________________
शब्दरत्नमहोदधिः ।
माहिर-मित्रयुद्ध]
माहिर पुं. (महिर + अण्) इन्द्र, शूड. माहिष त्रि. (महिष्याः इदं अण्) लेंसनुं, लेंस संबंधी. (न. महिष्या इदं, महिषी + अण्ण) लेसनुं दूध, छहीं वगेरे, प्रेम- माहिषं दुग्धं देहि । माहिषिक पुं. (महिष्यै रोचतेऽसौ, महिषी+ + ठक् ) व्यत्भियारिशी स्त्रीनो पति- माहिषीत्युच्यते नारी या च स्याद् व्यभिचारिणी । तां दृष्टां कामयति यः स वै माहिषिकः स्मृतः - कालिकापु० । पोतानी स्त्रीना व्यत्मियारथी खालविता यावनार - महिषीत्युच्यते नार्या भोगेनोपार्जितं धनम् । उपजीवति यस्तस्याः सवै माहिषिकः स्मृतः - विष्णुपु० - श्रीधरटीकायाम् । माहिष्मती (स्त्री.) भे नगरीनुं नाम, बैहय राभखोनों परंपरागत राभ्धानीनुं नगर- रघु० ६ |४६ | माहिष्य पुं. (महिष्यां भवः ष्यञ् ) क्षत्रियथी वैश्य સ્ત્રીમાં ઉત્પન્ન થયેલ વર્ણસંકર. माहेन्द्र पुं. ( महेन्द्रस्थायं, महेन्द्र + अण् ) भ्योतिषभां उहेल महेन्द्र संबंधी खेड 83. (त्रि.) महेन्द्रनुं, महेन्द्रसंबंधी - कुमा० ७।८४ । रघु० १२।८६ । माहेन्द्री स्त्री. (महेन्द्रस्येयं, महेन्द्र + अण् + ङीप् ) पूर्व दिशा, इन्द्राशी, गया.
माहेय पुं. (मह्या अपत्यं मही+ढक् ) भंगजग्रह, नरडासुर ( त्रि.) भौति
माहेयी स्त्री. (मह्याः सुरभ्याः अपत्यं मही + ढक् + स्त्रियां ङीष् ) गाय.
माहेश्वर त्रि. (महेश्वरादधिगतं तत आगतं वा अण् )
મહેશ્વરથી પ્રાપ્ત થયેલ, મહેશ્વ૨થી આવેલું, મહેશ્વરનું, મહેશ્વર સંબંધી, શિવનો પૂજક.
माहेश्वरी स्त्री. (महेश्वर + अण् + ङीष् ) हुगहिवी, खेड भातृडा, यवतिङता वनस्पति
मि (स्वा. उभ. सक. अनिट् - मिनोति + मिनुते ) झेंडुवु, भापवु, विजेतुं निर्माय डवु, ध्यानपूर्वक भेदु प्रत्यक्ष ज्ञान भेजवÍ. अनु+मि अनुमान, प्र+मि યથાર્થ જ્ઞાન કરવું.
मिच्छ ( तुदा. पर सक. सेट्-मिच्छति) पीडवु, रोडवु. मित त्रि. (मि-मां वा + क्त) भाषेस, भपायेस, शब्द
रेल - पुष्टः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम्पञ्च० ११८७ । संक्षिप्त, इंडेल, सीमित, थोर्ड, जयेयुं. मितङ्गम पुं. (मितं परिमितं गच्छति, गम् + खच् मुम्) हाथी (त्रि.) भापसर ४नार, धीमे शासनार.
Jain Education International
१७०९
मितङ्गमा श्री . ( मितं मृदु परिमितं वा गच्छति, गम्+खच्+मुम् टाप्) भापसर ४नारी स्त्री, धीभे ચાલનારી સ્ત્રી.
मितङ्गमी स्त्री. (मितं गच्छति, गम् + खच्+मुम् स्त्रियां ङीप् ) हाथी.
मितद्रु पुं. (मितं द्रवति, द्र+कु स च डित् ) समुद्र. मितभुज्, मितभोजन त्रि. (मितं भुङ्क्ते, भुज् + क्विप्/ मितं भोजनं यस्य) भाषसर लोशन डरनार, मिताहारी, अस्पहारी.
मितम्पच त्रि. (मितं परिमितं पचति, पच्+खश् मुम् च) भापसर संघनार, ईट्स वगेरे. मितवाच्, मितवाणि त्रि. (मिता वाग् यस्य / मिता परिमिता वाणिर्यस्य) भाषसर जोसनार, जय भेट जोसनार - महीयांसः प्रकृत्या मितभाषिणः (मितवाचः) - शिशु० २।१३।
मिताक्षर त्रि. (मितश्चासावक्षरश्च) संक्षिप्त, थोडामां
सामासिड- कुमा० ५। ६३ । छोज, पद्यात्म. मितार्थ त्रि. (मितश्चासावर्थश्च ) भाषेला अर्थवाणुं. मिताशन, मिताहार [2. (मितमश्नाति, मित+अश् + ल्यु मितं आहारो यस्य) मायसर मनार, जय जानार.
मिति स्त्री. (मीयते, मा-मि वा भावे क्तिन्) यथार्थ ज्ञान, माप, भापली, खवरछेह, विक्षेप, प्रभाश साक्ष्य..
मित्र न. (मिद्यति स्निह्यति, मिद्+त्र) भित्र, भाईबंध, छोस्त - तन्मित्रमापदि सुखे च समक्रियं यत् भर्तृ० २।६८ । (पुं. मि+त्र) सूर्य, खडडानुं आड. ( त्रि. मिद्यति स्निह्यति, मिद्+त्र) स्नेहवानुं, प्रेमाण मित्रता स्त्री, मित्रत्व न. ( मित्रस्य भावः तल्+टाप् +त्व)
लाजन्धी होस्ती.
मित्रगृह, मित्रद्विष् त्रि., (मित्राय द्रुह्यति, द्रुह्+क्विप्/ मित्रं द्वेष्टि, द्विष् + क्विप्) मित्रनो द्रोह-द्वेष ४२नार, વિશ્વાસઘાતી મિત્ર.
मित्रद्रोह, मित्रद्वेष पुं. (मित्रस्य द्रोह: मित्रस्य द्वेषः) भित्रनो द्रोह-द्वेष. मित्रभेद पुं. (मित्रयोर्भेदः) भित्रोमा परस्पर शटङ्कट, મૈત્રીનો ભંગ.
मित्रयु त्रि. (मित्रं याति या + उ) मित्र (५२ प्रेम राजनार,
સ્નેહશીલ, જેને દોસ્ત વહાલો હોય તે, હિતૈષી. मित्रयुद्ध न. ( मित्रेण सह युद्धम् ) होस्तनी साथे बाई.
www.jainelibrary.org
For Private & Personal Use Only