________________
मानिन्– मायावत् ]
मानिन् त्रि. ( मान + अस्त्यर्थे इनि) मानवाणुं, गर्ववाणुं - पराभवोऽप्युत्सव एव मानिनाम् - किरा० १।४१। - परवृद्धिमत्सरि मनो हि मानिनाम् - शिशु० १५।१ । (पुं.) सिंह, इणीवृक्ष.
मानिनी स्त्री. ( मानमस्त्यस्याः, मान+इन् + ङीप् ) માનવાળી સ્ત્રી.
मानुष पुं. ( मनोर्जातः, मनु + अञ् षुगागमश्च) मनुष्य. (त्रि. मानुषस्येदं मानुष + अण्) मनुष्य संबंधी, मनुष्यनुं.
शब्दरत्नमहोदधिः ।
मानुषी स्त्री. ( मानुषस्य स्त्री मानुष + जाति ङीष्) मनुष्य स्त्री- मानुषी तनुः, मानुषी वाक्- रघु० १ । ६० ।, १६ । २२ । चिङित्सा.
मानुष्यक न. ( मानुषस्य भावः यत्) मनुष्यपशु, भासा (न. मनुष्याणां समूहः, मनुष्य + वुञ्) માણસોનો સમુદાય, મનુષ્યોનો સમૂહ. मानोज्ञक न. ( मनोज्ञस्य भावः कर्म वा वुञ् ) मनोहरपासुं सुंदरता, सौन्दर्य.
मान्दार मान्दारव पुं. (मन्दार+अण्) खेड प्रहार वृक्ष.
मान्द्य न. (मन्दस्य भावः कर्म वा ष्यञ् ) भन्छपशु, मांडणी, रोग, वैराग्य, मनासहित.
मान्धातृ पुं. ( मामिन्द्रं धयति धे-तृच् यद्वा मां धास्यति धे +तृच्) ते नाभे खेड राभ, युवनाश्व राभनो પુત્ર. (તે યુવાનાશ્વ રાજાના પેટથી જન્મ્યો હતો. જેવો તે પેટમાંથી બહાર નીકળ્યો ત્યારે ઋષિઓએ पूछयुं - 'कम् एष धास्यति' से सांभणी द्र नीये तिर्यो भने तेसो ह्युं- 'मां धास्यति' या संवाह उपरथी तेना पुत्रनुं नाम मान्धाता पड्यु.) मान्मथ त्रि. ( मन्मथ + अण्) महेवथी संबंध राजनार, अमहेवथी उत्पन्न- आचार्यकं विजयि मान्मथमावीरासीत् - मा० १।२६ ।
मान्य त्रि. ( मान्यते, मान् + ण्यत्) पूभ्य, मानवा योग्य, खा६२ ४२वा योग्य- अहमपि तव मान्या हेतुभिस्तैश्चतैश्च मा० ६ |२६|
मान्या स्त्री. ( मान्य + स्त्रियां टाप्) भरुन्मासा मापत्य पुं. ( मा विद्यतेऽपत्यमस्य ) महेव. मापन पुं. (मापयति स्वर्णादिकमनेन, मा + णिच् +करणे ल्युट) भेजवानी अंटी (न. मा+णिच् + ल्युट्) भापभाषाशी, भेजवु.
Jain Education International
१७०३
माम त्रि. (मम इदम्- अस्मद् + अण्, ममादेशः ) भारं, (संशोधनमां) डाडा.
मामक, मामकीन त्रि. (ममेदम्, अस्मद् + जण् ममकादेशश्च / ममेदं, अस्मद् + खञ् ममकादेशश्च ) भारुं, भारा सम्बन्धी - मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ! भग० १ । १ । यो मामकीनस्य मनसो द्वितीयं निबन्धनम् मा० २ (पुं. अस्मद् + अण् मामादेशः संज्ञा० कन्) भाभो. (त्रि. ममायं ममेदमिति बुद्धिर्यस्य कप ) प सोली, स्वार्थी. माय पुं. ( माया अस्यास्ति, माया+अच्) भद्दुगर, सैन्द्रभसिङ, महारी. (पुं. मयस्यापत्यं पुमान्, मय + अण्) विष्णु, असुर, राक्षस, भूत-प्रेत. माया स्त्री. (मीयते अपरोक्षवत् प्रदर्श्यतेऽनया, मा+य+ टाप्) दुपट-६गो, इन्द्रभण वगेरे- स्वप्नो नु माया नु मतिभ्रमो नु-श० ६।७। मायां मयोद्भाव्य परीक्षितोऽसि रघु० २।६२ । मिथ्याबुद्धिनुं २ए खेड अज्ञान (स्त्री. मीमिते जानाति संख्यात्यनया, मा+य+टाप् पा सक्ष्मी, हेल, ईश्वरनी उपाधिઅઘટિત વસ્તુને ઘટિત રૂપે સિદ્ધ કરનાર શક્તિ, બુદ્ધની માતાનું નામ. मायाकार, मायाकृत् पुं, मायावत्, मायाजीविन् त्रि. ( मायां इन्द्रजालव्यापारं करोति, कृ + अण् / मायामिन्द्रजालं करोति, कृ+क्विप् तुक् च / माया+ अस्त्यर्थे मतुप् मस्य वः) मावया इन्द्रजालविद्यया जीवति जीव+ णिनि महुगर, जेवाडी, महारी, मायावी. मायाचण, मायाचुञ्चु त्रि. ( माया + चणप्/ माया+अस्त्यर्थे
चुञ्चु मायया इन्द्रजालविद्यया जीवति) भायावी, दुपटी, भायावाणुं.
मायाद पुं. (माया छलेन धृत्वा अत्ति अद् +अच्)
મગરમચ્છ.
मायादेवी स्त्री. ( मायाख्या देवी) जुद्धहेवनी भाता मायादेवीसुत पुं. ( मायादेव्याः सुतः) बुद्धहेव. मयापटु त्रि. ( मायायां पटुः) 542 अरवामां डुशन, જાદુગરી કરવામાં હોંશિયાર.
मायामय त्रि. ( माया + मयट् ) भायावाणुं पटवाणुं, भगत, संसार.
मायावत् पुं. (माया अस्त्यर्थे मतुप् मस्य वः) मथुरानो
राम-स
For Private & Personal Use Only
www.jainelibrary.org