________________
१७१६
मुखशोधिन् पुं. ( मुखं शोधयति शुध्+ णिच् + णिनि) जीभेरुं.
शब्दरत्नमहोदधिः ।
मुखसंभव पुं. (मुखात् सम्भवति, सम् + भू+अच्) ब्रह्मा (त्रि.) (ब्रह्माना) भोंभांथी उत्पन्न थनार मुखस्त्राव पुं. (स्रवति स्रु+ण, मुखात् श्रावः) भींनी साज.
मुखाग्नि पुं. ( मुखमेवाग्नितुल्यं शापदानेन दाहकत्वात् यस्य) छावानस, ब्रह्मए
मुखात्र पुं. (मुखमेवास्त्रं यस्य) ४२यलो. मुखोल्का (स्त्री.) छावानण
मुख्य त्रि. ( मुखे आदौ भवः यत्) प्रथमना ठेवु, प्रधान, श्रेष्ठ, भुजी.
मुख्यता स्त्री, मुख्यत्व न. ( मुख्यस्य भावः तल्+टाप्त्व) श्रेष्ठपशु, प्रधानता, मुख्यता.
मुख्यशस् अव्य. (मुख्य + शस्) मुख्यत्वे उरीने.. मुगूह (पुं.) खेड भतनुं पक्षी, लडुङडुट. मुग्ध त्रि. (मुह् + क्त) भूढ, भूञ, भोजुं. (त्रि. मोहयति अन्तर्भूतण्यर्थे मुह कर्त्तरि क्त) सुन्दर, मनोहरहरिरिह मुग्धवधूनिकरे विलासिनि विलासितकेलिपरेगीत० १ । - मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत्उत्तर० ३।४४ | जेवडूई- 'दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः' मेघदूते । शशाङ्कः केन मुग्धेन सुधांशुरिति भाषितः भामि० २।२९ । जालोयित मुग्धता - भोजापशु - अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु - श० ११२५ ।
[ मुखशोधिन्-मुञ्चक
धेनुमृषेर्मुमोच - रघु० २।११ - मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः- कुमा० २ । ६१ । - मा भवानङ्गानि मुञ्चतु - विक्रम० २। तदु- रात्रिर्गता मतिमतां वर ! मुञ्च शय्याम् - रघु० ५। ६६ । मुनिसुता प्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनःश० ६ । ७ । अव + मुच् -उतारी हेतुं, उडाडी हेवु. आ+मुच् - पहेरवु, धारण २, जांघ - आमुञ्चतीवाभरणं द्वितीयम् - रघु० १३ ।२१। - आमुञ्चद् वर्मरत्नाढ्यम् - भट्टि० १७।२। न आमोक्ष्यन्ते त्वयि कटाक्षान् मेघ० ३५ । उद्+मुच् जोलवु ढीलुं डवुं खेड त२३ ४२, छोउवुं. निस्+मुच् -स्वतंत्र 5, छोडी डवु- हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव - रघु० १।४६ । परि + मुच् छुटकारो ५२वो, छोडी हेवुं. -मेघोपरोधपरिमुक्त-शशाङ्कवक्त्राऋतु० ३।७। प्र + मुच् -छोडी हेवुं छुटारो खापवो, झेंडी हे, नाज, छाजकुं, पाडी नावं. प्रति+मुच् -स्वतंत्र वुं छुटारो देवो, छोडी भूम्वु - गृहीतप्रतिमुक्तस्य रघु० ४ । ३३ । - अमुं तुरङ्गं प्रतिमोक्तुमर्हसि - रघु० ४ । ४६ । वि + मुच् भुक्त उखु, छोडी हेवु, जाली डरी हेदु - विमुच्य वासांसि गुरूणि सांप्रतम् ऋतु० १।७ । - चिरमश्रूणि विमुच्य राघवः - रघु० ८।२५ । सम्+मुच् पाडी नावं, भार રહિત કરવું.
मुच्, मुञ्च् (भ्वा. आत्म सक. सेट-मोचते/भ्वा. आ. स. सेट् मुञ्चते) हल अरवो, शहता अरवी, ग. (चुरा. उभ. स. सेट-मोचयति - ते / (तुदा. • उभ. स. अनिट्-मुञ्चति-ते) भूडुवु, छोउवु- यशोधनो
Jain Education International
मुचक (मुच्+क्वुन्) साक्षा, साज. मुचिर त्रि. ( मुञ्चति धनादिकं ददाति मुच् + किरच्) उधार, भूनार. (पुं. मुच् + उणा किरच्) हेव, वायु, धर्म, गुडा..
मुचुकुन्द पुं. (मुच्+बाहु० कु. मुचुकुन्द इव) मांधातृ
मुग्धता स्त्री, मुग्धत्व न. ( मुग्धस्य भावः तल्+टाप्
त्व) सुंधरपणुं, जूजसूरतप, भूढपशु, जेवडूइपशु. मुग्धबोध न. ( मुग्धान् मूढान् अल्पबुद्धीन् जनान् बोधयति,
बुध् +अण्) जोहेवत ते नामनुं रोड व्याड२. मुग्धा स्त्री. ( मुग्ध + स्त्रियां टाप्) साहित्य प्रसिद्ध खेड
નાયિકા, સુંદર સ્ત્રી.
રાજાનો પુત્ર, (શ્રીકૃષ્ણે કાળયવનને મારી નાખવા માટે તેને મુચકુંદની ગુફામાં ધકેલી દીધો. ત્યાં પ્રવેશતાંવેંત મુચકુંદ રાજાની નેત્રાગ્નિથી કાળયવન लक्ष्मीभूत थ गयो.) भेड़ डूस-आउ
मुग्धानन त्रि. ( मुग्धमाननं यस्य) सुंदर भुजवाणुं,
खूबसूरत मुजवाणुं. (न. मुग्धं च तत् आननं च) मुचुटी (स्त्री.) आगजनी यपटी अभववी ते मूठी
સુંદર મુખ.
मुज्, मुज् (चु. प. सेट् - मोजयति-मुञ्जयति / भ्वा. प. --) 216e szal, 24918 szal अ. । भांठवु, साई ४२. स. । मुञ्चक पुं. (मुञ्च् + ण्वुल्) पुरुषनु सिंग, रोड वृक्ष.
For Private & Personal Use Only
www.jainelibrary.org