________________
सम्वाणुलोम ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः. मा० ५
[ ससी
६७७ ।
| ससउ-सुकुमालियावद्धभाउ । नि८ चू० प्र० २५८ अ । सवाणुलोम-सानुलोमता । ३० प्र० २२ ।। ससओ जितशत्रुराजपुत्रः भसकभ्राता । नि० चू० प्र० सवादरा-सर्वाटर: समस्तगवच्छक्तितोलनम् । जवा० | ११३ अ । वृ० तृ० ११३ प । २४५ ।
ससक्ख सगारीए । दश० चू८८ । सव्वाबाह- ज्ञाता. २४३ ।
ससक्खा-सचित्तण आरण्णरएण वितिभिण्णा ससाबा। सम्बायर-सोंचित कृत्यकरणरूप: । भग० ४७६ । | नि० चू० द्वि० ८२ . आ । सव्वारक्खिओ-एतागि सव्वाणि जो रक्खति सो । नि• | ससणिद्धा-ईसि सल्ला ससणिता । नि• चू० वि० ८२ चू० प्र. १९५ मा ।
आ। सवावं. सर्वात्मना सर्वग. वाऽतपेनापत्तिः-व्याप्तिर्यस्य | ससमयसुत्त-स्वसमयसूत्रं 'करेमि भंते' इत्यादि ! बृ. क्षेत्रस्य तत्सर्वापत्तिः, अथवा सर्वक्षेत्र, इतिशब्दो विषय. प्र. २०१अ । भूतं क्षेत्रं सर्व, सर्वेणातपेनापो-व्याप्तियंस्य क्षेत्रस्य तत्स. | ससयमिसया । (१) १-८-११ । पिम्, सामान्यतः सर्वेणातपेन व्याप्तिनं तु प्रतिप्रदेशं । | ससरुहिर-शशरुधिरम् । प्रशा० ३६१ । सह व्यापेन-आतपच्याप्पया यत्तस्सण्यापम् । भग० ७८ । | ससा-राशकाः । ज्ञाता० ६५ । नि० चू० वि० १०४ सर्वस्याऽपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु । सुत्र | था । वसा । पिण्ड० १४० । २७२ । सर्वस्मिन् । सूत्र. ३५० । सर्वेऽपि । आचा• ससार-ससार:-ज्ञानदर्श नचारित्रसारवान् । पोष० १५७ २३ । सर्वस्मिन्नपि । बाचा. २७४ ।
| ससारनिविट्ठ-ससारनिविष्टः । मोघ० १८० । सध्वेसणा-सर्वेषणा-सर्वा या आहाराद्युमोल्पादनमास- | ससि-षष्ठं स्वप्नम् । ज्ञाता० २० । षणारुपा । बाचा० २४३ ।
ससिगुत्त-शशीगुप्त:-चन्द्रगुप्तः । व्य० प्र० २५६ छ । सम्बोवघायसमुदाणकिरिया-सर्वोपद्यातसमुशनक्रिया यत्र ससिणद्ध सस्निग्धं-यद्विग्रहितमात्रम् । ओघ० १७० ।
सर्वप्रकारेणेन्द्रियविनाशं करोतीति । आव० ६१५ । सस्निग्धं-तोयेन उदकाम् । ओघ. १६८ । सस्निग्ध सव्योसहि-सर्वोषधिः, सर्व एव विड-मूत्र-केश-नखाद
ईषल्लक्ष्यमाणजलख रण्टितम् । पिण्ड० १४६ । बिंद्र योऽवयवा: सुरभयो व्याध्यपनयनसमर्थवादोषधयो यस्य संमति तं । नि० चू० प्र० ३८ । सस्निग्धं ईवन स सर्वोषधिः । अथवा सर्वा आमर्पोषध्यादिका औषधयो दुदकयुक्तम् । दश. १७०। सस्निग्धं-बिन्दुरहितम् । यस्य कस्यापि साधोः स तथा । विशे० ३८० । सर्व दश० १७० । सस्निग्धं-बिन्दुरहितम् । वृ० प्र० २८५ एव विधमत्रकेशनखादयो विशेषाः खल्वोषधयो यस्य, था। व्याध्युपश महेतव इत्यर्थः । आव० ४७ । सर्ब एव ससिणिद्धा-सस्निग्धा-आद्रा । आचा० ३३७ । शीतो. खेल मल्लविघुड्केशरोमनखादयः औषधिः सर्वोषधिः ।। दकस्तिमिता । आचा० ३४२ । सस्निग्धा-गलदुदकन भोप. २८ ।
बिन्दुः । आचा० ३४६ । सम्योगही-सर्वोषधिः सिद्धार्थकः । जीवा० २४४ । सप्सिरविगहोवराग शशिरविग्रहोपरागः-शशिरव्योः . सम्योसहे-सवं -विडमूत्रादिकमोषधं यस्य सा सर्वोषधः । हुलक्षणेन ग्रहणम् । प्रभ० ३९ । रोगोपशमसमर्थः। प्रज्ञा० ४२५ ।
सतिरीय-सत्रीक:-सशोभाकः । जीवा० १३९ । सम्मोही-सर्वावधिः । प्रज्ञा० ५३८ ।
ससिवो-बीविशेषः । प्रज्ञा० ३२ । ससंकप्पविकल्पणात-स्वसंकल्पविकल्पनाशः-स्वस्य-प्रा. ससिहार-शशिहारः । औप० ।। स्मनः सङ्कला:-अध्यवसायस्तस्य विकल्ला-रागादयो भे ससो-चन्द्रः । भष. ५७७ । शशो-भूषणविधिविशेषः । दास्तेषां नाश:-अभावः । उत्तः ६३८ ।
जीवा. २६९ । शसनं-शशः शशोऽस्यास्तीति शशी, सह (१११७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org