________________
१७०४ शब्दरत्नमहोदधिः।
[मायावती-मारुतवत मायावती स्त्री. (माया+मतुप्+ङीप्) महेवनी पत्नी, | मारकस्थान न. (मारकं च तत् स्थानं च) मनथी. વિદ્યાધરની સ્ત્રી, પ્રદ્યુમ્નની પત્નીનું નામ.
બીજું કે સાતમું સ્થાન. मायावसिक, मायाविन त्रि. (मायया वसं आच्छादनं | मारजातक (पुं.) ल.सा. करोति ठक्/माया+अस्त्यर्थे विनि) भायावी, ४५., मारजित् पुं. (मारं कामं जितवान्, जि+भूते क्विप्
गरमा- व्रजन्ति ते मूढधियः पराभवं भवन्ति तुक् च) निव, मुद्धवि, शं.२. मायाविषु ये न मायिनः-किरा० १।३०।
मारण न. (मृ+णिच्+भावे ल्युट) मा२, भारी मात्र मायाविन् पुं. (प्रशस्ता माया कापट्यमस्त्यस्य, विनि) ___ -पशुमारणकर्मदारुणः-श० ६।१ (न. मृ+ णिच्+करणे लिसाडो, माग२-महारी, भोर, शस्तियुत. ल्युट्) वैरीना वधनु साधना ममिया२ ४, २. પરમાત્મા.
माराङ्क त्रि. (मारस्य अङ्कः-चिह्नम्) प्रेमयिलित, प्रेमथी मायाविनी, मारजातकी स्त्री. (मायाविन्+स्त्रियां ङीप्/
संत. १२२- माराङ्के रतिकेलिसंकुलरणारम्भे___ मारजातक+स्त्रियां ङीप्) लिखा..
गीत० १२। मायिक, मायिन् त्रि. (मायाऽस्त्यस्य ठन्/माया+अस्त्यर्थे
मारात्मक त्रि. (मार एवाऽत्मा यस्य) भा२९.. इनि) 542 ४२वाम दुशम, मायावी, ४५८,
६ २ ,
मारि, मारी स्त्री. (मृ+णिच्+इन्/मारि+पक्षे डोष्) (पुं.) दुगर, महारी.
વધ, મારી નાંખવું, મરકી-કોલેરા, નાશ કરવું, વાતક मायिन् पुं. (माया अस्त्यर्थे इजि) ॥२, महारी,
शेगानी अधिष्ठात्री देवता-हुा. GAL, विष्प, भडेश, संसार, मान, महेव, यित्र
मारित पुं. (मार्यते नाश्यते भस्मीक्रियते, मृ+णिच्+क्त) वृक्ष.
નાશ કરેલું. વધ કરેલું, ભસ્મ કરેલું. मायु पुं. (मीनोति प्रक्षिपति देहे उष्माणं, मिञ्+उण्
मारिष पुं. (रिष्-हिंसायां+क, मा रिषः) आर्य--12 __ आत्वं युक् च) सूर्य, शरी२नी. पित्तधातु.
ભાષામાં શ્રદ્ધેય, આદરણીય માટે નાટકમાં સંબોધિત ( अर्थमा नपुं. ५९थाय.)
કરવાની રીત, એક શાક, તાંદળજો. मायुराज (पुं.) दुरनी पुत्र.
मारीषा स्त्री. (मारिष+स्त्रियां टाप) दृक्षनी माता. मायूर न. (मयूराणां समूहः, मयूर+अञ्) भा२नो समूड.
| मारीच पुं. (मरीचेरपत्यं पुमान्, मरीचि+अण्) ता. (त्रि. मयूराणामिदं, मयूर+अण्) भोर संबन्धी, भोरनु, મોરની પાંખોથી બનેલ, મોર દ્વારા (ગાડીની જેમ)
રાક્ષસીનો અને સુંદ રાક્ષસનો પુત્ર, રાવણનો એક ખેંચી લઈ જવાય તે, મોરને પ્રિય.
અનુચર, કક્કોલક, યાજક બ્રાહ્મણ, રાજાનો હાથી,
મરચાંની ઝાડીઓનો સમૂહ. मायूरक, मायूरिक त्रि. (मयूरं हन्ति, मयूर+वुञ्।
मारीची स्त्री. (मारीच+स्त्रियां ङीष्) २८. 44.3 मयूर+ठक्) मोरने मारी नजना२. मायूरी स्त्री. (मयूरस्येदं प्रियत्वात्, मयूर+अण्+ ङीप्)
थी, लौशासन प्रसिद्ध विता. અજમોદ વનસ્પતિ.
मारीव्यसन (न.) १२.४ी-डीवरानुस. मार पुं. (मृ+ भावे घञ्) भ२९।- अशेषप्राणिनामासीदमारो |
मारीव्यसनवारक त्रि. (मारीव्यसन+वृ+णिच्+ण्वुल) दश वत्सरान्-राजत० ५।६४ । मृत्यु, मा.
મરકી-કોલેરાનું દુઃખ દૂર કરનાર. (पुं. मारयति, मृ+णिच्+अच्) महेव- श्यामात्मा
मारुण्ड (पुं.) सायनु , छथी दी.सी. ४मीन, कुटिल: करोतु कबरीभारोऽपि मारोद्यमम्-गीतगो० ३।
२स्तो -मा. विघ्न, धंत२..
मारुत पुं. (मरुदेव, मरुत्+स्वार्थेऽण) वायु, शरी२नो मारक पुं. (मृ+णिच्+घञ्+स्वार्थे क) भ२४, 40%५क्षी,
वायु, मोगरा५यास. वायु. (न. मरुत इदं, मरुत्+ मेड ह. (त्रि. मृ+णिच्+ण्वुल) मारी नजनार,
अण्) मधाननी जवान. (न. मरुद् देवता यस्य, नाश २नार, महेव.
अण) स्वाति नक्षत्र. (त्रि. मरुत इदं, मरुत्+ अण) मारकत त्रि. (मरकत+अण्) भ२४त. (५) भानु. પવનનું, પવન સંબંધી.
भ२७ मसिना गन- 'काचः काञ्चनसंसर्गाद्धत्ते - मारुतव्रत न. (मारुतस्य व्रतमिव व्रतं नियमोऽस्य) मारकती द्युतिम् !' -हितोपदेशे ४१।।
રાજાઓનો એક ધર્મ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org