________________
मुहूर्त मूर्च्छना ]
शब्दरत्नमहोदधिः ।
|
मुहूर्त्त, मुहूर्तक पुं. न. ( हूर्च्छ + क्त धातोः पूर्व मुट् च छस्य लोपः / मुहूर्त + कन्) रात्रि जने हिक्सनी श्रीशभी ભાગ, અડતાળીશ મિનિટ બરાબરનો કાળ, બાર પલ બરાબરનો કાળ, દિવસનો પંદરમો ભાગ. मू (भ्वा. आ. स. सेट्-मवते) जांधवु, उसवुं, 833. मू स्त्री. ( मू+क्विप्) बांध, बंधन, धा. मूक पुं. ( मू+कक्) भाछसुं, ते नाभे खेड हैत्य. (त्रि.) भूगुं- 'मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।' छीन, गरीब- सखीमियं वीक्ष्य विषादमूकाम्- गीतगो० । मूढ त्रि. (मूह+क्त) भू- मूढः परप्रत्ययनेयबुद्धिः - मालवि० १।२। अज्ञानी- अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम्-रघु० २।४७ ॥ तन्द्रावाणु जाजड, जेलान, ४३, संशयथी गमराई गयेसुं. मूढचेतस्, मूढचेतन त्रि. ( मूढं चेतः - चेतनं यस्य) બેભાન ચિત્તવાળું, મૂર્ખ મનવાળું, ગભરાયેલા મનવાળું. अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम्
-
- रघु० ८1८८।
मूढता स्त्री. मूढत्व न. ( मूढस्य भावः तल्+टाप्-त्व) भूजा, गलरामश, बेलान हशा.
मूढात्मन् त्रि. (मूढ आत्मा यस्य) जेवडूई, जेलान,
४३.
मूत त्रि. ( मूव मूमूर्व वा + क्त) अंधायेस, देही. मूत्र (चु. उभ. अ. सेट - मूत्रयति+ते) पेशा रखो, भूतखुं.
मूत्र न. ( मूत्र्यते, मूत्र +घञ् यद्वा मुच्यते त्यज्यते, मुच्+ष्ट्रन् कित् टेरूकारादेशः ) पेशाज, भूतर. मूत्रकृच्छ्र न. ( मूत्रे मूत्रजन्यं वा कृच्छ्रम्) खेड भतनो रोग.
मूत्रदोष पुं. ( मूत्रस्य दोषो यस्मात् मूत्रस्य दोषो वा) પ્રમેહનો રોગ, મૂત્રવિકાર, પેશાબનો દોષ. मूत्रनिरोध पुं. ( मूत्रस्य निरोधः) पेशाज बंध थ
वो भूतरनुं रोझए. (पुं. मूत्रं निरुणद्धि, रुध् + अण्) પેશાબ જેમાં અટકી જાય તેવો રોગ. मूत्रपथ, मूत्रमार्ग पुं. ( मूत्रस्य पन्था इति / मूत्रस्य मार्गः) પેશાબ કરવાનો રસ્તો, યોનિ કે લિંગ વગેરે. मूत्रपुट न. ( मूत्रस्य पुटम्) पेदुभां भूत्राशय, मूत्रफला स्त्री. ( मूत्र मूत्रवर्द्धनं फलमस्यः टाप्) डाऊडी,
सीसुं.
Jain Education International
१७२१
मूत्रयति ( नामधा० पर०) पेशा, लघुशं- तिष्ठन् मूत्रयति- महा० ।
मूत्ररोध, मूत्रघात पुं. ( मूत्रं रुणद्धि, रुध् + अण्, मूत्रस्य रोधो वा / मूत्रस्याघातो निरोधो येन) मां पेशाजनो અટકાવ થાય એવો રોગ, પેશાબનો અટકાવ, મૂતરનું रोडाश- पायो मूत्रविघाताद्यैर्वातकुण्डलिकादयः । जायन्ते कूपितैर्दोषैर्मूत्राघातास्त्रयोदश भावप्र० । मूत्रल त्रि. (मूत्रं लाति आदत्ते वर्द्धयति, ला+क) પુષ્કળ પેશાબ લાવનાર ઔષધિ અગર હરકોઈ પદાર્થ. (न.) सीसुं.
मूत्रशुक न. ( मूत्रेण सम शुकम् यस्मिन्) पेशानी मूत्रातीत (पुं) घणी ४ मुश्ईसीथी पेशान थवी ते, સાથે ધાતુ નીકળે એવો એક રોગ.
ઘણી વખત પેશાબ થવો તે.
मूत्राशय पुं. ( मूत्रस्य आशयः) हुंटीना नीयेना लागभां मूत्रित त्रि. (मूत्र + कर्मणि क्त) पेशा रेल, भूतरेल. મૂત્ર રહેવાનું સ્થળ. मूत्रोत्सर्ग पुं. ( मूत्रस्य उत्सर्गः ) अतिशय धीमेथी पेशाज
થવો તે, પેશાબની સાથે લોહીનું નીકળવું, પેશાબ पुरखो, भूत्रनुं जहार नीडजवु मूर्ख त्रि. (मुह्यति यः, मुह +ख मूरादेशः) भू - 'मूर्खोऽपि शोभते तावद्यावत् किञ्चिन्न भाषते' - हितोपदेशे । न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् भर्तृ० २।६। -मूर्खबलादपराधिनं मां प्रतिपादयसि-विक्रम० । आज, खाजसु, ४३, जेलान. (पुं. मूह् + उण. ख मूरादेशः ) भंगली भग, गायत्री रहित.
मूर्खता स्त्री, मूर्खत्व न. ( मूर्खस्य भावः तल्+टाप्त्व) भूज, भूर्णपशु.
मूर्खभ्रातृक पुं. ( मूर्खो भ्राताऽस्य नित्यं कप्) भूर्जनी लाई.
मूर्च्छत् त्रि. ( मूर्च्छ+शतृ) भूर्छा पामतुं, वधतुं. मूर्च्छन न. ( मूर्च्छ + भावे ल्युट् ) भूर्छा पाभवी, जेमान मोह पावो, वध.
मूर्च्छना स्त्री. ( मूर्च्छ+युच्+टाप्) (५२ प्रमाणे अर्थ, ગાયનમાં સ્વરોનો આરોહ-અવરોહણ ચઢ-ઊતરस्फुटीभवद्ग्रामविशेषमूर्च्छनाम् - शिशु० १।१०। वर्णानामपि मूर्च्छनान्तरगतं तारं विरामे मृदुमृच्छ० ३।५ । - भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती' मेघ० ८६ ।
For Private & Personal Use Only
www.jainelibrary.org