________________
१७१४ शब्दरत्नमहोदधिः।
[मुक्त-मुखगोपन मुक्त त्रि. (मुच्+क्त) भूख, छो3८, . AiAuRs | मुक्तप्रालम्ब पुं., मुक्तालता, मुक्तावली, मुक्तास्त्रज्
भासस्तिमोनो.त्यास- सुभाषितेन गीतेन युवतीनां ___ स्री., मुक्ताहार पुं. (मुक्तानां प्रालम्बः, यद्वा मुक्तया च लीलया । मनो न भिद्यते यस्य स वै मुक्तोऽथवा मुक्ताविशिष्टतया प्रालम्बते, प्र+आ+लम्ब+अच्/ पशुः-सुभा० । भोक्ष पाभेटर, सानाहित.
मुक्तायाः लताः/मुक्तायाः आवली/मुक्तानां स्रज्/ मुक्तक न. (मुच्यते स्म, मुच्+क्त+संज्ञायां कन्) मुक्तानां हारः) मोतीनोडर, मोतीनी भाणा- हारोऽयं
ફેંકીને મારવાનું શસ્ત્ર, શ્લોકનું અલગ ચરણ, જેનો. हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं मर्थ पोतानमi पू डोय- मुक्तकं श्लोक के वयं स्मरकिङ्कराः- अमरु० १००।
एवैकश्चमत्कारक्षमः सताम्-काव्या० १।१३। मुक्ताफल न. (मुक्ता फलमिव, यद्वा मुक्तैव फलमिव) मुक्तकञ्चुक, मुक्तनिर्माक पुं. (कञ्चुक इव कञ्चुकः, મોતી, એક જાતનું ફળ, કપૂર, બોપદેવરચિત એ.
मुक्तः कञ्चुको येन/मुक्तः निर्मोको येन) से નામનો ગ્રંથ. કાંચળી કાઢી નાંખી હોય તેવો સર્પ.
मुक्ताभ त्रि. (मुक्तेव भा यस्य) भोतीसमान, मोती मुक्तकण्ठम् (अव्य.) या २१२, ४ मुस्ता भूडीने,
. भोसाहे.
मुक्तामुक्त त्रि. (मुक्तं चामुक्तं च विशेषणयोर्द्वन्द्वम्) मुक्तचक्षुस् पुं. (मुक्तं सर्वतः क्षिप्तं चक्षुर्येन) सिंड,
____भूस, न भूस. છૂટા નેત્રવાળો પુરુષ.
मुक्ति स्त्री. (मुच्+भावकरणादौ क्तिन्) भू, छोउj, मुक्तबन्धन त्रि. (मुक्तं बन्धनात्) धनथी. टुं थयेस,
2j, छुटरी- संसर्गमुक्तिः खलेषु- भर्तृ० २।६२। बंधन. विनानु.
સંસાર બંધનથી છૂટાપણું, મોક્ષ, આત્યંતિક દુઃખ मुक्तरसा स्त्री. (मुक्तः रसो यस्याः) रास्ता वनस्पति.
નિવૃત્તિ, બ્રહ્મસ્વરૂપ પ્રાપ્તિ, દેહ તથા ઇન્દ્રિયોથી मुक्तसङ्ग त्रि. (मुक्तः सङ्गो येन) सं. २लित, ३).
____भात्मानो छू25120.. સર્વવિષયાસક્તિ છોડી હોય તે. () સંન્યાસી,
मुक्तिक्षेत्र न. (मुक्तेः क्षेत्रम्) वाराणसी..
मुक्तिमार्ग पुं. (मुक्तेः मार्गः) मोक्षनी भास-२२तो. साधु.
मुक्तिमुक्त पुं. (मुक्तिर्मोचनं तया मुक्तो रहितः) सोलान. मुक्तहस्त त्रि. (मुक्तः दानाय प्रसारितो हस्तो येन)
मुक्त्वा अव्य. (मुच्+संबन्धार्थे क्त्वा) भूडीने, छोडने.. हान वाम तत्५२, हात, २.
मुख न. (खनति विदारयति अन्नादिकमनेन, खन्यते मुक्ता स्त्री. (मुच्यते स्म, मोच्यते निःसार्य्यते वा मुच्+
विधात्रा सुखमनेनेति वा, खन्+करणे अच् डित् क्त+टाप्) रास्न वनस्पति, मोती, ते. अने तनi.
धातोः पूर्व मुट् च) मोहूँ- ब्राह्मणोऽस्य मुखमासीत्હોય છે પરંતુ સમુદ્રની છીપમાંથી મળેલ મોતી સાચું
ऋक्, १०।९०।१२। - सुभ्रूभङ्गमुखमिव-मेघ० २४ । डोय. छ- करीन्द्रजीमूतवराहशङ्खमत्स्यादिशक्त्युद्ध
घरमाथा नागवानो भा, घरनु बा२४ - नीवाराः ववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु
शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः-श० १।१४। - शक्त्युद्भवमेव भूरि- मल्लि० । वेश्या, Rust.
नदीमुखेन समुद्रमाविशत् -रघु० ३।२८ । &2, भं७५ मुक्ताकलाप पुं. (मुक्तानां कलापो यत्र) मोतीनी.
વગેરેમાં પેસવા, નીકળવાનું દ્વાર, શરૂઆતभाका
सखीजनोद्वीक्षणकौमुदीमुखम्-रघु० ३।१। -दिनमुखानि मुक्ताकारता स्त्री., मुक्ताकारत्व न. (मुक्ताकारस्य
रविहिमनिग्र है विमलयन् मलयं नगमत्यजत्भावः तल्+टाप्-त्व) मोतीन 25२.
रघु० ९।२५। 604. 123 वगेरेन. मे. संधि, मुक्तागार न., मुक्ताप्रसू, मुक्तामातृ स्त्री., मुक्तास्फोट
न123 40३ . श६, वेद, श६. (पुं.) सय पुं. (मुक्तायाः आगारमिव/मुक्तां प्रसूते-जनयति,
ge (त्रि. खन्+अच् डित् धातोः पूर्वमुट च) प्र+ सू+क्विप्/मुक्तायाः माता/स्फुट्यते-विदीर्यते
माध. , प्रधान, भुण्य- बन्धोन्मुक्त्यै खलु स्फोटः, मुक्तायै स्फोटः) भोती. छीप.
मखमुखान् कुर्वते कर्मपाशान्-भामि० ४।२१। मुक्तापुष्प पुं., मुक्ताभा स्त्री. (मुक्ता इव पुष्पाण्यस्य/ मुखगोपन न. (मुखस्य गोपनम्) भो sisg, मो संता मुक्तेव भा यस्य) भोगन. छो७.
____-'अवधीरितविधुमण्डलमुखगोपनं किमिति' -उद्भटे । Jain Education International
www.jainelibrary.org
For Private & Personal Use Only