________________
शब्दरत्नमहोदधिः ।
महेश्वरकरच्युता -मा]
महेश्वरकरच्युता स्त्री. (महेश्वरस्य करात् च्युता ) ४२तोया नामनी नही.
महेश्वरी स्त्री. (महेश्वर + स्त्रियाँ ङीप् ) पार्वती, हुगहिवी, મહાસમર્થ શક્તિ, ગોકર્ણી વનસ્પતિ, કાંતલોહ ધાતુ, વિન્ધ્યાચલ પાસેની એક નગરી. महेषु पुं. ( महांश्चासौ इषुश्च) भोटुं जाए. महेष्वास पुं. (महान् इष्वासोऽस्य) भोटो धनुर्धर, विष्णु. महरण्ड पुं. (महांश्चासावेरण्डश्च) भोटुं खेरंडानुं आउ. महला स्त्री. ( महती चासौ एला च) भोटी खेसथी. महोक्ष पुं. ( महान् उक्षा समा. अच्) भोटो जगहमहोक्षतां वत्सतरः स्पृशन्निव रघु० ३।३२ । जलोमहोक्षः स त्वया दृष्टः संस्तवश्च कृतो यदि - कथासरित्० ६०/६६ /
महोटिका, महोटी स्त्री. ( महान्तः फलेभ्यः स्थूला उटा पत्राण्यस्याः, स्वार्थे कन्+टाप् अकारस्येत्वम्/महान्तः उटा पत्राणि यस्याः ङीप्) बृहती वनस्पति. महोत्क त्रि. ( महांश्चासौ उत्कश्च दर्शनोत्सुको लोको
यस्य) अत्यन्त उत्कंठावा. महोत्का स्त्री. (महान् उत्कः दर्शनोत्सुको लोको यस्याः)
वी४जी.
महोत्पल (पुं.) सारसपक्षी. (न. महच्च तत् उत्पलं च) भोटुं मज.
महोत्सव पुं. (महांश्चासौ उत्सवश्च) भोटो उत्सव, महान् માંગલિક પ્રસંગ.
महोत्साह त्रि. (महान् उत्साहो यस्य) भोटा उत्साहवाणु, अतिशय उद्यभवाणुं. (पुं. महांश्चासौ उत्साहश्च) भोटो उत्साह - सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमःशब्दमाला । भोटो उद्यम.
महोदधि पुं. (महांश्चासौ उदधिश्च) भोटो समुद्र, महासागरलङ्का दग्धा वनं भग्नं लङ्घितश्च महोदधिः । यत्कृतं रामदूतेन स रामः किं करिष्यति महानाटके । महोदय पुं. (महानुदयः समुन्नतिः उत्कर्षो वा यस्मिन्) अन्य देश, मोक्ष, स्वाभी. (पुं. महान् उदयःफलं यस्मात्) भ्योतिष प्रसिद्ध खेड यज्ञ, महान् ६- अपि यत् सुकरं कर्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किन्तु राज्यमहोदयम् - मनौ ७।५५। (न. महान् उदय उन्नतिर्यस्मिन्) अन्यहु७४ देशनुं खेड शहर. (त्रि. महान् उदयः फलं यस्मिन् यस्माद् वा) भोटा उध्यवाणुं, सारी यढतीवाणुं.
Jain Education International
१६९५
महोदया स्त्री. ( महानुदयो यस्याः टाप्) नागजसा वनस्पति.
महोदर त्रि. ( महत् उदरं यस्य) भोटा पेटवाणुं. (न. महच्च तत् उदरं च ) भोटु पेट.
महोदरी स्त्री. ( महत् उदरं यस्याः ङीप् ) शतभणी वनस्पति.
महोदार त्रि. ( महांश्चासौ उदारश्च ) घशो उधार महोद्यम त्रि. ( महान् उद्यमो यस्य) भोटा उद्यभवानी
अथ निर्जित्य दायादांल्लब्ध्वा लक्ष्मी क्षितीश्वरः जिष्णुर्दिग्विजयं कर्तुं श्रीमानासीन्महोद्यमः - राजत० ५। १४१ । (पुं. महांश्चासौ उद्यमश्च) भोटो उद्यम. महोन्नत पुं. ( महानतिशय उन्नतः) ताउनुं झाड. त्रि.
महांश्वासौ उन्नतश्च अत्यन्त भोटु, धासुं युं. मोटी अनतिवाणुं भूयात् ते महदेश्वर्यं पुत्रादीनां महोन्नतिः) अव्यधिना शरीरेण चिरं भव सुखी भव उद्भटः । महोरग पुं. ( महांश्चासौ उरगश्च ) भोटो सर्प-साथ, (न. महान् उरग इव) तगरनुं भूज. महोरगकण्ठ पुं. (महोरगकंठ, जै. प्रा.) रत्ननी खेड
भत.
महोरगप्रविभक्ति पुं. (महोरगपविभत्ति, जै. प्रा. ) મહાસર્પની વિશેષરચનાયુક્ત એક નાટક, ૩૨ પ્રકારનાં નાટકમાંનું એક.
महोल्का स्त्री. ( महती चासौ उल्का च) भोटु जारियुं. महौजस् त्रि. ( महत् ओजो यस्य) अत्यन्त ते४स्वी,
महा जणवान, अत्यन्त पराडमी (न. महच्च तत् ओजश्च) धणुं, ते४, भोटुं जण, भोटुं पराम- महौजसो मानधना धनार्चिताः - किरा० १।१९ ।
महौजस न ( महत् ओजो यस्य अच् समा.) सुधर्शन
थर्ड.
महौषध नं. ( महच्च तत् औषधं च ) सुंठ, वसा, वाराही हुन्छ, वछनाग, पीपर, अतिविजनी दुजी વીર્યવાન ઔષધ.
महौषधी स्त्री. (महोषधि + ङिप्) धोजी भोंगाशी, ब्राह्मी वनस्पति, अडु, अतिविजनी जी, मोटी औषधि मा (जुहो. आ अनिट्-मिमीते / अदा. पर. सक. अनिट् माति/ दिवा. आ. सक. अनिट् -मायते) भाप, भापशी $2dl H., 1919 $2al, 210 $2al 37. 1न्यधितमिमान इवावनि पदानि - शिशु० ७ । १३ । हनी
"
www.jainelibrary.org
For Private & Personal Use Only