________________
माद्रीनन्दन- माध्वीमधुरा ]
माद्रीनन्दन, माद्रेय पुं. ( माद्र्याः नन्दनः / माद्री + ढक् ) નકુલ અને સહદેવ.
माद्रीपति पुं. ( माद्रयाः पतिः) पांडुराभ. माधव पुं. ( माया: लक्ष्म्याः धवः) नारायण, विष्णुराधामाधवयोर्जयन्ति यमुनाकूले रहः केलयः - गीत० १ । (पुं. मधुरेव मधु + स्वार्थे अण्) वसन्त महेवनो मित्र, वसंत ऋतु- स्मर ! पर्युत्सुकः एष माधवःकुमा० ४। २८ । स माधवेनाभिमतेन सख्याकुमा० ३।२३। (पुं. मधुने पुष्परसाय मद्याय वा हितः अण्) वैशान भास- भास्करस्य मधुमाधवाविवरघु० ११।७। भडुडानुं आउ, अजो भृग, ते नामे એક ઋષિ, સાયણાચાર્યનો એક ભાઈ (પંદરમી શતાબ્દીમાં થયો. તે પ્રસિદ્ધ વિદ્વાન્ હતો. તેણે ઘણા ગ્રંથો રચ્યા છે. આ માધવ અને સાયણ બંનેએ भणीने यार वेही उपर भाष्य सख्यां छे) श्रुतिस्मृति-सदाचारपालको माधवो बुधः । स्मार्तं व्याख्याय सर्वार्थं द्विजार्थं श्रौत उद्यतः- जै० न्या० वि० | खेड જાતનું કાળું પક્ષી.
माधवक पुं. (माधव + संज्ञायां कन् ) भडुडानुं आउ. माधविका स्त्री. (माधवी + कन्+टाप् पूर्वह्रस्वश्च) हासी, थाङरडी, माधवी लता- माधविका परिमलललितेगीत० १ ।
माधवी स्त्री. (मधु बाहुल्येनास्त्यस्याः अण् + ङीप्)
भोगरानी वेसो- पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी - श० ३।१०। (स्त्री. मधुनो विकारः, मधु + अण् ङीप् ) ६३, डुटशी स्त्री, भेड भतनी
सा४२.
शब्दरत्नमहोदधिः ।
माधवीय त्रि. ( माधव + छ) माधव संबंधी.. माधवीलता स्त्री, माधुर न. ( माधव्याख्या लता / मधु
राति भ्रमरेभ्यो ददाति रा + क + स्वार्थे अण्) भोगरी.. माधवेष्ट त्रि. ( माधवस्य इष्टः) विष्णुने प्रिय. माधवेष्टा स्त्री. (माधवे वैशाखे इष्टा) वाराही हुन्छ वनस्पति.
माधवोचित न. ( माधवे उचितः) झोल वनस्पति. माधवोद्भव पुं. (माधवे वैशाखे उद्भवति फलवत्वेन, उद्+भू+अच्) यारोजीनुं आउ.
माधुकरी (स्त्री.) निर्दोष आहारनी भिक्षा (प्रेम मधभाजी खेड डूस उपरथी जीभ डूस उपर ४ने मधु खेत्र रे છે તેમ જૈન સાધુ ઘેર ઘેર જઈને ભિક્ષા માગે છે.)
Jain Education International
१७०१
माधुमत त्रि. ब. ( मधुमत्सु भयाः, मधुमत् + अण्) કાશ્મીર દેશના લોકો વગેરે, કાશ્મીર દેશમાં થનારી वस्तुख.
माधुर त्रि. ( मधुरस्येदं, मधुर + अण्) मधुर संबंधी. माधुरी स्त्री. ( मधुरस्य भावः ष्यञ् षित्वात् स्त्रीत्वपक्षे
ङीष् यलोपः ) भीठाश, मधुरता वदने तव यत्र माधुरी साभामि० २।१६१ । - कामालसस्वर्वामाधरमाधुरीमधरयन् वाचां विपाको मम भामि० ४।४२। ६८.३.
माधुय्य न. ( मधुरस्य भावः ष्यञ् ) मधुरता, मीठाशमाधुर्यमीष्टे हरिणाद् ग्रहीतुम् - रघु० १८ । १३ । अव्यनो खे४ गुण- चित्तद्रवीभावमयो ह्लादो माधुर्यमुच्यतेसा० द० ६०६ । जूजसूरती, सौंदर्य- रूपं किमप्यनिर्वाच्यं तनोर्माधुर्यमुच्यते ।
माध्य त्रि. (मध्ये भवः अण्) वयतुं, वय्येनुं, डेन्द्र. माध्यन्दिन न. ( मध्यन्दिनमेव, मध्यंदिन + स्वार्थे अण् ) जपोर.
माध्यन्दिनी पुं. स्त्री. (माध्यन्दिने पाठ्यः अण् / माध्यन्दिनेन प्रोक्ताऽधीता वा अण् + ङीप् ) शुस्सयनुर्वेहनी खेड શાખા, જેનું અનુસરણ માધ્યદિન.
माध्यम त्रि. (मध्ये भवः, मध्य+मण्) वय्येनुं, मध्यनुं. माध्यस्थ, माध्यस्थ्य न. ( मध्यस्थ+अण्/ मध्यस्थस्य
भावः, मध्यस्थ+ष्यञ्) मध्यस्थपशुं - अभ्यर्थनाभङ्गभयेन साधु र्माध्यस्थ्यमिष्टे ऽप्यवलम्बते ऽर्थे - कुमा० १।५२ । वयमा रहेवापशु, तटस्थप माध्वक न., माध्वी, मानिका स्त्री. (माध्वीक + पृषो. ईकारस्याकारः / मधुनो विकारः, मधु + अण् + ङीप् / मानयति गर्वीकरोति, मन्+ णिच् + ण्वुल्+टाप् इत्वम्) ६३, भद्य. (पुं.) मध्यायार्यनी अनुयायी. माध्याह्निक त्रि. ( मध्याह्न + ठक् ) जयोरनी साथै संबंध राजनार
माध्वक, माध्वीक न. (माध्वी + स्वार्थे कन् ) भडुडानो ६३ - चचाम मधु माध्वीकम् भट्टि० १४ ।९४ | द्राक्षनी ६८३- साध्वी माध्वीकचिन्ता न भवति भवतः - गीत० १२ ।
माध्वीकफल पुं. (माध्वीकं मधुमत् फलमस्य) भीहुँ નાળિયે૨નું ઝાડ.
माध्वीमधुरा स्त्री. (माध्वीकमिव मधुरा पृषो. कलोपः) મીઠી ખજૂરી.
For Private & Personal Use Only
www.jainelibrary.org