________________
मुञ्ज-मुद्गभूज
शब्दरत्नमहोदधिः।
१७१७
मुञ्ज, मुजातक पुं. (मुजि+करणे अच्/मुजं अतति | मुण्डशाली स्त्री. (मुण्डः शूकशून्य: शाली) त२i.
तत्सादृश्यं प्राप्नोति, अत्+अच्+स्वार्थे कन्) मुं०४ वसन यो घास, पा२पति. मुं०४ २%, भगवान २0%81. मोनो | मुण्डा स्त्री. (मुण्ड्+स्त्रियां टाप्) मा.श्रावण पति, કાકો થતો હતો. તે વિદ્વાન કવિ હતો. એમના માટે ___y3सी स्त्री, भू3. वनस्पति.
वाय. छ 3 - अद्य धारा निराधारा मुञ्जराजे मुण्डायस् न. (मुण्डं च तदयश्च) मे.तनु, सोढुं. दिवंगते-सुभा० ।
मुण्डित त्रि. (मुण्ड्यते-खण्ड्यते, मुडि+क्त) भूउस, मुञ्जकेशिन् पुं. (मुञ्जा इव केशाः सन्त्यस्य इनि) जोडं. (न.) दु. वि, शिव.
मुण्डितिका, मुण्डीरी स्त्री. (मुण्डित+स्वार्थे कन्+टाप् मुजर न. (मुज्यते प्रक्षाल्यते, मु+बाहु. अरन्)
अत इत्वम्/मुडि+ ईरच्+गोरा. ङीष्) भू30 કમળનું દીઠું, કમળનું રેષાદાર મૂળિયું.
वनस्पति. मुट (चु. उभ. सक. सेट-मोटयति-ते) (भ्वा. प. स.
मुण्डिन् त्रि. (मुण्डयति, मुडि+णिच्+णिनि) भूउदा - सेट मोटति/तुदा. प. स. सेट-मुटति) यूए४२j,
___ मायावाणु, पोडं 5२९, शिव. भूडी ४२वी, म२७j, BM, माक्षे५. ४२वी.
मुत्य (न.) भोती. मुण (तुदा. प. स. सेट-मुणति) प्रतिज्ञा ४२वी, ५५॥
मुथशील (पु.) योतिष. प्रसिद्ध में योग.
मुद् (चु. उभ. स. सेट-मोदयति-ते) साई ४२, निर्भ मुण्ट (भ्वा. प. स. सेट-मुण्टति) 33, पी.3j,
२, मिश्र ४२. (भ्वा. आ. सेट- मोदते) वर्ष
५मवो, सुशी. थ, मानहित य- वक्ष्ये दास्यामि उयरी. ना.
मोदिष्य इत्यज्ञानविमोहिताः-भग० १६।१५ । सुपित. मुण्ठ (भ्वा. आ. अ. स. सेट-मुण्ठति) ५८ायन. ४२,
१२- परिमलैरामोदयन्ती दिशः-भामि० १।५६ । नसी. °४, २६४॥ ४२, ५याव.
प्र+मुद्- अत्यंत सुशीथवी- रघु० ६।८६। मुण्ड (भ्वा. प. स. सेट-मुण्डति) मूंडव, अशावा,
| मुद् स्त्री. (मोदतेऽनया, मुद्+क्विप) द्धिमानी औषधिमन ४२. (भ्वा. आ. अ. सेट- मुण्डते) uj,
अनन् पुरो हरितको मुदमादधानः-शिशु० ५।५८ । મજ્જન કરવું.
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम्-भर्तृ० मुण्ड् न. (मुडि+कर्मणि घञ्) मस्त, 50, मोस.
३।२५। ष-मानंह. નામે સુગન્ધી દ્રવ્ય, એક જાતનું લોઢું, અથર્વવેદની
मुद्, मुदा स्री. (मुद्+सम्प्र. भावे क्विप्/मुद्+घबर्थे उपनिषद (मुण्डकोपनिषद्) (पुं. मुण्डः केशापनयनं,
___ क ततष्टाप्) -मानंह. मुडि+घञ् ततः अर्श आद्यच्) मे. दैत्यविशेष, |
मुदान्वित, मुदित त्रि. (मुदया अन्वितः/मुद्+क्त यद्वा राई प्रह. (पुं. मुण्डं मुण्डन जीविकात्वेनास्त्यस्य
अस्य जाता मुदा+ इतच्) ब पामेलमुश थयेस, अच्) म., घit. (पुं. मुण्डः मुण्डनं | अनाहत. स्कन्धावच्छेदेन खण्डनमस्त्यस्य अच्) (ई-3. मुदिर पुं. (मोदन्तेऽनेन प्रजा, मुद्+किरच्) मेघ, वा६० (त्रि. मुडि-खण्डने घञ्-अर्श. अच्) मत. ४३खु, -प्रचुरपुरन्दरधनुरञ्जितमेदरमदिरसुवेशम-गीत० २। भूउद..
मुञ्चसि नाद्यापि रुष भामिनि ! मुदिरालिरुदियायमुण्डक, मुण्डिन् पुं. (मुण्डयति, मुण्ड+ण्वुल्/मुण्डयति भामि० २।८७ । हे33. (त्रि.) मु, 50मी, प्रेमासत.
केशान् वपति, मुण्ड+णिनि) म., घांयो.. मुदी स्री. (मुद्+क+ङीष्) यन्द्रनी ४४२, योत्स्ना , __ (न. मुण्ड् एव, स्वार्थे कन्) माथु, भरत...
यांनी. मुण्डचणक पुं. (मुण्डश्चणक इव) 4219u. मुद्ग पुं. (मुद्+गक नेट) भग, ०४८.51132, मे. पक्षी. मुण्डन न. (मुडि+ल्युट) मत, भूउ. मुद्गपर्णी स्त्री. (मुद्गस्येव पर्णमस्याः डीप) गदी मा. मुण्डफल पुं. (मुण्डवत् फलमस्य) नारियनु आ3. | मुद्गभूज्, मुद्गभोजिन् पुं. (मुद्गं भुङ्क्ते, भुज+क्विप्/
मुण्डमण्डली स्री. (मुण्डानां मण्डली) yuk, टोj. | मुद्गं भुङ्क्ते, भुज्+णिनि) घो.. Jain Education International
www.jainelibrary.org
For Private & Personal Use Only