________________
१७०८ शब्दरत्नमहोदधिः।
[माल्यपुष्प-माहिन माल्यपुष्प पुं, माल्यपुष्पिका, माल्यपुष्पी स्री. (पुं. माश्चन्द्रस्तस्यायं मास+ष्ण) यांद्र मास
(माल्याकाराणि पुष्पाणि अस्य/माल्यपुष्प+कन्+ टाप् । (पं. मस्यते परिमीयतेऽनेन, मस+करणे घब) पांय
अत इत्वम्/माल्यं पुष्पं यस्याः) शन जाउ. यही मा२ ५४न-मासो, मलिनो. माल्यवत् त्रि. (माल्यमस्त्यस्य, मतुप मस्य वः) | मासजात त्रि. (मासो जातस्य यस्य) ने पहा थथे. भावाj, Ranj, Arj. (पुं. माल्य+अस्त्यर्थे
એક મહિનો થયો હોય તે. मतुप् मस्य वः) 9.5 पर्वत, शनी मंत्री. म.ने.
मासन न. (मासं नति, नी+ड) सोभ.
२० ता. મામો, જેણે લંકાદ્વીપ વસાવ્યો, એક રાક્ષસ.
मासप्रमित पुं. (मासं प्रमातुमारब्धः, प्र+मा+क्त) ५3वेनी माल्यवती स्त्री. (माल्यवत्+स्त्रियां ङीप्) ते नमानी
यन्द्र. मे नही..
मासमान पुं. (मासैादशभिर्मानमस्य) वर्ष. माल्ल (पु.) मे. प्र.२ सं.२ लि.
मासर पुं. (मस् परिणामे+घञ् मासं परिणामं राति माल्लनी (स्त्री.) दुस्ती अस२ भुवानी. हरी.
रा+क) tणे. मनपर्नु, घाव, मोसाभ.ए. माशब्दिक त्रि. (मेति शब्दं निषेधाय करोति यः,
| मासान्त पुं. (मासस्य सौरस्य चान्द्रस्य वा अन्तः) मा+शब्द+ठक्) ना ४२, निषेध ४२४२.
५७वेनो यन्द्र, मलिनानो अन्त. माष पुं. (मष्-संज्ञायां+कर्तरि घञ्) १७६- तिलेभ्यः
मासिक त्रि. (मासे भवः काला० ठञ्) महिनामा
थनार. (न. मासे भवं मास+ठञ्) १२ महिने समासे प्रतियच्छति माषान्-सिद्धा० । पांय यही भार में 4%४न-भासा- माषो विंशतितमो भागः पणस्य
___४२वानुं श्राद्ध-भासीमा- पितॄणां मासिकं श्राद्धमन्वाहार्य
विदुर्बुधाः । परिकीर्तितः । ६॥ २८५४. म॥२ ५.४न
मासीन, मास्य त्रि. (मासे भवं, मास+खञ्/मास्+यत्) गुञ्जाभिर्दशभिर्माषः ।
એક મહિનાનું, મહિના સુધી રહેનાર-ટકનાર. माषकलाय पुं. (माषाख्यः कलायः) २६.
मासुरी स्त्री. (मसुर+अण्+ ङीष्) ढी.. माषपर्णिका, माषपर्णी स्त्री. (माषस्येव पर्णान्यस्याः
मासूर त्रि. (मसूरस्येदं मसूर+अण्) मसूरनु, भसू.२ ङीप्+क+टाप्-ङीप्) 30. 36.
संबंधा. माषभक्तबलि स्त्री. (माषामिश्रितं भक्तमेव बलि:)
मास्म अव्य. (मा. च स्म च तयोः समाहारः) निषेधઅડદની ખીચડીનું બલિદાન.
वाय मने निवा२५. वाय भव्यय- वलैब्यं मास्म माषवर्द्धक पुं. (माषं माषपरिमितं स्वर्णं वर्द्धयति
गमः पार्थ ! नैतत् त्वय्युपपद्यते' -गीतायाम् । __ आच्छिनत्ति अपहरति, वृध+ण्वुल्) सोनी.
माह (भ्वा. उभ. स. सेट-माहति-ते) भा५j. माषाद (पु.) यो.
माहन पुं. (माह्+ल्यु) ALL. माषाज्य (न.) घीनी साथे ५वे भ६.
माहा स्त्री. (मा+हन्+ट+स्त्रियां टाप्) ॥य. माषाश (पु.) घोडी.
माहाकुल, माहाकुलीन त्रि. (महाकुलस्यापत्यं अञ्/ माषिक (त्रि.) मे. भासान डीमतर्नु.
महाकुले भवः, महाकुल+खञ्) मोटा इणमा उत्पन्न माषीण, माष्य न. (माषाणां भवनं क्षेत्रं, माष+खञ्- थनार, कुसीन... यत्) सह ५४ ते तर.
माहाजनिक, माहाजनीन (त्रि.) वरी-मानीने. माषोन (त्रि.) मे. भासा मछु.
ઉચિત, મોટા માનવીઓને યોગ્ય. मास् पुं. (माति परिच्छिनत्ति स्वगत्या कालम्, मा+असुन्) माहात्मिक (त्रि.) २ माशयवाणी, यशस्वी, भलिनी, यन्द्र, ७५२.
મહાનુભાવ. मास, मासक पुं. (मस्यते परिमीयतेऽनेन, मस+करणे | माहात्म्य न. (महात्मनो भावः ष्यञ्) महिमा, मो.
घञ्/मास+स्वार्थे कन्) शुभसयक्ष तथा पृष्ठापक्ष. | माहाराजिक त्रि. (महाराज्ञ इदं, महाराजन्+ठक्) मला त्रीस. हिवसन. भास- न मासे प्रतिपत्तासे मां મહારાજનું મહારાજા સંબંધી, બાદશાહી. चेन्मासि मैथिलि ! -भट्टि० ८।९५। यन्द्र. | माहिन न. (मह्यते पूज्यतेऽस्मिन्, मह+इनण्) २२०य. For Private & Personal Use Only
www.jainelibrary.org
Jain Education International