________________
१७२२
मूर्च्छा स्त्री. ( मूर्च्छ+ भावे अड्+टाप्) भोड, जेलान - शा, घातुने डूंडीने लस्म अनाववानी प्रक्रिया - मूर्च्छा गतो मृतो वा निदर्शनं पारदोऽत्र रसः भामि० १।८२ । वृद्धि गीत विषयक सूर्छना क्रमात् स्वराणां सप्तानामारोहश्चावरोहणम् । सा मूर्च्छत्युच्यते, ग्रामस्था एताः सप्त सप्त च - शिशु० ५२ । मल्लिनाथ नी टीडा दुख.
शब्दरत्नमहोदधिः ।
मूर्च्छाल, मूर्च्छावत् त्रि. ( मूर्च्छा + अस्त्यर्थे लच् /
मूर्च्छा+अस्य मतुप् मस्य वः) भूरछवाणुं, बेलान. मूच्छित त्रि. ( मूर्च्छास्य संजाता, मुर्च्छा + इतच् ) भू२छ[ पामेस, जेहोश, संज्ञारहित, येतना-हीन, वघेल, भूढ, व्याप्त, उन्नत, उद्विग्न, व्याडुस मूर्ण त्रि. ( मूर्व् + क्त) जांघेल. मूर्त त्रि. ( मूर्च्छ + क्त च्छलोपः तकारस्य नत्वाभावः) भूछ पाभेल, भूढ, ४४५८. (त्रि. मूर्त्तिरस्त्यस्य अच्) प्रत्यक्ष- प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलःउत्तर० ३ । ९४ । भूर्तिमान- मूर्ती विघ्नस्तपस इव नो भिन्नसारङ्गयूथः-शकु० १ । ३६ । न्यायमा उहे अविय्छन परिभावानां पृथ्वी, ४, अग्नि, पवन अने भन, भौतिङ, पार्थिव मूर्ति स्त्री. (मूर्च्छ+क्तिन्) शरीर, उठिनता, प्रतिभा, खाद्धृति- करुणस्य मूर्तिः उत्तर० ३।४। मूर्तिमत् त्रि. ( मूर्तिरस्यांस्ति, मूर्ति + मतुप् ) शरीरवाणुं, खारवा - शकुन्तला मूर्तिमती च सत्क्रियाशकुं० ५।१५ । - तव मूर्तिमानिव महोत्सवः करःउत्तर० १।१८। मुठिनतावा. (न. मूर्तिः काठिन्यमस्यास्ति, मूर्ति + मतुप् ) हेड, शरीर. मूर्द्धक पुं. ( मूर्द्धन्यभिषिक्त इति, मूर्द्धन् + संज्ञायां कन् ) क्षत्रिय.
मूर्द्धकर्णी, मूर्द्धखोल (स्त्री.) (न. मूर्ध्नः खोल इव) छत्री.
मूर्द्धज पुं. ( मूर्ध्नि जायते, जन्+ड) देश, मस्तना वाज- पर्याकुला मूर्धजाः - शकुं० १1३० । - विललाप विकीर्णमूर्धज्ञाः- कुमा० ४।४। (त्रि.) मस्तऽभां उत्पन्न थयेस.
मूर्द्धन्, मूर्ध्वन् पुं. (मुह्यत्यस्मिन्नाहते इति मूर्धा, मुह + कनि, उपधाया दीर्घो धोऽन्तादेशो रमागमश्च / मूद्धर्व + कनिन् धुट् च) भाथु, भस्तङ- नतेन मूर्ध्ना हरिग्रहीदपः- शिशु० १ । १८ । शिजर, शिर- अति
Jain Education International
[मूर्च्छा-मूल
ष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा महा० । भुजी, नेता, सर्वोपरि मुख्य, अग्रभाग - स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः- रघु० ९ । १९ । मूर्द्धन्य त्रि. ( मूर्ध्नि भवः, मूर्द्धन्+ यत्) भस्तभां उत्पन्न थनार (पुं. मूर्ध्नि भवः यत्) भूर्छा थी उय्यारा ऽराता -ऋ-ट्-र-षाणां मूर्धा- ऋ, टवर्ग-2, 6, 3, ढ, एखने २ष से अक्षरो, मुख्य, प्रमुख, सर्वोत्तम. मूर्द्धपुष्प पुं. ( मूर्ध्नि पत्रशिरसि पुष्पं यस्य) सरसानुं - शिरीष ।
मूर्द्धरस पुं. ( मूर्द्धस्थः रसः) उडाणेला योजानुं पाली -खोसामा..
मूर्द्धवेष्टन न. ( मूर्ध्नः वेष्टनम्) भाथे बांधवानी पाधडी, ईंटो वगेरे.
मूर्द्धाभिषिक्त पुं. ( मूर्ध्नि अभिषिक्तः) अभिमंत्रित,
प्रतिष्ठापित क्षत्रिय राम, मुख्य हिवान, मंत्री, प्रधान. मूरद्धावसिक्त (पुं.) ब्राह्मशथी क्षत्रिय स्त्रीभां उत्पन्न
થયેલ વર્ણસંકર.
मूर्वा, मूर्विका, मूर्वी (मूर्वति, मूर्च् +अच्+टाप्/ मूर्वा + न्+टाप् + इत्वम् / मूर्च् + ङीष्) भोरवेल, ४ ધનુષની દોરી અગર ક્ષત્રિયોનાં કટિસૂત્ર બને છે તે
वेस.
मूल् (भ्वा. उभ. अक सेट् - मूलति+ते) प्रतिष्ठा याभवी, ઊભા રહેવું, દઢ થવું, મૂળિયાંને મજબૂત કરવાં તે (चु. उभ. सक. सेट् मूलयति+ते) शेप. उद्+ मूल्-उन्मूलति -नाश 5, भूसथी उच्छे डवो. निस्+मूल् -निर्मूलयति भूणियां उजेडी नावां, ઉન્મૂલન કરવું.
मूल न. ( मवते बध्नाति वृक्षादिकं, मू+उणा क्ल) ४३-भूजियुं - तरुमूलानि गृहीभवन्ति तेषाम् - शकुं० ७।२० । -या, शाखिनो धौतमूलाः - शकुं० १।२० । - 'मूलं नास्ति कुतः शाखा ।' श३नात प्रथम, मुख्य, खाद्य, १८भुं भूज नक्षत्र, लतामंडय - 'पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्' -महा० । सभीयनुं, पासेनुं, पोतानुं, भूजधर, भूडी, यश-पत्र, पीपरीभूण - गंठोडा, पुष्डरभूण, सूरज, टी वगेरेथी વ્યાખ્યાન કરવા યોગ્ય મૂળ ગ્રન્થ, કોઈપણ વસ્તુનો नीयेनो छेडी. - कस्याश्चिद्राद् रसना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा - रघु० ७ १० । राभनो पोतानो प्रदेशस गुप्तमूलप्रयत्नः- रघु० ४ । २६ ।
For Private & Personal Use Only
www.jainelibrary.org