________________
मुन्था--मुशलिन् ]
मुन्था (स्त्री.) 'ता नीलईडी' नामना ज्योतिषग्रंथ प्रसिद्ध વર્ષના ગણિતમાં ક૨વામાં આવતી મુન્થા-છાયા. मुन्यन्न न. ( मुनियोग्यमन्नम् ) भुनिने योग्य अन्न-सांभो वगेरे..
शब्दरत्नमहोदधिः ।
मुमुक्षत् त्रि. (मोक्तुमिच्छति, मुच् + सन् + शतृ) भूवाછૂટવા ઇચ્છતું.
मुमुक्षा स्त्री. ( मोक्तुमिच्छा, मुच्+सन्+अ+टाप्धातोर्द्वित्वम्) स्वतंत्र थवानी ईच्छा, भोक्ष भेजववानी ४२छा.
मुमुक्षु त्रि. ( मोक्तुमिच्छुः, मुच्+सन्+उ) भूवा-छूटवा ईच्छानार, मोक्षनी ईच्छावाणी (पुं.) भुनि.. मुमुक्षुता स्त्री, मुमुक्षुत्व न. ( मुमुक्षोः भावः तल्+टाप्त्व) भोक्ष पाभवानी ईच्छा, वैद्यन्तमते छ संपत्तिमांनी
खेड.
मुमुषिषत् त्रि. ( मुष् + सन् + शतृ) योरवा च्छतु. मुमुषिषु त्रि. ( मुष् + सन्+उ) थोरवाने ४२छनार मुमूचान पुं. (मुञ्चति जलं, मुच् + आनच् कित् सन्वच्च)
भेध. (त्रि. मुच्+कान पृषो.) भूतुं, छोड. मुमूर्षा स्त्री. ( मर्त्तुमिच्छा, मृ+सन्+अच्+टाप्) भरवानी ४२छा.
मुमूर्षुत्रि. ( मर्त्तुमिच्छुः मृ+सन्+उ) भरवा ईच्छनार નજીક મરણવાળો.
मुर् (तु. प. स. सेट्-मुरति) वींटवु, घेवु लपेटवु. मुर पुं. (मुरति वेष्टतेऽसौ, मुर् +कर्त्तरि क) ते नाभे खेड हैत्य, वटवु, योतर घेवु.
मुरज पुं. (मुरात् संवेष्टनात् जायतेऽसौ मुर् + जन्+ड) भृटंग वात्रि- सानन्दं नन्दिहस्ताहतमुरजरव० मा. १ । १ । संगीताय प्रहतमुरजाः - मेघ० ४४ । मुरजफल पुं. (मुरजवत् फलमस्य) ईएसनुं आउ. मुरजबन्ध पुं. (मुरज इव बन्धो रचना यस्य) खेड चित्रालंकार-डोर्धं श्वोऽनी भाषाने मुर४३ये व्यवस्थित
अरवी ते.
-
मुरजा स्त्री. ( मुर्+जन्+ड+टाप्) दुजेरनी स्त्री, खेड જાતનું મોટું નગારું.
मुरजित्, मुरमथन, मुररिपु, मुराराति, मुरारि पुं. (मुरं जितवान्, जि-क्विप् तुक् च / मुरं मध्नाति मथ्+ल्यु/मुरस्य रिपुः/मुरस्य अरातिः / मुरस्य अरिः) विष्णु, रृष्ण- मुरारिमारादुपदर्शय गीत० १ । 'अनर्धराधव' नाटडनो त भुरारि- प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः - गीत० १ ।
Jain Education International
१७१९
मुरद पुं. (मुर+दो+ड) विष्णुनो शंभ मुरन्दला, मुरला स्त्री. (मुरं वेष्टनं, लाति, ला+क+टाप्) नर्भही नही- मुरलामारुतोद्धूतमगमत् कैतज रजःरघु० ४।५५ ।
मुरली स्त्री. (मुरं अङ्गुलिवेष्टनं लाति प्राप्नोति, ला+क+ स्त्रियां ङीष्) जंसी-मोरसी वात्रि.
मुरलीधर, मुरलीवादन पुं. (मुरली धरति धृ + अच्/ मुरलीं वादयते, वद् + णिच् + ल्यु) श्रीकृष्ण. मुरा स्त्री. ( मुरति सौरभेण वेष्टयति, मुर् +क+टाप्) ते નામે એક ગન્ધદ્રવ્ય.
-
मुरुण्ड (पुं. ब. व.) ते नामनो भेड हेश. मुर्च्छ (भ्वा. प. अ. सेट्-मूर्च्छति) भोड पामवो, भूर्च्छित थपुं, जेहोश थवुं अयेतन थ धुं- पतत्युद्याति मूर्च्छत्यपि - गीत० ४। - क्रीडानिर्जितविश्वमूच्छितजनाधातेन किं पौरुषम् - गीत० ३। - मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजः - रघु० १०।७९ । मुमूर्छ सख्यं रामस्य - रघु० १२।५७ । - मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु - शकुं० ५ | १८ | वध, अजवान थवु, जण खेडत्र डवु, पुष्ट थयुं, नउडर जनवुं तमसां निशि मूर्च्छताम् - विक्रम० ३ । ७ । प्रभावित छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाश- शकुं० ७।३२। - न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य रघु० २ । ३४ । मुर्भिणी (स्त्री.) नानी सगडी, नानी यूस. मुर्मुर पुं. ( मुर्+क पृषो. द्वित्वम्) शेतरांनी अग्निस्मर हुताशनमुर्मुरचूर्णतां रघुरिवाम्रवणस्य रजःकणाःशिशु० ६ | ६ | महेव, सूर्यनी घोडो. (भ्वा. प. स. सेट् - मुर्वति) बांधj. मुल् (चु. उभ. स. सेट् - मोलयति+ते) रोपवुं.
मुर्व्
मुशटी, मुसटी स्त्री. (मुष् + अटन्+गौरा. ङीष् पृषो.
षस्य शः ) धोणी डांग.
मुशल, मुषल पुं. ( मुष् + कच् पृषो. षस्य शः / मुष्+कलन्) मुसल-सांजेलुं.
मुशलिका, मुशली स्त्री. (मुष्+कलच्+पृषो, शः+
कन्+टाप् अत इत्वम् / मुष् +कलच् पृषो षस्य शः + गौरा. ङीष् ) सता, वेस, तासभूली वनस्पति, गरीबी. मुशलिन्, मुषलिन् पुं. ( मुशलोऽस्य इनि) जणहेव.
www.jainelibrary.org
For Private & Personal Use Only