________________
१७१०
शब्दरत्नमहोदधिः।
[मित्रलाभ-मिथ्योत्तर
मित्रलाभ पुं. (मित्रस्य लाभः) होती प्राप्त २वीत, मिथ्यात्व (न.) सतम असत भने, मसात्म सतनी તે નામનો હિતોપદેશનો એક ભાગ.
બુદ્ધિ-આત્માના યથાર્થ સ્વરૂપનું જેનાથી જ્ઞાન ન मित्रवत्सल त्रि. (मित्रेषु वत्सलः) मित्र. 6५२ प्रेम । यायत, दूध, स्तिastu..
રાખનાર, શિષ્ટાચારી, મિત્ર ઉપર કૃપાલુ. मिथ्यादृष्टि स्त्री. (मिथ्या च सा दृष्टिश्च) नास्तिता मित्रशिस् त्रि. (मित्रं शास्ति, शास्+क्विप् इत्वम्)
અસદ્ દષ્ટિ કે જેનાથી વસ્તુસ્વરૂપનું યથાર્થ ભાન ન મિત્રને શિખામણ આપનાર, મિત્રને આજ્ઞા કરનાર.
थाय.. (त्रि. मिथ्या असत्या दृष्टिः यस्य) नास्ति.. मित्रा स्त्री. (मित्र+स्त्रियां टाप्) सुमित्रा
અયથાર્થ-વિપરીત શ્રદ્ધાવાળો આત્મા. मित्राचार पुं. (मित्रस्य आचारः) मित्र प्रति व्यवहार.
मिथ्याध्यवसाय पुं., मिथ्याध्यवसिति स्त्री. (मिथ्यावृथा मित्रीयत् त्रि. (मित्रीय नामधातु+शतृ) मित्र प्रभारी
अध्यवसायः/मिथ्या असत्या अध्यवसितिः) पोटो
निश्चय, मसत निय, (स्त्री.) मे st२न सist२, આચરણ કરતું.
જેમાં કોઈ અસંભવ પ્રસંગ પર અશ્રિત હોવાના मिथ् (भ्वा. उभ. सेट् सक. मेथति-ते) मण, सम४,
કારણે કોઈ વસ્તુની અસંભવનાની અભિવ્યક્તિ થાય, भैथुन. ४२j, neej, 3132, 45. ४२वी, भारी नing,
Hal- किञ्चिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरપ્રત્યક્ષ જ્ઞાન કરવું.
कल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत् स्वस्रजं मिथस् अव्य. (मिथ्+असुन्) Aldwi व्यतिगत
वहन्-कुवलयमाला । ३५, पोताना ३५- भर्तुः प्रसादं प्रतिपद्य मूर्जा वक्तुं मिथ्यानिरसन न. (मिथ्या असत्यं निरस्यतेऽनेन निर्+ मिथः प्राक्रमतैवमेनम्-कुमा० ३।२।-५२२५.२- मिथः अस्+करणे ल्युट) शपथ-सीगन्द. प्रस्थाने- श०२। -मिथः समयात श० ५।।
| मिथ्यापापोद्भावन न., मिथ्याभियोग पुं. मिथ्याभिशंसन मिथःसाकाङ्क्षता (स्त्री.) वनो में. गु.. न., मिथ्याभिशाप पुं. (मिथ्या पापस्य उद्भावनम्/ मिथि पुं. (मिथ्+णिनि) नमि. २०%नो पुत्र... मिथ्याभूतेन अभियोगः राज्ञोऽन्तिके वेदनम्/मिथ्याभूतेन मिथुला स्त्री. (मिथि+अस्त्यर्थे लच्+टाप्) विशिश, __ असत्येन अभिशंसनम्/मिथ्याभूतेन असत्येनाभिशापः) જનક રાજાની રાજધાની.
. पोटुं भाग, टूठो मारो५, पोटी इरियाह. मिथुन न. (मिथ्+उनन् किच्च) स्त्री५२षनु , मिथ्याप्रतिज्ञ त्रि. (मिथ्या प्रतिज्ञा यस्य) 8. प्रति
हम्पती- मिथुनं परिकल्पितं त्वया सहकारः फलिनी २२. च नन्विमौ-रघु० ८६१। त. नामानी. मे. शि,
मिथ्याप्रतिज्ञा स्त्री. (मिथ्या असत्या प्रतिज्ञा) ital सवास, संभोग, संगम.
प्रतिशत मिथुनीभाव पुं. (मिथुन+च्चि+भू+घञ्) मेच्छा..
मिथ्याभियोगिन्, मिथ्याभिशापिन् त्रि. (मिथ्याभूतेन+ मिथुनेचर (पुं.) मिथुनेचरी (स्री.) 23415, 28वाडी अस्त्यर्थ इनि/मिथ्याभिशाप+ अस्त्यर्थे इनि) 21 मिथ्या अव्य. (मथते-मथेति हिनस्ति वा, मथ् मेथ्+क्यप्
ફરિયાદ કરનાર, ખોટું આળ ચઢાવનાર.
मिथ्यामति स्त्री. (मिथ्याभूतस्य मतिः, मन्+क्तिन्) निपा.) ई- मणौ महानील इति प्रभावादल्पप्रमाणेऽपि
न्ति, मोटु न, मान. (त्रि. मिथ्या असत्या यथा न मिथ्या-रघु० १८१४२-यदुवाच न मिथ्या
मतिर्यस्य) प्रान्तिवाणु, दूई भोवतुं. स्यात् -रघु० १७।४२। • मिथ्यैव वचनं वदन्ति
मिथ्यावदत् त्रि., मिथ्यावाद पुं. (मिथ्या+वद्+शत/ मृगयामीदृग् विनोदः कुतः-शकुं० २।५ । शे2 मोटुं
मिथ्या+वद्+घञ्) हुलोत, अयथार्थ. . मिथ्या कारयते चारै घोषणां राक्षसाधिपः- मिथ्यावादिन् त्रि. (मिथ्या वदति, वद्+णिनि) ४ भट्टि० ८।४४।
पोखनार, अयथार्थ जोबना२ -'मिथ्यावादिनि दूति... मिथ्याचरण न., मिथ्याचार त्रि. (मिथ्या वृथाभूतं बान्धवजन...' काव्यप्रकाशे ।
आचरणम्/मिथ्याचारोऽस्य) ९ माय२५८, हम. मिथ्योत्तर न. (मिथ्या असत्यमुत्तरम्) दूध. ४ाम, मिथ्याचरत् त्रि. (मिथ्या चरति, च+शत) मोटु माय२५५ असत्य 6त्तर- 'मिथ्यैतन्नाभिजानामि तदा तत्र न १२.
संनिधिः । अजातश्चा तत्काले इति मिथ्या चतुर्विधम्।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only