________________
मुखघण्टा - मुखशोधन ]
मुखघण्टा स्त्री. (मुखे घण्टेव शब्दसादृश्यात्) हर्ष વગેરેનો એક જાતનો મોટો ઘોંઘાટ, મોટી બૂમ. मुखचपला (स्त्री.) आर्याना अवान्तर लेह३५ खेड छंह.
शब्दरत्नमहोदधिः ।
मुखचीरी स्त्री. (मुखस्य चीरं वस्त्रविशेष इव, मुखचीर + स्वल्पार्थे ङीष् ) कड़वा-कुल मुखज पुं. (मुखाज्जायते, जन्+ड) विराट पुरुषना મુખમાંથી ઉત્પન્ન થના૨-બ્રાહ્મણ જાતિ. (त्रि. मुखाज्जायते, जन्+ड) भुजथी पेछा थनार मुखतस् अव्य. (मुख+ पञ्चम्यर्थे तसिल् ) भुजथी, भोढाथी. मुखधीता स्त्री. (धौतं मुखं यया, धाव् + क्त ऊठ् पर नि.) खेड वनस्पति- ब्राह्मणयष्टि । मुखनिरीक्षक त्रि (मुखमितरास्यं निरीक्षते, निर् + ईक्ष् + ण्वुल्) भों भेनार, आजसु.
मुखनिवासिनी स्त्री. (मुखे निवसति, नि+वस्+ णिनि + ङीप् ) सरस्वती.
मुखपट पुं. ( मुखस्य पटः ) धूंधट - कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य- मेघ० ६२ ।
मुखपाक पुं. ( मुखस्य पाकः ) भोढानुं पाडवु. मुखपूरण न. (मुखं पूरयति, पूर्+ल्यु) डोंगणी, भो
लपुं.
मुखप्रिय न., मुखप्रिय, मुखवल्लभ त्रि. (मुखं प्रीणाति, प्री+क उप. स / त्रि. मुखस्य प्रियः / मुखस्य वल्लभःप्रतिकरः) नारंगीनुं इ. भुजने वहासुं बागे ते. मुखभूषण, मुखमण्डन, मुखमण्डनक न. ( मुखं
भूषयति, भूष+ ल्यु/मुखं मण्डयति, मडि+ ल्युट् / मुखमण्डन+स्वार्थे कन्) तांबूस-धानजी, भोढानी छागीनी (त्रि. मडि+ल्यु) भोंनो शरागारनार. मुखमण्डनक पुं. (मुखस्य मण्डनमिव इवार्थे कन् ) તિલક વૃક્ષ.
मुखमोद पुं. (मुखं मोदयति, मुद् + णिच् + अण्) सरगवो. मुखम्पच त्रि. (मुखं पचति, पच् + अच्) २८२४हार, भांगशी ४२नार, भिखारी.
मुखयन्त्रण न. ( मुखं अश्वादीनां यन्त्र्यते सङ्कोच्यते येन, यन्त्रि - संकोचने+करणे ल्युट् ) लगाम. मुखर त्रि. ( मुखं मुखव्यापारं कथनं राति दत्ते, रा+क) अप्रियवाही, वायास - मुखरतावसरे हि विराजते किरा० ५।१६ । मुखरा खल्वेषा गर्भदासी - रत्न० ३ ॥
Jain Education International
१७१५
जडु जोसड़ी -'यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ' - हितोपदेशे । (पुं. मुखं मुखव्यापारं करोति, मुख+रा+क) अगडी, शं.
मुखरयति ( नामधातु पर.) गुंभरव ४२वो, बाउस अरवी, जोसाववु, वातो रवी अत एव शुश्रूषा मां मुखरयति - मुद्रा ० ३ । सूर्यवयुं घोषणा रवी. मुखरिका, मुखरी त्रि. ( मुखर+कन्+टाप्/मुखर+स्त्रियां
जाति ङीष् ) लगामनी अवा, अगडी. मुखरित त्रि. ( मुखर इवाचरितः, मुखर- क्विप् ततः क्त) शब्द अस्तु, अवान अस्तु, साहसमय गण्डोड्डीनालिमाला मुखरितककुभस्ताण्डवे शूलपाणे:
मा० १११ ।
मुखरीकरण न. ( मुखर + च्वि+कृ+ल्युट्) भश्४री ४२वी,
હાંસી કરવી.
मुखरोग पुं. ( मुखस्य रोगः) भोढानो रोग, भोढाना સાત વિભાગ જે કંઠ-તાલુ-દાંત-જીવા-ઓઠ વગેરેનો रोग.
मुखलाङ्गल पुं. ( मुखं लाङ्गलमिव भूमिविदारकं यस्य) लूंड, डु२. मुखवाचिका स्त्री. (वाचयति शोधयति, वच्+ णिच्+ण्वुल् स्त्रियां टाप्) अंष्टा वनस्पति.
मुखवाद्य न. ( मुखेन वाद्यम्) भोढेथी वगाउवानुं वाहित्रशरणार्थ, वांसजी वगेरे.
मुखवास, मुखवासन पुं. (मुखस्य वासः सौरभ्यमस्मात् / त्रि. मुखं वासयति- सुरभीकरोति, वासि+ल्यु) भुजने સુવાસિત કરનાર પદાર્થ-કપૂર ઇલાયચી વગેરે, મોને સુગન્ધીવાળું કરનાર. मुखविलुण्ठिका स्त्री. ( मुखेन विलुण्ठयति, वि+लुण्ठ्+ णिच् + ण्वुल् + स्त्रियां टाप्) जहरी. मुखविष्टा स्त्री. (मुखे विष्टेव दुर्गन्धं यस्याः) भेड
જાતનો કીડો.
मुखव्यादान न. (वि + आ + दा ल्युट् मुखस्य व्यादानम्) મુખ પહોળું કરવું, બગાસું ખાવું તે. मुखशफ त्रि. ( मुखं शर्फ क्षुर इव तीक्ष्णमस्य ) अप्रिय जोसनार.
मुखशुद्धि स्त्री. ( मुखस्य शुद्धिः) भुज साई ९२, જમ્યા પછી તામ્બૂલ વગેરેથી મોં સાફ કરવું. मुखशोधन न. ( मुखं शोधयति, शुध् + णिच् + ल्यु) ४. (मुखं शोधयत्यनेन, शुध् + णिच् + ल्यु) 53वो रस.
www.jainelibrary.org
For Private & Personal Use Only