________________
शब्दरत्नमहोदधिः ।
मालतीपत्री - माल्य]
मालतीपत्री स्त्री. ( मालत्यास्तन्नामकजात्या इव पत्रमस्याः ) भवंत्री.
मालतीफल न. ( मालत्यास्तन्नामकजात्याः फलम् )
भयइज.
मालभारिक त्रि. ( मालानां भारोऽस्त्यस्य ठन् पूर्वपदह्रस्वश्च) भाणाखोना भारवाणुं. मालय (त्रि.) भलय पर्वतथी भवनार. (पुं.) यंहननी साडडी. (स्त्री.) मालयी भलय पर्वतथी आवेली. मालव, मालवक पुं. (मालः उन्नतक्षेत्रमस्त्यत्र, माल+
वप्रत्ययः / मालव + स्वार्थे क) मध्यभारतमां आवेली માળવો દેશ, તે નામનો એક રાગ, સ્વર ગ્રામની रीति, भालवद्देशना रहेवासी.
मालवज त्रि. ( मालवदेशे जायते, जन्+ड) भासवद्देशभां
ઉત્પન્ન થનાર, અવન્તિ દેશમાં પેદા થનાર. मालविका स्त्री. ( मालवे जाता, मालव+ठक्+टाप्) નસોતર વનસ્પતિ, કાલિદાસકૃત “માલવિકાગ્નિમિત્ર नाटडनी नायिडा.
मालसी स्त्री. (मालं मलनं जटादीनां दुष्टत्वं स्यति, सो + क + गौरा. ङीष् ) देश पुष्टिअर खेड वृक्ष, તે નામની એક રાગિણી.
माला स्त्री. ( मल्-संज्ञायां + कर्त्तरि घञ् +टाप्) पुष्प वगेरेनी भाषा- अनधिगतपरिमलाऽपि हि हरति दृश मालतीमाला- वास० । २, श्रेणी- गण्डोड्डीनालिमालामा० १ । १ । ४पनी संख्या डरवा माटे राजवा योग्य जेरजी भाषा वगेरे.
मालाकण्ट पुं. (मालाकारः कण्टो यस्य) अघाडी वनस्पति..
मालाकन्द पुं. ( माला गण्डमालानाशकः कन्दः) खेड જાતનું કન્દમૂળ.
मालाका स्त्री. ( माला एव, माला+स्वार्थे क+टाप्) भाजा, हार.
मालाकार, मालाकृत् त्रि., मालिन् पुं. (मालां करोति,
कृ + अण् / मालां करोति, कृ + क्विप् तुक् च / माला शिल्पमस्य इनि) - कृती मालाकारो बकुलमपि कुत्रापि निदधे - भामि० १।५४ | भाजी (त्रि.) भाजा डरनार, પુષ્પ વગેરેની માળા બનાવનાર, मालाकारी स्त्री. ( मालाकार + स्त्रियां ङीष्) भावा. मालाग्रन्थि पुं., मालादूर्वा स्त्री. (मालया ग्रन्थिरत्र / मालाकारा दूर्वा) खेड भतनी प्रो-हुर्वा.
Jain Education International
१७०७
मालतृण, मालातृणक न. ( मालाकारं तृणम्/ मालातृण + स्वार्थे क) खेड भतनुं घास. मालादीपक (न.) खेड अर्थालंडार - मालादीपकमाद्यं थोत्रगुणावहम् काव्य० १० ।
मालाफल न. ( मालारूपेण स्थितं फलम् ) रुद्राक्ष. मालारिष्टा, मालालिका, मालाली स्त्री. (मालाभूतमरिष्टं यस्याः / मालां अलति, अल् + ण्वुल्+टाप् अत इत्वम् / मालामलति भूषयति, अल्+अप् + ङीप् ) स्पृहा
यूरी-मधुरी नामनी वनस्पति, पायी.
मालिक पुं. ( माला तन्निर्माणं शिल्पमस्य ठन्) भाजी,
खेड भतनुं पक्षी, यितारो, रंगारो. मालिका स्त्री. (मालैव, माला+कन्+टाप् ह्रस्वः अत इत्वम्) भंगली जटभोगरी, डोडनो खेड जार खेड नही, भाजा, ईसनी भाणा, पुत्री, छाउ, खणसी. मालिकी स्त्री. ( मालिक + स्त्रियां जाति ङीष्) भाषा,
भेड भतनी पक्षिणी, रंगरेन्नी स्त्री-रंगारी. मालिन् त्रि. ( माला + अस्त्यर्थे इनि) भाजा धारण डरनार,
भायावा - समुद्रमालिनी पृथ्वी । मालिनी स्त्री. (मालिन् + स्त्रियां ङीष्) भाजाश, पंधर
અક્ષરના ચરણવાળો છન્દ, ગૌરી, ચંપાનગરી, અગ્નિ શિખાવૃક્ષ, ધમાસો વનસ્પતિ, એક માતૃકા, ગંગા नही.
मालिन्य (न.) भेसापसुं, अपवित्रता, दूषा, पापपूर्णता, दुष्ट, अविभा.
मालु स्त्री. ( मल्+उण्) खेड भतनो वेसी, नारी. मालधान पुं. (मालुरिव पत्रलतेव धीयतेऽसौ, धा+कर्मणि ल्युट्) खेड भतनो सर्प
मालुधानी (स्त्री.) खेड भतनी वेली.
मालूर पुं. ( मां लक्ष्मी परेषां लुनाति, मा+लू+रक्) जीसीनुं आउ, डोहनुं झाड (न. मालूरस्य फलं, 3701) oll, slg.
मालेय त्रि. ( मालायां साधु, माला + ढक् ) भाजा-हार બનાવવામાં કુશળ.
मालेया स्त्री. ( मालेय + स्त्रियां टाप्) भोटी खेसथी. माल्य नं. ( मालायै हितं यत्) रूख (न. मालेव, माला + ष्यञ्) पुष्यमाणा - माल्येन तां निर्वचनं जघान - कुमा० ७।१९। मस्तऽनी पुष्पमाणा (त्रि. मालायै हितं यत्) भावासंबंधी भाषानुं.
For Private & Personal Use Only
www.jainelibrary.org