर्णः-सहशीकरणम् । ठाणा० ४६७ । सवंगसुन्दरी-सर्वाङ्गसुन्दरी मायायां वैकल्पिकदृष्टान्तः । सवरि-शबरी वस्त्ररहिना भिल्ली, कायोत्सर्गे षष्ठो दोषः । माद० ३६३ । सर्वाङ्गसुन्दरी मायोदाहरणे पूर्वभबे आव० ७६८ । धनश्रीगंजपुरनगरे इभ्यश्रावकशङ्खस्य दुहिता । आव० सवर्णनाथं । सूर्य० ११० । ३६४ ।
सवलद्धा-आश्वस्तः । आव• ६६५ । सवउहुत्तो-सपक्षम् । उत्त० १३९ ।
सवह-शपथः । आव० २०३, ३६१ । शपथः। ज्ञाता. सवओ-शपमान । विशे० १२४६ ।
२६ । सवक्कसुद्धि-सद्वाक्यशुद्धि स्ववाक्यशुद्धि वा सवाक्यशिद्धं सवहसाविया-सपथशापिता । आव. २१३ । वा । दश० २२३ :
सवाय-स चायं भगवान ! सह वादेन सवाद, सद्वाचं सवग्ग-सर्वग्रो गुणि । व्य. दु. ३४८ था।
वा, शोभनभारतीकं वा । सूत्र० ४०९ । सवट्टण । नि० चू० प्र० ३ आ।
| सवास-स्वकीय सहवासः । ६० द्वि० १९२ आ । सवट-सर्वार्थविमानम् । आव. १७७ ।
सवि-सर्वे । बृ० द्वि० ८५ आ । सबग-एकविंशतितम नक्षमम् । ठाणा० ७७ । श्रयतेऽनेनेति | सविजा-स्व विद्या परलोकोपकारिणी केवलथतरूपा । दश. श्रवणम् । नंदो० १७४ । श्रवणः । सूर्य० १२६ ।। २०७ ।। श्रवण:-व्यक्तगणघरस्य जन्मनक्षत्रम् । आव० २५५ । सविज्जुए सविद्युत्कः । ज्ञाता० २४ । श्रवणं-धर्मसम्बद्ध यतिः । आव० ३४१ । श्रमणम् । सविट्ठा-प्रविष्ठा-धनिष्ठा । सूर्य० १११ । श्रविष्ठा-धनिष्ठा । भग० ११५ । श्रवण:-तपस्वी । उत्त० १४५ । । जं० प्र० ५०६ । सवणफल-सिद्धान्त: श्रवणफलम् । मग० १४१ । | सविभव-समृद्धियुक्त-महाधनम् । ज्ञाता० २३२ । सवणया-श्रवणस्व-श्रवणशब्दस्य भावः प्रवृत्तिनिमित्त सविम्हओ-सविस्मयः-साश्चर्यः । श्राब• ५८७ ।
शृतिरेव श्रवणता श्रवणमेवेत्यर्थः । ज्ञा. ३१९ । सधियार -सावचारं चेष्टात्मकविचारसहितं मरणानशनसवणा-श्रवणो कौँ । जं. प्र. १३ ।
तपः । उन ६०१ । बद्धस्य च हस्ताद् गृह्यते यदि स सवणुगह-श्रवणं-धर्म सम्बद्धं अवग्रहः-धर्मावधारणं श्रवणा- सविचारो भति परिष्वषितुं शक्नोति । ओघ० १६५॥ वग्रह:, श्रवणः वा तपस्विनस्तेषामवग्रहः सन्दरा एत सपराकमसनखनावतः। भक्त० । विच्छिन्नो-सविस्तर। इत्यवधारणं श्रवणावग्रहः । उत्त० १४५ ।
( १११२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org