________________
शब्दरत्नमहोदधिः ।
१७०२
मान् (भ्वा. सक. आ. सेट् स्वार्थे सन् अनिट् -मीमांसते) वियार. (भ्वा. प. सक. सेट्-मानत) (चु. उभ. प. सेट- मानयति - ते) भान खापवु, पूवु. मान न. ( मीयतेऽनेन, मा+करणे ल्युट् ) धान्य वगेरे માપવાનું માપ-પાલી વગેરે, પ્રમાણ, સત્તાધિકાર, પ્રમાણ अगर प्रहर्शननुं साधन- येऽमी माधुर्योजः प्रसादा रसमात्रधर्मतयोक्तास्तेषां रसधर्मत्वे किं मानम् ? रस० | तासना विरामनो असव्यापार, प्रभाए.. (पुं. मन्यते बुद्ध्यतेऽनेन, मन्+घञ्) वित्तनी उन्नति, सन्मान मानद्रविणाल्पता - पञ्च० २।१५९ | मानधनखात्म-निर्भरता जन्मिनो मानहीनस्य तृणस्य च समा गतिः पञ्च० १ । १०६ । परस्पर प्रेमाण पतीनी खेड अवस्था (पुं. मत्समो नास्ति इति मननं, मन्+घञ्) जडाई, मार- माधवे मा कुरु मानिनि ! मानमये - शिशु० ९।८४ । अभिमान, प्रतिष्ठा, मोटार्ध. मानक पुं. न. (मानं बृहत्परिमाणमस्य कप्) भानईहनो છોડ, જે કંદને મોટાં પાન આવે છે. मानग्रन्थि पुं. (मानस्य ग्रन्थिर्बन्धनं यस्मात्) अपराध, लूस, दोष.
मानद त्रि. ( मानं ददाति, दा+क) भान खापनार, सत्अर २२. (त्रि. मानं द्यति, दो+क) गर्वने तोडनार. मानदण्ड पुं. (मानस्य दण्डः) भापवानी हंडी ग४
स्थितः पृथिव्याः इव मानदण्डः कुमा० १११ । मानधानिका (स्त्री.) खेड भतनी डाडडी. माननीय त्रि. ( मान्यते पूज्यते, मान + अनीयर्) भान खापवा योग्य, सत्कार २वा योग्य मेनां मुनीना माननीयाम् कुमा० १११८
मानमहत् त्रि. ( मानस्य महत्त्वम्) गौरवथी समृद्ध अतिगर्वित किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी - भर्तृ० २।२९ ।
मानयोग पुं. (मानस्य योगः ) भाषवानी-तोसवानी ठी रीत.
मानधन त्रि. ( मान एव धनम् ) सन्मान३५ धनथी समृद्ध महौजसो मानधना धनार्चिताः - किरा० ११९ । मानरन्ध्रा स्त्री. (मानार्थं समयपरिणामज्ञापकं रन्ध्रमस्याम्)
કાલપ્રમાણ જાણવાની તાંબાની ઘડી. मानव पुं. (मनोरपत्यं मनोर्गोत्रापत्यं वा मनु + अण्) मनुष्य, मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत्, ब्रह्मक्षत्रादयस्तस्मान्मनोजातास्तु मानवाः- महा० । - मनु० २९ । ५ । ३५ । मनुनो छोरो, जास.
Jain Education International
[मान्-मानिता
मानवत् त्रि. ( मान + अस्त्यर्थे मतुप् मस्य वः) मानवाणुं, अभिमानी, भाषवाणुं.
मानवर्जित त्रि. ( मानेन वर्जितः) भान वगरनुं, प्रतिष्ठा
विनानुं.
मानवी स्त्री. (मानव + स्त्रीत्वात् ङीप् ) मनुष्य- स्त्रीभति, સ્વયંભૂની તે નામની એક કન્યા, જૈનોની એક શાસન हेवी.
मानव्य न. ( मानवानां समूहः यन्) जाणोनी समूह, જનસમુદાય.
मानस न. ( मन एव, मनस् + स्वार्थे अण्) मन, शित्त - सपदि मदनानलो दहति मम मानसम् गीत० १० । - अपि च मानसमण्डनविधिः- भामि० १।११३ । (न. मनसा कृतं, मनस् + अण्) कैलासनी पासेनुं खेड सरोवर. - कैलाशशिखरे राम ! मनसा निर्मितं सरः, ब्रह्मणा प्राणिदं यस्मात् तदभून्मानसं सरः । કહેવાય છે કે આ સરોવ૨ રાજહંસોની જન્મભૂમિ છે-તેઓ વર્ષાકાળમાં પ્રસવકાળની શરૂઆત થતાં सहीं खावे छे - मेघश्यामा दिशो दृष्ट्वा मानसोत्सुकचेतसाम् । कूजितं राजहंसाना नेदं नूपुरशिञ्जितम् - विक्रम ० ४ । १४ । -यस्यास्तोये कृतवसतयो मानसं संनिकृष्टम् । नाध्यास्यन्ति व्यपगतमुचस्त्वामपि प्रेक्ष्य हंसा: मेघ० ७६ । (त्रि मनसि भवो जातो वा मनस् + अण्) धनारी સંકલ્પ વગેરે.
मानसव्रत न. ( मनसा कृतं मानसं मानसं च तत् व्रतं च) मानसिङ व्रत-अहिंसा, सत्य, अस्तेय, ब्रह्मयर्य, खसुधता.
मानसिक त्रि. ( मानस +ठञ्) मनमां थनार, भन संबंधी. मानसालय, मानसौकस् पुं. (मानसे आलयो यस्य /
मानसं सरः ओको वासस्थानं यस्य) हंस पक्षी. मानसूत्र न. ( मानस्य गात्रप्रमाणस्य तन्मानार्थं वा सूत्रम् )
સોના વગેરેનો કંદોરો, માપવાની દોરી. मानसौकस् पुं. ( मानसं सर ओको वासस्थानं यस्य)
हंस पक्षी.
मानिका स्त्री. (माने प्रभवति, मान + ठक् +टाप्) खेड
શેર વજન.
मानिता स्त्री, मानित्व न. ( मानिनो भावः तल्+टाप्त्व) भानीपशु, अभिमानीपाशु.
For Private & Personal Use Only
www.jainelibrary.org