________________
१७२० शब्दरत्नमहोदधिः।
[मुशल्य-मुहुर्मुहुस् मुशल्य, मुषल्य त्रि. (मुशलमर्हति, मुशल+यत्/मुषल- | मुष्टियुद्ध न. (मुष्ट्या कृतं युद्धम्) भुला .
मर्हति, मुषल+यत्) Aidauथी. भारी. नवा योग्य. | मुष्टीमुष्टि अव्य. (मुष्टिभिः मुष्टिभिः प्रहत्य प्रवृत्तं मुष् (भ्वा. प. सा. सेट-मोषति) १५. ७२वी, ४८२ युद्धम्) मुभा , भूटी भूहीये. 43..
भार. (दिवा. प. स. सेट-मुष्णाति) छे४, . | मुष्णत् त्रि. (मुष्+शतृ) यो२तु, यो३. ४२तुं. (त्र्या. प. द्विक सेट-मुष्णाति) यो२, - मुषाण मुस् (दिवा. प. स. सेट-मुस्यति) ५. तोउj, MiDj. रत्नानि -शिशु० १५१। -क्षत्रस्य मुष्णन् वसु वमोज:- मुसल (न. पुं.) भूसण-सid.j- मुसलमिदमियं च किरा० ३१४१। ai j, छुपाव- सैन्यरेणुमुषिता- पातकाले मुहुरनुयाति कलेन हुङ्क्तेन-मुद्रा० १।४। कदीधितिः-रघु० १६५१।
मुसलामुसलि अव्य,. (मुसलैः मुसलैः प्रहत्य प्रवृत्तं मुषक पुं. (मुष्+ण्वुल) २.
। युद्धम्) Hidei सने हाथी. 43j ते. मुषलामुषलि, मुसला नुसलि अव्य. (मुषलेन मुषलेन | मुसलिन् पुं. (मुसलं प्रहरणत्वेनास्यास्ति इन्) व. __ प्रवृद्धं युद्धम्) भुशल भुशले यतुं युद्ध
मुसल्य त्रि. (मुसलमर्हति, मुसल+यत्) साथी, मुषा, मुषी स्त्री. (मुष्+क+टाप, ङीप् वा) धातु
કોદાળીથી મારી નાંખવા યોગ્ય. ગાળવાની મુસા.
मुसल्लह (पु.) 'ules 10.580' प्रसिद्ध नवांश. मुषित त्रि. (मुष्+क्त) यो२८ये.सा., यो३८, ४२॥येतो,
मुस्त् (चु. उभ. स. सेट-मुस्तयति+ते) . ४२j, ६. सेवायेसी- देवेन मुषितोऽस्मि -का० ।।
ढगदी ४२वो. मुष्क, मुष्कक पुं. (मुष्णाति चोर्यम्, मुष्+कक्/
मुस्त, मुस्तक पुं., मुस्ता स्त्री. (मुस्त्+अच्/मुस्त+स्वार्थे मुष्य+संज्ञायां कन्) वृषा-पणियो, मेड 3, यो२,
कन्/मुस्त्+अच्+ टाप्) भोथ. दही-थो. (त्रि. मुष्+ कक्/मुष्क+स्वार्थे क)
मुस्तक पुं. (मुस्त+संज्ञायां कन्) मे. तनु २. ७२९॥ ७२८, भभूत, पुष्ट.
मुस्ताद पुं. (मुस्तामत्ति, अद्+अण्) मूं, २. मुष्कर पुं. (प्रशस्तः मुष्कोऽस्यास्ति, मुष्क+र:) civil
| मस्ताभ न. (मस्तस्येवाभा यस्य) नागरमोथ.. વૃષણવાળો.
मुस्तु पुं. (मुस्यति खण्डयत्यनेन, मुस्+ बाहु. तुन्) मुष्कशून्य पुं. (मुष्केन शून्यः) ४ानमानानी२६४युडी, 332, नपुंस४.
मुत्र न. (मुस्+उणा. रक) भूशण, भा. मुष्ट न. (त्रि. (मुष्+क्त) यो, यो।येस, यो२८. मुष्टि स्त्री. (मुष्-क्तिच्) मूडी- कणाण तमेत्य विभिदे
| मुह (दिवा. उभ. अ. सेट-मुह्यति) मोड मो, भुजा, निबिडोऽपि मुष्टिः-रघु० ९।५८। योरी, यो२j,
नयेन. थj- इष्टाहं द्रष्टुमाहवं तां स्मरन्नेव मुमोह त२वा२न. मू6. (पुं.) ५०, परिमाय-मूही पुं.
सः-भट्टि० ६।२१। श्यामाकमुष्टिपरिवर्धितकः-शकुं० ४।१४। हुयीनो.
| मुहिर पुं., मुहेर त्रि. (मुह्यति ज्ञानरहितो भक्तत्वेन આઠમો ભાગ.
लोकः, मुह+ किरच्) महेव, अभिलाषा, इच्छा मुष्टिक पुं. (मुष्ट्या कायति, के+क:) स. २%
(त्रि. मुह्यति सभायां, मह+ किरच /माति, . भस, सोनी..
विचित्तीभवति, मुह+एरक्) भू, मनी .. मुष्टिकान्तक पुं. (मुष्टिकस्य अन्तकः) श्री.३०५,
मुहुर्भाषा स्री. (मुहुः भाषा-भाषणम्) वारंवार पोखj, बराम.
पुनरस्ति, पिष्टपेष.. मुष्टिद्यूत न. (मुष्ट्या द्यूतं क्रीडितम्) .50ो, भूठीi
मुहुर्मुहुस्, मुहुस् अव्य. (मुहुस् मुहुस्/मुहस्+उसिक्) राणी सही-ही. २भवी.
सातार, निरंतर, पारंवा२- ग्रीवाभङ्गाभिरामं मष्टिन्धम त्रि. (मुष्टिं धमति, ध्या+क) भूठीमान॥२.
मुहुरनुपतति स्यन्दने दत्तदृष्टिः-शकुं० १।७। -गुरूणां मुष्टिन्धय पुं. (मुष्टि धयति, धे+खच्, मुम् च) पाव..
संनिधानेऽपि क: कूजति मुहुर्मुहुः-सुभा० । 'म मुष्टिपात पुं. (मुष्ट्याः पातः) भूटीन 43.
वार, जीवार' सेवा अर्थमा- मुहुरनुपतिते बाला मुष्टिबन्ध न. (मुष्टर्बन्धो यत्र यद्वा मुष्टिना बन्धो मुहुः पतितविह्वला, मुहुरालप्यते भीता मुहुः क्रोशति ___ दृढग्रहणम्) संग्रड, भूठी बांधवी..
रोदिति-सुभा० । For Private & Personal Use Only
भूही.
Jain Education International
www.jainelibrary.org